Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Aitareya-Āraṇyaka
AĀ, 5, 3, 1, 11.0 prakṛtyā śeṣaḥ //
Atharvaprāyaścittāni
AVPr, 3, 10, 3.0 ya eṣām āmāvāsyāyām āgneyaḥ puroḍāśas taṃ pāthikṛtaṃ karoti prakṛtyetaraṃ vinā //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 44.1 tatrodāharanti āghāraṃ prakṛtiṃ prāha darvīhomasya bādariḥ /
BaudhGS, 2, 6, 27.1 athāsyānugatasya yā prakṛtis tata āharaṇam //
Gopathabrāhmaṇa
GB, 1, 1, 24, 28.0 kā prakṛtiḥ //
GB, 1, 1, 29, 24.0 antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 18.0 catasra ājyaprakṛtayo bhavantyūdhanyaṃ vā vāhyaṃ vā dadhi vā payo vā //
Kauśikasūtra
KauśS, 8, 4, 23.0 yathāsavam anyān pṛthag veti prakṛtiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 27.0 prakṛtyanugrahāc ca //
KātyŚS, 1, 7, 7.0 ahargaṇe subrahmaṇyāyāḥ sarvopalakṣaṇaṃ prakṛtivat //
KātyŚS, 5, 4, 5.0 prakṛter vānāmatvāt //
KātyŚS, 5, 11, 9.0 prakṛtidarśanāc ca //
KātyŚS, 20, 7, 21.0 prakṛtau cāvacanāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 7.0 darśapūrṇamāsaprakṛtayaḥ pākayajñāḥ //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.10 ākṛtiḥ prakṛtir vacanī dhāvaniḥ padmacāriṇī manmanā bhava svāhā /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 20, 7.0 medasopastīrya hotur haste prakṛtivad iḍām avadāya medasābhighārayati //
Vaitānasūtra
VaitS, 4, 2, 16.1 eṣa somānāṃ prakṛtiḥ //
VaitS, 8, 5, 44.1 te prakṛtibhir vyākhyātāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 4, 1.1 prakṛtiviśiṣṭaṃ cāturvarṇyaṃ saṃskāraviśeṣācca //
Vārāhagṛhyasūtra
VārGS, 1, 4.0 darśapūrṇamāsaprakṛtiḥ pākayajñavidhir aprayājo 'nanuyājo 'sāmidhenīkaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 29.0 saptadaśa dadāti saptadaśa hastinaḥ saptadaśa dāsīr niṣkakaṇṭhīḥ saptadaśa gavāṃ śatāni daśa saptadaśāni prakṛtīnāṃ yuktaṃ dakṣiṇānām //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 10.0 tata ūrdhvaṃ prakṛtivat //
ĀpDhS, 1, 11, 3.0 manuṣyaprakṛtīnāṃ ca devānāṃ yajñe bhuktvety eke //
ĀpDhS, 1, 18, 10.0 prakṛtyā brāhmaṇasya bhoktavyaṃ kāraṇād abhojyam //
ĀpDhS, 2, 24, 13.0 tatra ye puṇyakṛtas teṣāṃ prakṛtayaḥ parā jvalantya upalabhyante //
Āpastambaśrautasūtra
ĀpŚS, 19, 18, 5.1 anādeśe prakṛtiḥ pratyetavyā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 11.1 prakṛtyāntya ūrdhvam paśviḍāyāḥ //
ĀśvŚS, 4, 8, 4.1 prakṛtyehopasthaḥ //
ĀśvŚS, 7, 6, 5.0 bhāradvājo hotā cet prakṛtyā //
ĀśvŚS, 9, 1, 1.0 uktaprakṛtayo 'hīnaikāhāḥ //
ĀśvŚS, 9, 6, 8.0 yady u vai yajñāyajñīyayonau sarvair evaukthyasāmabhiḥ prakṛtyā syāt tathā sati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 1.1 prakṛtir bhūtikarmaṇām //
Arthaśāstra
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 16, 27.1 pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta //
ArthaŚ, 1, 18, 1.1 vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ //
ArthaŚ, 1, 19, 27.1 tena prakṛtikopam arivaśaṃ vā gacchet //
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
ArthaŚ, 2, 13, 47.0 tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtir bhavati //
ArthaŚ, 2, 25, 12.1 tatrasthāḥ prakṛtyautpattikau vyayau gūḍhā vidyuḥ āgantūṃśca //
ArthaŚ, 4, 10, 18.2 rājñaśca prakṛtīnāṃ ca kalpayed antarā sthitaḥ //
Avadānaśataka
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
Aṣṭasāhasrikā
ASāh, 1, 5.3 prakṛtiścittasya prabhāsvarā //
ASāh, 8, 6.2 na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa vā kuladuhitrā vā mahāyānasamprasthitena /
ASāh, 8, 9.1 subhūtirāha gambhīrā bhagavan prakṛtirdharmāṇām /
ASāh, 8, 9.3 āha prakṛtigambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 9.4 bhagavānāha prakṛtiviśuddhatvātsubhūte /
ASāh, 8, 9.5 prakṛtiviviktatvātprakṛtigambhīrā prajñāpāramitā /
ASāh, 8, 9.5 prakṛtiviviktatvātprakṛtigambhīrā prajñāpāramitā /
ASāh, 8, 9.6 subhūtirāha prakṛtiviviktā bhagavan prajñāpāramitā /
ASāh, 8, 10.1 bhagavānāha sarvadharmā api subhūte prakṛtiviviktāḥ /
ASāh, 8, 10.2 yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 10.7 tatkasya hetoḥ na hi subhūte dve dharmaprakṛtī /
ASāh, 8, 10.8 ekaiva hi subhūte sarvadharmāṇāṃ prakṛtiḥ /
ASāh, 8, 10.9 yā ca subhūte sarvadharmāṇāṃ prakṛtiḥ sā aprakṛtiḥ yā ca aprakṛtiḥ sā prakṛtiḥ /
ASāh, 8, 10.9 yā ca subhūte sarvadharmāṇāṃ prakṛtiḥ sā aprakṛtiḥ yā ca aprakṛtiḥ sā prakṛtiḥ /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 12, 9.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti prakṛtiprabhāsvarāṇi subhūte tāni cittāni /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 30.0 janikartuḥ prakṛtiḥ //
Aṣṭādhyāyī, 5, 1, 12.0 tadarthaṃ vikṛteḥ prakṛtau //
Aṣṭādhyāyī, 6, 1, 115.0 prakṛtyā 'ntaḥpādam avyapare //
Aṣṭādhyāyī, 6, 2, 1.0 bahuvrīhau prakṛtyā pūrvapadam //
Aṣṭādhyāyī, 6, 2, 80.0 upamānaṃ śabdārthaprakṛtāv eva //
Aṣṭādhyāyī, 6, 2, 137.0 prakṛtyā bhagālam //
Aṣṭādhyāyī, 6, 3, 75.0 nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā //
Aṣṭādhyāyī, 6, 3, 83.0 prakṛtyā āśiṣy agovatsahaleṣu //
Aṣṭādhyāyī, 6, 4, 163.0 prakṛtyaikāc //
Buddhacarita
BCar, 1, 29.1 amānuṣīṃ tasya niśamya śaktiṃ mātā prakṛtyā karuṇārdracittā /
BCar, 3, 28.2 bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā //
BCar, 5, 65.1 vimṛśedyadi yoṣitāṃ manuṣyaḥ prakṛtiṃ svapnavikāramīdṛśaṃ ca /
BCar, 9, 57.2 agneryathā hyauṣṇyam apāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti //
BCar, 12, 17.1 prakṛtiśca vikāraśca janma mṛtyurjaraiva ca /
BCar, 12, 18.1 tatra tu prakṛtiṃ nāma viddhi prakṛtikovida /
BCar, 12, 18.1 tatra tu prakṛtiṃ nāma viddhi prakṛtikovida /
BCar, 12, 29.2 prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ //
BCar, 12, 70.1 vikāraprakṛtibhyo hi kṣetrajñaṃ muktamapyaham /
Carakasaṃhitā
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 5, 8.1 mātrāvaddhyaśanam aśitam anupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti //
Ca, Sū., 7, 40.2 doṣānuśayitā hyeṣāṃ dehaprakṛtirucyate //
Ca, Sū., 7, 49.1 rogāstathā na jāyante prakṛtistheṣu dhātuṣu /
Ca, Sū., 8, 15.1 tadarthātiyogāyogamithyāyogāt samanaskamindriyaṃ vikṛtimāpadyamānaṃ yathāsvaṃ buddhyupaghātāya saṃpadyate sāmarthyayogāt punaḥ prakṛtimāpadyamānaṃ yathāsvaṃ buddhimāpyāyayati //
Ca, Sū., 8, 16.2 tatra manaso manobuddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti //
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 9, 4.1 vikāro dhātuvaiṣamyaṃ sāmyaṃ prakṛtirucyate /
Ca, Sū., 9, 26.2 prakṛtistheṣu bhūteṣu vaidyavṛttiścaturvidheti //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 10, 11.2 na ca tulyaguṇo dūṣyo na doṣaḥ prakṛtirbhavet //
Ca, Sū., 10, 14.2 kālaprakṛtidūṣyāṇāṃ sāmānye 'nyatamasya ca //
Ca, Sū., 11, 43.0 ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 41.1 vātapittaprakṛtayo vātapittavikāriṇaḥ /
Ca, Sū., 13, 44.2 vātavyādhibhirāviṣṭā vātaprakṛtayaśca ye //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 16, 17.2 vyādhayaścopaśāmyanti prakṛtiścānuvartate //
Ca, Sū., 17, 45.1 prakṛtisthaṃ yadā pittaṃ mārutaḥ śleṣmaṇaḥ kṣaye /
Ca, Sū., 17, 47.1 prakṛtisthaṃ kaphaṃ vāyuḥ kṣīṇe pitte yadā balī /
Ca, Sū., 17, 48.1 yadānilaṃ prakṛtigaṃ pittaṃ kaphaparikṣaye /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 8.1 prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt //
Ca, Sū., 18, 43.2 tathā prakṛtisāmānyaṃ vikāreṣūpadiśyate //
Ca, Sū., 18, 46.1 tasmādvikāraprakṛtīradhiṣṭhānāntarāṇi ca /
Ca, Sū., 18, 48.2 vikṛtāḥ prakṛtisthā vā tān bubhutseta paṇḍitaḥ //
Ca, Sū., 18, 53.1 doṣaprakṛtivaiśeṣyaṃ niyataṃ vṛddhilakṣaṇam /
Ca, Sū., 18, 53.2 doṣāṇāṃ prakṛtirhānirvṛddhiścaivaṃ parīkṣyate //
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 5.2 vātapittaśleṣmaṇāṃ punaḥ sthānasaṃsthānaprakṛtiviśeṣānabhisamīkṣya tadātmakānapi ca sarvavikārāṃstānevopadiśanti buddhimantaḥ //
Ca, Sū., 19, 7.2 tatrānubandhaṃ prakṛtiṃ ca samyag jñātvā tataḥ karma samārabheta //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 23.2 saṃgrahaḥ prakṛtirdeśo vikāramukhamīraṇam /
Ca, Sū., 21, 12.1 rūkṣasyodvartanaṃ snānasyābhyāsaḥ prakṛtirjarā /
Ca, Sū., 21, 57.2 kāryaṃ kālo vikāraśca prakṛtirvāyureva ca //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 37.1 tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṃ ca manuṣyāṇāṃ prakṛtyaiva hitatamāścāhitatamāśca tāṃstān yathāvadupadekṣyāmaḥ //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 51.2 śarīrarogaprakṛtau matāni tattvena cāhāraviniścayaṃ ca /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 28, 3.2 dhātavo hi dhātvāhārāḥ prakṛtimanuvartante //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.2 tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣam aśubhenopapādayanti tasmāddhitāhāropayogino'pi dṛśyante vyādhimantaḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 75.2 sa satyaṃ vṛkamāsādya prakṛtiṃ bhajate paśuḥ //
Ca, Nid., 1, 31.2 ityaṣṭavidhā jvaraprakṛtiruktā //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 5, 3.1 sapta dravyāṇi kuṣṭhānāṃ prakṛtirvikṛtimāpannāni bhavanti /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 5.2 sa caiṣa bhūyastaratamataḥ prakṛtau vikalpyamānāyāṃ bhūyasīṃ vikāravikalpasaṃkhyāmāpadyate //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.5 tasmāt puruṣo matimān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayād aviṣamam āhāram āharet //
Ca, Nid., 8, 41.1 vikāraḥ prakṛtiścaiva dvayaṃ sarvaṃ samāsataḥ /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 5.2 te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti //
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 22.1 tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca /
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 5.3 tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram //
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 6, 4.3 samānāyāmapi khalu bhedaprakṛtau prakṛtānuprayogāntaramapekṣyam /
Ca, Vim., 6, 4.5 samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante /
Ca, Vim., 6, 4.5 samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante /
Ca, Vim., 6, 11.4 evameṣa saṃjñāprakṛto bhiṣajāṃ doṣeṣu vyādhiṣu ca nānāprakṛtiviśeṣavyūhaḥ //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 28.3 tato vighātaḥ prakṛternidānasya ca varjanam //
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 88.2 parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṃ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti //
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 95.1 tatra prakṛtyādīn bhāvānanuvyākhyāsyāmaḥ /
Ca, Vim., 8, 95.2 tadyathā śukraśoṇitaprakṛtiṃ kālagarbhāśayaprakṛtiṃ āturāhāravihāraprakṛtiṃ mahābhūtavikāraprakṛtiṃ ca garbhaśarīramapekṣate /
Ca, Vim., 8, 95.2 tadyathā śukraśoṇitaprakṛtiṃ kālagarbhāśayaprakṛtiṃ āturāhāravihāraprakṛtiṃ mahābhūtavikāraprakṛtiṃ ca garbhaśarīramapekṣate /
Ca, Vim., 8, 95.2 tadyathā śukraśoṇitaprakṛtiṃ kālagarbhāśayaprakṛtiṃ āturāhāravihāraprakṛtiṃ mahābhūtavikāraprakṛtiṃ ca garbhaśarīramapekṣate /
Ca, Vim., 8, 95.2 tadyathā śukraśoṇitaprakṛtiṃ kālagarbhāśayaprakṛtiṃ āturāhāravihāraprakṛtiṃ mahābhūtavikāraprakṛtiṃ ca garbhaśarīramapekṣate /
Ca, Vim., 8, 95.3 etāni hi yena doṣeṇādhikenaikenānekena vā samanubadhyante tena tena doṣeṇa garbho 'nubadhyate tataḥ sā sā doṣaprakṛtirucyate manuṣyāṇāṃ garbhādipravṛttā /
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Vim., 8, 100.2 ityevaṃ prakṛtitaḥ parīkṣeta //
Ca, Vim., 8, 101.2 tatra vikāraṃ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṃ balaviśeṣaṃ vyādhibalaviśeṣopalabdhiḥ /
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 123.1 evaṃ prakṛtyādīnāṃ vikṛtivarjyānāṃ bhāvānāṃ pravaramadhyāvaravibhāgena balaviśeṣaṃ vibhajet /
Ca, Śār., 1, 4.2 prakṛtiḥ kā vikārāḥ ke kiṃ liṅgaṃ puruṣasya ca //
Ca, Śār., 1, 17.2 mano daśendriyāṇy arthāḥ prakṛtiś cāṣṭadhātukī //
Ca, Śār., 2, 25.1 putraṃ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṃ tṛtīyām /
Ca, Śār., 3, 25.1 tasmājjñaḥ prakṛtiścātmā draṣṭā kāraṇameva ca /
Ca, Śār., 4, 14.2 eṣā prakṛtiḥ vikṛtiḥ punarato 'nyathā /
Ca, Śār., 4, 42.2 nimittamātmā prakṛtirvṛddhiḥ kukṣau krameṇa ca /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 4.3 vaiṣamyagamanaṃ hi punardhātūnāṃ vṛddhihrāsagamanam akārtsnyena prakṛtyā ca //
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 18.4 prakṛtibhūtānāṃ tu khalu vātādīnāṃ phalamārogyam /
Ca, Śār., 6, 18.5 tasmādeṣāṃ prakṛtibhāve prayatitavyaṃ buddhimadbhiriti //
Ca, Śār., 6, 24.1 sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā /
Ca, Śār., 6, 30.0 tasya nimittaṃ prakṛtiguṇātmasaṃpat sātmyopasevanaṃ ceti //
Ca, Śār., 7, 14.4 etadubhayamapi na vikalpate prakṛtibhāvāccharīrasya //
Ca, Śār., 8, 4.1 athāpyetau strīpuṃsau snehasvedābhyām upapādya vamanavirecanābhyāṃ saṃśodhya krameṇa prakṛtimāpādayet /
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 42.3 tataḥ pratyāgataprāṇaṃ prakṛtibhūtam abhisamīkṣya snānodakagrahaṇābhyām upapādayet //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 4.2 tatra yāni puruṣam anāśritāni tānyupadeśato yuktitaśca parīkṣeta puruṣasaṃśrayāṇi punaḥ prakṛtito vikṛtitaśca //
Ca, Indr., 1, 5.1 tatra prakṛtir jātiprasaktā ca kulaprasaktā ca deśānupātinī ca kālānupātinī ca vayo'nupātinī ca pratyātmaniyatā ceti /
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 9.2 iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 1, 15.3 iti prakṛtivikṛtisvarā vyākhyātā bhavanti //
Ca, Indr., 1, 16.1 tatra prakṛtivaikārikāṇāṃ svarāṇāmāśv abhinirvṛttiḥ svarānekatvam ekasya cānekatvamapraśastam /
Ca, Indr., 2, 18.1 yo rasaḥ prakṛtisthānāṃ narāṇāṃ dehasaṃbhavaḥ /
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 4, 11.1 yo 'gniṃ prakṛtivarṇasthaṃ nīlaṃ paśyati niṣprabham /
Ca, Indr., 6, 24.1 ārogyaṃ hīyate yasya prakṛtiḥ parihīyate /
Ca, Indr., 12, 57.1 nānāprakṛtayaḥ krūrā vikārā vividhauṣadhāḥ /
Ca, Indr., 12, 60.1 prakṛtirhīyate 'tyarthaṃ vikṛtiścābhivardhate /
Ca, Cik., 1, 3.2 prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam //
Ca, Cik., 1, 28.2 vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet //
Ca, Cik., 2, 18.2 rogaprakṛtisātmyajñas tān prayogān prakalpayet //
Ca, Cik., 3, 5.2 prakṛtiṃ ca pravṛttiṃ ca prabhāvaṃ kāraṇāni ca //
Ca, Cik., 3, 12.1 tasya prakṛtiruddiṣṭā doṣāḥ śārīramānasāḥ /
Ca, Cik., 3, 14.1 ityasya prakṛtiḥ proktā pravṛttistu parigrahāt /
Ca, Cik., 3, 27.1 prakṛtiśca pravṛttiśca prabhāvaśca pradarśitaḥ /
Ca, Cik., 3, 45.1 prakṛtyaiva visargasya tatra nānaśanādbhayam /
Ca, Cik., 3, 48.2 kālaprakṛtimuddiśya nirdiṣṭaḥ prākṛto jvaraḥ //
Ca, Cik., 3, 55.2 kāladūṣyaprakṛtibhirdoṣastulyo hi saṃtatam //
Ca, Cik., 3, 63.1 kālaprakṛtidūṣyāṇāṃ prāpyaivānyatamādbalam /
Ca, Cik., 3, 329.2 yuktaṃ prakṛtisattvena vidyāt puruṣam ajvaram //
Ca, Cik., 4, 32.2 kālasātmyānubandhajño dadyāt prakṛtikalpavit //
Ca, Cik., 5, 56.2 doṣaprakṛtigulmartuyogaṃ buddhvā kapholbaṇe //
Ca, Cik., 2, 4, 5.2 prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ //
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Lalitavistara
LalVis, 12, 2.7 tataśca te sarve saṃnipatya kumārasyaināṃ prakṛtimārocayanti sma /
LalVis, 12, 39.1 tato rājā śuddhodano bodhisattvāya tāṃ prakṛtimārocayati sma /
LalVis, 12, 90.3 tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata //
Mahābhārata
MBh, 1, 1, 81.1 yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan /
MBh, 1, 1, 214.15 eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ /
MBh, 1, 2, 201.2 yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam /
MBh, 1, 57, 85.1 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param /
MBh, 1, 68, 41.4 prakṛtiṃ svāṃ praviśyāśu brahmāṇḍam abhavat tataḥ /
MBh, 1, 69, 26.5 dhṛṣṇuprakṛtibhāvau ca āvartā romarājayaḥ /
MBh, 1, 69, 30.4 anyonyaprakṛtir hyeṣā //
MBh, 1, 80, 22.1 prakṛtaya ūcuḥ /
MBh, 1, 84, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MBh, 1, 118, 29.2 sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan //
MBh, 1, 130, 9.3 dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ //
MBh, 1, 131, 1.2 tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ /
MBh, 1, 133, 4.4 sarvāḥ prakṛtayaścaiva prayayur vāraṇāvatam //
MBh, 1, 134, 1.2 tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt /
MBh, 1, 151, 25.60 samāhūya prakṛtayaḥ sahitāḥ sarvabāndhavaiḥ /
MBh, 1, 192, 7.35 prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca /
MBh, 1, 192, 7.40 balasthān vikramasthāṃśca svakṛtaiḥ prakṛtipriyān /
MBh, 1, 192, 7.70 anuraktāḥ prakṛtayo drupadasya mahātmanaḥ /
MBh, 1, 196, 11.2 prakṛtīnām anumate pade sthāsyanti paitṛke //
MBh, 1, 199, 25.14 āhūyantāṃ prakṛtayo bāndhavāśca viśeṣataḥ /
MBh, 1, 200, 9.34 prakṛtyā dharmakuśalo nānādharmaviśāradaḥ /
MBh, 1, 212, 1.328 sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam /
MBh, 1, 215, 11.105 iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām /
MBh, 1, 215, 11.111 mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi /
MBh, 1, 215, 11.115 teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi /
MBh, 2, 5, 13.1 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha /
MBh, 2, 11, 16.2 prakṛtiśca vikāraśca yaccānyat kāraṇaṃ bhuvaḥ /
MBh, 2, 13, 4.1 ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate /
MBh, 2, 16, 21.5 vāryamāṇaḥ prakṛtibhir nṛpabhaktyā viśāṃ pate //
MBh, 2, 35, 23.1 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ /
MBh, 2, 38, 2.1 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā /
MBh, 2, 38, 17.2 prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā //
MBh, 2, 38, 18.1 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ /
MBh, 2, 45, 13.1 amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ /
MBh, 3, 1, 14.2 arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ //
MBh, 3, 16, 17.1 prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam /
MBh, 3, 16, 17.1 prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam /
MBh, 3, 16, 17.2 prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha //
MBh, 3, 21, 19.1 sa cāpi pāpaprakṛtir daiteyāpasado nṛpa /
MBh, 3, 34, 28.2 prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā //
MBh, 3, 34, 35.2 prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm //
MBh, 3, 56, 13.1 nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ /
MBh, 3, 57, 6.1 tāstu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ /
MBh, 3, 104, 2.1 mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ /
MBh, 3, 116, 17.2 pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā //
MBh, 3, 160, 17.1 yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam /
MBh, 3, 160, 17.1 yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam /
MBh, 3, 198, 71.1 yo yathāprakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute /
MBh, 3, 198, 71.1 yo yathāprakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute /
MBh, 3, 261, 11.1 sarvānuraktaprakṛtiṃ sarvavidyāviśāradam /
MBh, 3, 261, 34.1 sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau /
MBh, 3, 262, 3.2 kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā //
MBh, 3, 264, 7.2 uktaḥ prakṛtim āpede kārye cānantaro 'bhavat //
MBh, 3, 268, 2.2 prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā //
MBh, 3, 283, 3.1 tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa /
MBh, 4, 2, 21.11 pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ /
MBh, 4, 11, 7.1 aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ /
MBh, 4, 44, 1.3 nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase //
MBh, 4, 63, 3.2 upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha //
MBh, 4, 63, 4.2 visarjayāmāsa tadā dvijāṃśca prakṛtīstathā //
MBh, 5, 28, 4.1 luptāyāṃ tu prakṛtau yena karma niṣpādayet tat parīpsed vihīnaḥ /
MBh, 5, 28, 4.2 prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau //
MBh, 5, 37, 45.2 tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā //
MBh, 5, 47, 76.1 jānanto 'sya prakṛtiṃ keśavasya nyayojayan dasyuvadhāya kṛṣṇam /
MBh, 5, 70, 29.1 na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ /
MBh, 5, 71, 16.2 prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ //
MBh, 5, 71, 16.2 prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ //
MBh, 5, 72, 3.1 prakṛtyā pāpasattvaśca tulyacetāśca dasyubhiḥ /
MBh, 5, 93, 33.2 tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana //
MBh, 5, 174, 8.2 rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini //
MBh, 5, 191, 10.1 sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ /
MBh, 6, 6, 11.2 prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam //
MBh, 6, BhaGī 3, 5.2 kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ //
MBh, 6, BhaGī 3, 27.1 prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ /
MBh, 6, BhaGī 3, 29.1 prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu /
MBh, 6, BhaGī 3, 33.1 sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi /
MBh, 6, BhaGī 3, 33.2 prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati //
MBh, 6, BhaGī 4, 6.2 prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā //
MBh, 6, BhaGī 7, 4.2 ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā //
MBh, 6, BhaGī 7, 5.1 apareyamitastvanyāṃ prakṛtiṃ viddhi me parām /
MBh, 6, BhaGī 7, 20.2 taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā //
MBh, 6, BhaGī 9, 7.1 sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām /
MBh, 6, BhaGī 9, 8.1 prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ /
MBh, 6, BhaGī 9, 8.2 bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt //
MBh, 6, BhaGī 9, 10.1 mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram /
MBh, 6, BhaGī 9, 12.2 rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ //
MBh, 6, BhaGī 9, 13.1 mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
MBh, 6, BhaGī 11, 51.3 idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ //
MBh, 6, BhaGī 13, 19.1 prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi /
MBh, 6, BhaGī 13, 19.2 vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān //
MBh, 6, BhaGī 13, 20.1 kāryakāraṇakartṛtve hetuḥ prakṛtirucyate /
MBh, 6, BhaGī 13, 21.1 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān /
MBh, 6, BhaGī 13, 21.1 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān /
MBh, 6, BhaGī 13, 23.1 ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha /
MBh, 6, BhaGī 13, 29.1 prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ /
MBh, 6, BhaGī 13, 34.2 bhūtaprakṛtimokṣaṃ ca ye viduryānti te param //
MBh, 6, BhaGī 14, 5.1 sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ /
MBh, 6, BhaGī 15, 7.2 manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati //
MBh, 6, BhaGī 18, 40.2 sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ //
MBh, 6, BhaGī 18, 59.2 mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati //
MBh, 6, 62, 33.2 yoddhā jayaśca jetā ca sarvaprakṛtir īśvaraḥ //
MBh, 7, 10, 49.1 prāptaḥ prakṛtito dharmo nādharmo mānavān prati /
MBh, 7, 33, 2.1 sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā /
MBh, 7, 57, 41.1 sraṣṭāraṃ vāridhārāṇāṃ bhuvaśca prakṛtiṃ parām /
MBh, 7, 59, 2.3 tataḥ kṣattā prakṛtayo nyavedayad upasthitāḥ //
MBh, 7, 118, 15.1 vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ /
MBh, 7, 144, 19.2 prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ punaḥ //
MBh, 7, 165, 91.1 tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa /
MBh, 8, 24, 123.1 tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ /
MBh, 8, 57, 33.2 prakṛtistho hi me śalya idānīṃ saṃmatas tathā /
MBh, 8, 68, 4.2 pare tvadīyāś ca paraspareṇa yathā yathaiṣāṃ prakṛtis tathābhavan //
MBh, 9, 31, 1.3 prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ //
MBh, 9, 42, 13.1 teṣāṃ tu vacanād eva prakṛtisthā sarasvatī /
MBh, 12, 18, 26.1 satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā /
MBh, 12, 30, 41.2 śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā /
MBh, 12, 34, 32.2 rañjayan prakṛtīḥ sarvāḥ paripāhi vasuṃdharām //
MBh, 12, 39, 9.1 tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā /
MBh, 12, 40, 8.1 tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam /
MBh, 12, 40, 15.2 dhṛtarāṣṭraśca rājarṣiḥ sarvāḥ prakṛtayastathā //
MBh, 12, 41, 1.2 prakṛtīnāṃ tu tad vākyaṃ deśakālopasaṃhitam /
MBh, 12, 44, 1.2 tato visarjayāmāsa sarvāḥ prakṛtayo nṛpaḥ /
MBh, 12, 49, 48.2 kṣobhaṃ samprāptavāṃstīvraṃ prakṛtyā kopanaḥ prabhuḥ //
MBh, 12, 57, 31.2 arogaprakṛtir yuktaḥ kriyāvān avikatthanaḥ //
MBh, 12, 63, 30.1 yathā jīvāḥ prakṛtau vadhyamānā dharmāśritānām upapīḍanāya /
MBh, 12, 81, 22.1 medhāvī smṛtimān dakṣaḥ prakṛtyā cānṛśaṃsavān /
MBh, 12, 81, 24.1 sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ /
MBh, 12, 84, 39.1 jñānavijñānasampannaḥ prakṛtijñaḥ parātmanoḥ /
MBh, 12, 84, 44.2 mantriṇaḥ prakṛtijñāḥ syustryavarā mahad īpsavaḥ //
MBh, 12, 84, 45.1 svāsu prakṛtiṣu chidraṃ lakṣayeran parasya ca /
MBh, 12, 93, 15.2 sāhasaprakṛtī rājā kṣipram eva vinaśyati //
MBh, 12, 94, 3.1 yad vṛttim upajīvanti prakṛtisthasya mānavāḥ /
MBh, 12, 94, 4.1 sāhasaprakṛtir yatra kurute kiṃcid ulbaṇam /
MBh, 12, 102, 11.1 godhānimīlitāḥ kecin mṛduprakṛtayo 'pi ca /
MBh, 12, 103, 31.2 asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ //
MBh, 12, 104, 39.2 na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā //
MBh, 12, 107, 4.3 prakṛtyā hyupapanno 'si buddhyā cādbhutadarśana //
MBh, 12, 108, 2.2 amātyaguṇavṛddhiśca prakṛtīnāṃ ca vardhanam //
MBh, 12, 118, 1.2 sa śvā prakṛtim āpannaḥ paraṃ dainyam upāgamat /
MBh, 12, 118, 2.2 ārjavaṃ prakṛtiṃ sattvaṃ kulaṃ vṛttaṃ śrutaṃ damam //
MBh, 12, 119, 10.1 nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ /
MBh, 12, 120, 25.1 kulaprakṛtideśānāṃ dharmajñānmṛdubhāṣiṇaḥ /
MBh, 12, 121, 46.1 saptaprakṛti cāṣṭāṅgaṃ śarīram iha yad viduḥ /
MBh, 12, 136, 156.2 tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā //
MBh, 12, 148, 15.1 evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām /
MBh, 12, 172, 32.1 aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ /
MBh, 12, 187, 39.1 pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā /
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
MBh, 12, 198, 12.2 guṇābhāvāt prakṛtyā ca nistarkyaṃ jñeyasaṃmitam //
MBh, 12, 198, 14.2 tathā tat paramaṃ brahma vimuktaṃ prakṛteḥ param //
MBh, 12, 198, 15.1 evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ /
MBh, 12, 198, 16.1 puruṣaḥ prakṛtir buddhir viśeṣāścendriyāṇi ca /
MBh, 12, 198, 18.2 rāgavān prakṛtiṃ hyeti virakto jñānavān bhavet //
MBh, 12, 203, 14.2 pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ //
MBh, 12, 203, 23.1 puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate sadā /
MBh, 12, 203, 24.2 prakṛtiḥ sṛjate tadvad ānantyānnāpacīyate //
MBh, 12, 204, 12.1 hetuyuktāḥ prakṛtayo vikārāśca parasparam /
MBh, 12, 204, 14.3 abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ //
MBh, 12, 206, 8.1 prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ /
MBh, 12, 209, 16.2 trailokyaprakṛtir dehī tapasā taṃ maheśvaram //
MBh, 12, 210, 9.1 prakṛtyā sargadharmiṇyā tathā trividhasattvayā /
MBh, 12, 210, 10.1 prakṛteśca vikārāṇāṃ draṣṭāram aguṇānvitam /
MBh, 12, 210, 21.2 kāryair avyāhatamatir vairāgyāt prakṛtau sthitaḥ /
MBh, 12, 210, 35.1 vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam /
MBh, 12, 215, 26.1 vikārān eva yo veda na veda prakṛtiṃ parām /
MBh, 12, 215, 31.1 prakṛtau ca vikāre ca na me prītir na ca dviṣe /
MBh, 12, 217, 50.2 na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ //
MBh, 12, 219, 15.2 na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ //
MBh, 12, 222, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 2.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 23.2 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 223, 18.1 lokasya vividhaṃ vṛttaṃ prakṛteścāpyakutsayan /
MBh, 12, 238, 1.2 prakṛtestu vikārā ye kṣetrajñastaiḥ pariśritaḥ /
MBh, 12, 240, 20.2 pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā //
MBh, 12, 261, 31.1 yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā /
MBh, 12, 261, 51.1 yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ /
MBh, 12, 261, 51.1 yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ /
MBh, 12, 261, 51.3 nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ //
MBh, 12, 262, 15.1 apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām /
MBh, 12, 269, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 269, 2.3 prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 285, 16.1 ete svāṃ prakṛtiṃ prāptā vaideha tapaso ''śrayāt /
MBh, 12, 286, 16.2 bhūtaiḥ prakṛtim āpannaistato bhūmau nimajjati //
MBh, 12, 287, 32.2 tathādyā prakṛtir yogād abhisaṃsyūyate sadā //
MBh, 12, 287, 33.2 prakṛtisthā viṣīdanti jale saikataveśmavat //
MBh, 12, 289, 59.1 tamaśca kaṣṭaṃ sumahad rajaśca sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca /
MBh, 12, 290, 91.1 prakṛtiṃ cāpyatikramya gacchatyātmānam avyayam /
MBh, 12, 290, 91.2 paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param //
MBh, 12, 292, 24.3 prakṛtyātmānam evātmā evaṃ pravibhajatyuta //
MBh, 12, 292, 27.1 prakṛtiḥ kurute devī mahāpralayam eva ca /
MBh, 12, 292, 40.1 prakṛtiḥ kurute karma śubhāśubhaphalātmakam /
MBh, 12, 292, 40.2 prakṛtiśca tad aśnāti triṣu lokeṣu kāmagā //
MBh, 12, 292, 42.1 aliṅgāṃ prakṛtiṃ tvāhur liṅgair anumimīmahe /
MBh, 12, 293, 7.2 sā hyasya prakṛtir dṛṣṭā tatkṣayānmokṣa ucyate //
MBh, 12, 293, 11.2 prakṛtestriguṇāyāstu sevanāt prākṛto bhavet //
MBh, 12, 293, 19.1 evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau /
MBh, 12, 293, 34.2 evaṃ guṇāḥ prakṛtito jāyante ca na santi ca //
MBh, 12, 293, 37.1 aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ /
MBh, 12, 293, 44.1 prakṛteśca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ /
MBh, 12, 294, 17.2 tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ //
MBh, 12, 294, 27.1 avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ /
MBh, 12, 294, 27.1 avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ /
MBh, 12, 294, 29.1 etāḥ prakṛtayastvaṣṭau vikārāścāpi ṣoḍaśa /
MBh, 12, 294, 33.1 sargapralaya etāvān prakṛter nṛpasattama /
MBh, 12, 294, 34.2 ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān /
MBh, 12, 294, 35.1 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām /
MBh, 12, 294, 41.2 sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate //
MBh, 12, 294, 42.2 sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ //
MBh, 12, 294, 45.1 samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtestathā /
MBh, 12, 295, 7.1 buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram /
MBh, 12, 295, 16.1 guṇā guṇeṣu līyante tadaikā prakṛtir bhavet /
MBh, 12, 295, 17.1 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā /
MBh, 12, 295, 18.2 prakṛtyā nirguṇastveṣa ityevam anuśuśruma //
MBh, 12, 295, 19.2 prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ //
MBh, 12, 295, 20.1 tadā viśuddho bhavati prakṛteḥ parivarjanāt /
MBh, 12, 295, 21.2 prakṛtyā caiva rājendra namiśro 'nyaśca dṛśyate //
MBh, 12, 295, 35.1 prakṛter anayatvena tāsu tāsviha yoniṣu /
MBh, 12, 296, 12.2 nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām //
MBh, 12, 298, 5.1 katīndriyāṇi viprarṣe kati prakṛtayaḥ smṛtāḥ /
MBh, 12, 298, 10.1 aṣṭau prakṛtayaḥ proktā vikārāścāpi ṣoḍaśa /
MBh, 12, 298, 12.1 etāḥ prakṛtayastvaṣṭau vikārān api me śṛṇu /
MBh, 12, 301, 15.1 prakṛtir guṇān vikurute svacchandenātmakāmyayā /
MBh, 12, 301, 16.2 prakṛtistathā vikurute puruṣasya guṇān bahūn //
MBh, 12, 302, 12.1 acetanaścaiṣa mataḥ prakṛtisthaśca pārthiva /
MBh, 12, 303, 8.1 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā /
MBh, 12, 303, 8.1 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā /
MBh, 12, 303, 10.1 bījatvāt prakṛtitvācca pralayatvāt tathaiva ca /
MBh, 12, 304, 15.2 ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāvapi //
MBh, 12, 305, 11.2 prakṛter vikriyāpattiḥ ṣaṇmāsānmṛtyulakṣaṇam //
MBh, 12, 306, 38.1 avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam /
MBh, 12, 306, 38.2 tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā //
MBh, 12, 306, 39.1 jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca /
MBh, 12, 306, 40.2 tapāḥ prakṛtir ityāhur atapā niṣkalaḥ smṛtaḥ //
MBh, 12, 306, 42.1 calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepasargayoḥ /
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 306, 68.1 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ /
MBh, 12, 306, 68.2 na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam //
MBh, 12, 308, 75.1 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ /
MBh, 12, 308, 113.1 avyaktaṃ prakṛtiṃ tvāsāṃ kalānāṃ kaścid icchati /
MBh, 12, 308, 114.2 prakṛtiṃ sarvabhūtānāṃ paśyantyadhyātmacintakāḥ //
MBh, 12, 308, 115.1 seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā /
MBh, 12, 309, 24.1 avyaktaprakṛtir ayaṃ kalāśarīraḥ sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā /
MBh, 12, 317, 27.2 viprayogāt tu sarvasya na śocet prakṛtisthitaḥ //
MBh, 12, 321, 30.1 avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā /
MBh, 12, 322, 2.2 tat sādhyatāṃ lokahitārtham adya gacchāmi draṣṭuṃ prakṛtiṃ tavādyām //
MBh, 12, 322, 28.1 sapta prakṛtayo hyetāstathā svāyaṃbhuvo 'ṣṭamaḥ /
MBh, 12, 322, 38.2 rudraśca krodhajo viprā yūyaṃ prakṛtayastathā //
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 326, 95.3 lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ //
MBh, 12, 327, 29.3 jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ //
MBh, 12, 327, 30.3 aṣṭābhyaḥ prakṛtibhyaśca jātaṃ viśvam idaṃ jagat //
MBh, 12, 327, 32.1 te rudrāḥ prakṛtiścaiva sarve caiva surarṣayaḥ /
MBh, 12, 328, 13.2 prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī /
MBh, 12, 329, 30.3 atha lokāḥ prakṛtim āpedire svasthāśca babhūvuḥ //
MBh, 12, 329, 31.6 prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca /
MBh, 12, 331, 35.2 śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā //
MBh, 12, 335, 53.3 prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ //
MBh, 12, 336, 63.2 tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ /
MBh, 12, 336, 71.1 rājasī tāmasī caiva vyāmiśre prakṛtī smṛte /
MBh, 12, 337, 28.1 tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat /
MBh, 12, 343, 9.1 prakṛtyā nityasalilo nityam adhyayane rataḥ /
MBh, 12, 349, 2.2 provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ //
MBh, 13, 10, 35.2 abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ /
MBh, 13, 16, 24.1 indriyāṇīndriyārthāśca tatparaṃ prakṛter dhruvam /
MBh, 13, 16, 54.1 aṣṭau prakṛtayaścaiva prakṛtibhyaśca yat param /
MBh, 13, 16, 54.1 aṣṭau prakṛtayaścaiva prakṛtibhyaśca yat param /
MBh, 13, 28, 12.1 ayaṃ tu pāpaprakṛtir bāle na kurute dayām /
MBh, 13, 48, 41.2 na kathaṃcana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati //
MBh, 13, 53, 65.2 balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayastathā //
MBh, 13, 54, 33.1 tataḥ prakṛtim āpanno bhārgavo nṛpate nṛpam /
MBh, 13, 61, 35.2 prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā //
MBh, 13, 125, 2.3 puruṣaḥ prakṛtiṃ jñātvā tayor ekataraṃ bhajet //
MBh, 13, 126, 20.2 saumyair dṛṣṭinipātaistat punaḥ prakṛtim ānayat //
MBh, 13, 126, 36.2 śiṣyavat paricaryātha śāntaḥ prakṛtim āgataḥ //
MBh, 13, 126, 42.1 prakṛtiḥ sā mama parā na kvacit pratihanyate /
MBh, 13, 127, 38.1 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ /
MBh, 13, 127, 39.1 prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram /
MBh, 13, 127, 42.1 kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ /
MBh, 13, 127, 45.2 tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ //
MBh, 13, 131, 5.2 trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ //
MBh, 13, 144, 33.2 jitaḥ krodhastvayā kṛṣṇa prakṛtyaiva mahābhuja //
MBh, 13, 152, 2.1 rājan prakṛtim āpannaḥ kururājo yudhiṣṭhiraḥ /
MBh, 13, 152, 8.1 rañjayasva prajāḥ sarvāḥ prakṛtīḥ parisāntvaya /
MBh, 13, 153, 3.2 avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīstadā //
MBh, 14, 38, 13.2 vikurvate prakṛtyā vai divaṃ prāptāstatastataḥ /
MBh, 14, 39, 22.2 prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau //
MBh, 15, 11, 12.1 prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet /
MBh, 15, 13, 9.3 sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani //
MBh, 15, 13, 11.2 sarvaṃ suhṛjjanaṃ caiva sarvāśca prakṛtīstathā /
MBh, 15, 16, 25.2 visarjayāmāsa tadā sarvāstu prakṛtīḥ śanaiḥ //
MBh, 16, 8, 8.1 tam āsanagataṃ tatra sarvāḥ prakṛtayastathā /
MBh, 17, 1, 14.1 tatastu prakṛtīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ /
Manusmṛti
ManuS, 3, 113.2 prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā //
ManuS, 3, 257.2 akṣāralavaṇaṃ caiva prakṛtyā havir ucyate //
ManuS, 7, 156.1 etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ /
ManuS, 7, 170.1 yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam /
ManuS, 7, 175.1 nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca /
ManuS, 7, 209.1 dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca /
ManuS, 8, 161.1 adātari punar dātā vijñātaprakṛtāv ṛṇam /
ManuS, 9, 228.1 kūṭaśāsanakartṝṃś ca prakṛtīnāṃ ca dūṣakān /
ManuS, 9, 291.2 sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //
ManuS, 9, 292.1 saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam /
ManuS, 9, 306.2 tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ //
ManuS, 10, 3.1 vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt /
ManuS, 10, 59.2 na kathaṃcana duryoniḥ prakṛtiṃ svāṃ niyacchati //
Nyāyasūtra
NyāSū, 2, 2, 41.0 prakṛtivivṛddhau vikāravivṛddheḥ //
NyāSū, 2, 2, 44.0 nātulyaprakṛtīnāṃ vikāravikalpāt //
NyāSū, 2, 2, 56.0 prakṛtyaniyamāt //
Rāmāyaṇa
Rām, Bā, 3, 7.1 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam /
Rām, Bā, 3, 7.1 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam /
Rām, Bā, 41, 1.1 kāladharmaṃ gate rāma sagare prakṛtījanāḥ /
Rām, Ay, 3, 25.1 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi /
Rām, Ay, 3, 27.2 amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya //
Rām, Ay, 3, 28.1 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm /
Rām, Ay, 4, 16.1 adya prakṛtayaḥ sarvās tvām icchanti narādhipam /
Rām, Ay, 19, 17.1 kathaṃ prakṛtisampannā rājaputrī tathāguṇā /
Rām, Ay, 23, 13.1 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ /
Rām, Ay, 32, 17.2 tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan //
Rām, Ay, 32, 19.1 sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa /
Rām, Ay, 40, 4.1 sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā /
Rām, Ay, 40, 11.2 tathā tathā prakṛtayo rāmaṃ patim akāmayan //
Rām, Ay, 41, 15.2 avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha //
Rām, Ay, 41, 16.1 utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca /
Rām, Ay, 75, 13.2 pratyanandan prakṛtayo yathā daśarathaṃ tathā //
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 76, 22.1 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca /
Rām, Ay, 76, 29.2 śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca //
Rām, Ay, 77, 11.2 rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā //
Rām, Ay, 93, 30.1 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum /
Rām, Ay, 97, 9.1 imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ /
Rām, Ay, 99, 15.1 ayodhyāṃ gaccha bharata prakṛtīr anurañjaya /
Rām, Ay, 104, 24.1 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
Rām, Ār, 3, 20.1 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati /
Rām, Ār, 12, 5.1 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
Rām, Ār, 15, 9.1 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam /
Rām, Ār, 15, 15.1 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam /
Rām, Ār, 15, 27.2 vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm //
Rām, Ār, 61, 4.2 na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi //
Rām, Ki, 10, 8.1 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān /
Rām, Ki, 15, 13.1 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ /
Rām, Ki, 17, 26.2 eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ //
Rām, Ki, 18, 55.2 gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭena vartmanā //
Rām, Ki, 23, 11.1 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ /
Rām, Ki, 24, 9.1 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam /
Rām, Ki, 25, 18.1 tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram /
Rām, Ki, 25, 19.1 sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān /
Rām, Ki, 26, 20.2 idānīm asi kākutstha prakṛtiṃ svām upāgataḥ //
Rām, Ki, 52, 22.1 tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ /
Rām, Ki, 52, 29.1 tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ /
Rām, Ki, 54, 15.1 prakṛtyā priyaputrā sā sānukrośā tapasvinī /
Rām, Su, 1, 187.2 punaḥ prakṛtim āpede vītamoha ivātmavān //
Rām, Su, 7, 53.1 śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ /
Rām, Su, 8, 50.2 stambhān arohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām //
Rām, Yu, 3, 18.1 svayaṃ prakṛtisampanno yuyutsū rāma rāvaṇaḥ /
Rām, Yu, 13, 15.2 prakṛtyā dharmaśīlasya rāghavasyāpyarocata //
Rām, Yu, 40, 53.1 prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ /
Rām, Yu, 49, 12.1 prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ /
Rām, Yu, 79, 16.1 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ /
Rām, Yu, 80, 17.1 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam /
Rām, Yu, 100, 15.2 prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat //
Rām, Yu, 116, 33.1 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ /
Rām, Utt, 11, 33.2 na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ //
Rām, Utt, 97, 4.1 tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam /
Rām, Utt, 97, 10.1 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ /
Rām, Utt, 97, 11.1 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam /
Rām, Utt, 97, 12.1 tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan /
Rām, Utt, 98, 7.2 prakṛtīstu samānīya kāñcanaṃ ca purohitam //
Rām, Utt, 99, 14.1 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ /
Saundarānanda
SaundĀ, 1, 37.1 tān dṛṣṭvā prakṛtiṃ yātān vṛddhānvyāghraśiśūniva /
SaundĀ, 2, 17.1 apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ /
SaundĀ, 8, 54.2 avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām //
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 16, 17.2 naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā //
SaundĀ, 16, 23.2 avetya bījaprakṛtiṃ ca sākṣādanāgataṃ tatphalamabhyupaiti //
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Yogasūtra
YS, 1, 19.1 bhavapratyayo videhaprakṛtilayānām //
YS, 4, 2.1 jātyantarapariṇāmaḥ prakṛtyāpūrāt //
YS, 4, 3.1 nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat //
Śvetāśvataropaniṣad
ŚvetU, 4, 10.1 māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ /
Agnipurāṇa
AgniPur, 17, 2.2 prakṛtiṃ puruṣaṃ viṣṇuḥ praviśyākṣobhayattataḥ //
Amarakośa
AKośa, 1, 155.2 kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyām //
AKośa, 1, 242.1 adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime /
AKośa, 2, 303.2 tṛtīyāprakṛtiḥ śaṇḍhaḥ klībaḥ paṇḍo napuṃsake //
AKośa, 2, 484.1 rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca /
Amaruśataka
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite //
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 10.1 taiś ca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak /
AHS, Sū., 1, 31.1 atulyadūṣyadeśartuprakṛtiḥ pādasaṃpadi /
AHS, Sū., 12, 66.1 tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca /
AHS, Sū., 12, 67.1 dūṣyaṃ deśaṃ balaṃ kālam analaṃ prakṛtiṃ vayaḥ /
AHS, Sū., 18, 43.2 krameṇānnāni bhuñjāno bhajet prakṛtibhojanam //
AHS, Śār., 3, 83.2 yaḥ syād doṣo 'dhikas tena prakṛtiḥ saptadhoditā //
AHS, Śār., 3, 103.2 śleṣmaprakṛtayas tulyās tathā siṃhāśvagovṛṣaiḥ //
AHS, Śār., 3, 104.1 prakṛtīr dvayasarvotthā dvaṃdvasarvaguṇodaye /
AHS, Śār., 5, 2.6 vikṛtiḥ prakṛteḥ prājñaiḥ pradiṣṭā riṣṭasaṃjñayā /
AHS, Śār., 5, 65.1 yātyanyathātvaṃ prakṛtiḥ ṣaṇ māsān na sa jīvati /
AHS, Śār., 5, 122.2 vikārā yasya vardhante prakṛtiḥ parihīyate //
AHS, Śār., 6, 62.1 teṣvādyā niṣphalāḥ pañca yathāsvaprakṛtir divā /
AHS, Nidānasthāna, 2, 52.1 tatprakṛtyā visargācca tatra nānaśanād bhayam /
AHS, Nidānasthāna, 2, 79.2 svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
AHS, Nidānasthāna, 4, 18.2 śvāsaikahetuprāgrūpasaṃkhyāprakṛtisaṃśrayāḥ //
AHS, Nidānasthāna, 6, 41.1 balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi /
AHS, Cikitsitasthāna, 10, 92.1 etat prakṛtyaiva viruddham annaṃ saṃyogasaṃskāravaśena cedam /
AHS, Kalpasiddhisthāna, 4, 70.1 balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ /
AHS, Kalpasiddhisthāna, 5, 54.1 vyatyāsād upayogena kramāt taṃ prakṛtiṃ nayet /
AHS, Kalpasiddhisthāna, 5, 54.2 sarvaṃsahaḥ sthirabalo vijñeyaḥ prakṛtiṃ gataḥ //
AHS, Utt., 1, 16.1 avyaṅge brahmacāriṇyau varṇaprakṛtitaḥ same /
AHS, Utt., 1, 24.1 tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam /
AHS, Utt., 4, 2.1 bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ /
AHS, Utt., 6, 22.1 yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ /
AHS, Utt., 6, 60.2 dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam //
AHS, Utt., 12, 32.1 vaiḍūryavarṇāṃ stimitāṃ prakṛtisthām ivāvyathām /
AHS, Utt., 35, 60.1 viṣaprakṛtikālānnadoṣadūṣyādisaṃgame /
AHS, Utt., 35, 65.1 iti prakṛtisātmyartusthānavegabalābalam /
AHS, Utt., 36, 56.2 bhujaṅgadoṣaprakṛtisthānavegaviśeṣataḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.2 apakarṣaṇaṃ prakṛtividhānaṃ nidānatyāgaśca /
ASaṃ, 1, 12, 5.6 prakṛtividhānaṃ saṃśamanam /
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
ASaṃ, 1, 22, 13.7 prakṛtisattvasārasātmyabalāny anuśīlaneneti //
ASaṃ, 1, 22, 20.2 tatrānubandhaṃ prakṛtiṃ ca samyak jñātvā tataḥ karma samārabheta //
Bhallaṭaśataka
BhallŚ, 1, 11.2 etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ //
BhallŚ, 1, 56.1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye /
Bodhicaryāvatāra
BoCA, 2, 64.2 prakṛtyā yac ca sāvadyaṃ prajñaptyāvadyameva ca //
BoCA, 4, 37.1 prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi praśamaṃ nihantumugrāḥ /
BoCA, 4, 38.1 kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya /
BoCA, 6, 40.1 atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ /
BoCA, 8, 23.2 prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tair jāyate ratiḥ //
BoCA, 8, 68.2 malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ //
BoCA, 9, 104.2 tan na kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 39.1 prakṛter viparītatvaṃ jānann apy evamādibhiḥ /
BKŚS, 1, 85.1 itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt /
BKŚS, 1, 89.1 evaṃ niruttarāḥ kṛtvā prakṛtīs tāḥ sapālakāḥ /
BKŚS, 2, 23.1 purodhaḥprabhṛtīs tatra prakṛtīḥ prakṛtipriyaḥ /
BKŚS, 2, 23.1 purodhaḥprabhṛtīs tatra prakṛtīḥ prakṛtipriyaḥ /
BKŚS, 2, 31.2 visṛjya prakṛtī rājā viveśāntaḥpuraṃ tataḥ //
BKŚS, 2, 88.1 athānantaram āhūya rājā prakṛtimaṇḍalam /
BKŚS, 4, 42.1 vardhatāṃ naś ciraṃ devo diṣṭyā prakṛtisaṃpadā /
BKŚS, 7, 45.2 unmattakaṃ sa unmattaḥ prakṛtibhraṣṭamānasaḥ //
BKŚS, 14, 28.2 gurusattvarajastamaḥkalaṅkāṃ prakṛtiṃ hātum agād vanaṃ narendraḥ //
BKŚS, 18, 24.1 rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate /
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 22, 172.2 mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā //
BKŚS, 22, 267.1 tatas tatrāpi sā tebhyaḥ prakṛtyā pratibhāvatī /
Daśakumāracarita
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 2, 355.1 pūrvedyuḥ prasannakalpaḥ prakṛtistha eva jātaḥ //
DKCar, 2, 4, 60.0 athāparedyuḥ prakṛtimaṇḍalaṃ saṃnipātya vidhivadātmajāyāḥ pāṇimagrāhayat //
DKCar, 2, 4, 67.0 taṃ ca devajyeṣṭhaṃ caṇḍaghoṣaṃ viṣeṇa hatvā bālo 'yamasamartha iti tvamadyāpi prakṛtiviśrambhaṇāyopekṣitaḥ //
DKCar, 2, 4, 129.0 prakṛtayaśca bhūyasyo na me vyasanamanurudhyante //
DKCar, 2, 4, 132.0 kupitāṃśca saṃgṛhya protsāhyāsya prakṛtyamitrānutthāpya sahajāṃśca dviṣaḥ durdāntamenamucchetsyāmaḥ iti //
DKCar, 2, 4, 174.0 prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ //
DKCar, 2, 8, 108.0 api nāmāpado bhāvinyaḥ prakṛtisthamenamāpādayeyuḥ //
DKCar, 2, 8, 123.0 tacchīlānusāriṇyaśca prakṛtayo viśṛṅkhalamasevanta vyasanāni //
DKCar, 2, 8, 125.0 samānabhartṛprakṛtayastantrādhyakṣāḥ svāni karmaphalānyabhakṣayan //
DKCar, 2, 8, 194.0 mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām satītyevaināṃ prakṛtayo 'nuvartiṣyante //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
Divyāvadāna
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 544.0 tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā yāvat srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 602.0 tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 17, 129.1 bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 19, 149.1 tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ //
Harivaṃśa
HV, 7, 23.1 devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ /
HV, 30, 2.2 yā cāsya prakṛtir brahmaṃs tāṃ ca vyākhyātum arhasi //
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kirātārjunīya
Kir, 2, 21.2 prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā //
Kir, 2, 51.1 aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ /
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 10, 60.1 alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgatiprayātam /
Kir, 13, 19.2 ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ //
Kir, 14, 21.2 guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kir, 15, 15.2 prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 13.1 tvām āmananti prakṛtiṃ puruṣārthapravartinīm /
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
KumSaṃ, 6, 51.2 prakṛtyaiva śiloraskaḥ suvyakto himavān iti //
KumSaṃ, 8, 65.2 vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā //
Kāmasūtra
KāSū, 1, 5, 9.1 virasaṃ vā mayi śaktam apakartukāmaṃ ca prakṛtim āpādayiṣyati //
KāSū, 1, 5, 18.7 bhinnatvāt tṛtīyā prakṛtiḥ pañcamītyeke //
KāSū, 2, 1, 37.1 prakṛter yā tṛtīyasyāḥ striyāś caivopariṣṭake /
KāSū, 2, 5, 28.1 prakṛtyā mṛdvyo ratipriyā aśucirucayo nirācārāścāndhryaḥ //
KāSū, 2, 5, 34.1 deśasātmyāt prakṛtisātmyaṃ balīya iti suvarṇanābhaḥ /
KāSū, 2, 7, 22.2 na ciraṃ tasya caivānte prakṛter eva yojanam //
KāSū, 2, 9, 1.1 dvividhā tṛtīyāprakṛtiḥ strīrūpiṇī puruṣarūpiṇī ca //
KāSū, 2, 10, 2.4 jalānupānaṃ vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
KāSū, 5, 1, 16.24 prakṛtyā pakṣapātinī /
KāSū, 5, 3, 11.3 tadasahamānām utthitāṃ dvitīye ahani prakṛtivartinīm abhiyogārthinīṃ vidyāt /
KāSū, 5, 3, 12.1 ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet //
KāSū, 5, 4, 3.4 prakṛtyā sukumāraḥ kadācid anyatrāparikliṣṭapūrvastapasvī /
KāSū, 6, 2, 8.2 anuktaṃ ca lokataḥ śīlayet puruṣaprakṛtitaśca //
KāSū, 6, 2, 9.2 sūkṣmatvād atilobhācca prakṛtyājñānatastathā /
KāSū, 6, 3, 3.1 viraktaṃ ca nityam eva prakṛtivikriyāto vidyāt mukhavarṇācca //
KāSū, 6, 4, 19.5 tathāpi puruṣaprakṛtito viśeṣaḥ //
KāSū, 7, 1, 4.12 śatāvaryāḥ śvadaṃṣṭrāyāḥ śrīparṇīphalānāṃ ca kṣuṇṇānāṃ caturguṇe jale pāka ā prakṛtyavasthānāt /
Kātyāyanasmṛti
KātySmṛ, 1, 954.2 prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam //
Kāvyādarśa
KāvĀ, 1, 21.2 nirākaraṇam ity eṣa mārgaḥ prakṛtisundaraḥ //
Kāvyālaṃkāra
KāvyAl, 3, 50.2 niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṃkṛtiḥ //
KāvyAl, 5, 15.1 astyātmā prakṛtirveti jñeyā hetvapavādinī /
KāvyAl, 6, 30.1 iyaṃ candramukhī kanyā prakṛtyaiva manoharā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.6 tasmin pratiṣiddhe pūrvapadaprakṛtisvara eva bhavati /
Kūrmapurāṇa
KūPur, 1, 1, 38.1 saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā /
KūPur, 1, 4, 6.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
KūPur, 1, 4, 13.1 prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ /
KūPur, 1, 5, 17.1 tasyānte sarvatattvānāṃ svahetau prakṛtau layaḥ /
KūPur, 1, 5, 18.1 brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ /
KūPur, 1, 9, 84.1 bhavān prakṛtiravyaktamahaṃ puruṣa eva ca /
KūPur, 1, 10, 55.2 tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā //
KūPur, 1, 11, 51.2 anantaprakṛtau līnaṃ devyāstat paramaṃ padam //
KūPur, 1, 11, 92.1 anādimāyāsaṃbhinnā tritattvā prakṛtirguhā /
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 240.1 ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt /
KūPur, 1, 11, 242.1 ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam /
KūPur, 1, 13, 19.3 ekamuktvā hṛṣīkeśaḥ svakīyāṃ prakṛtiṃ gataḥ //
KūPur, 1, 15, 26.1 tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā /
KūPur, 1, 15, 78.2 svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam //
KūPur, 1, 16, 57.1 gatvā mahāntaṃ prakṛtiṃ pradhānaṃ brahmāṇamekaṃ puruṣaṃ svabījam /
KūPur, 1, 18, 7.2 naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ //
KūPur, 1, 48, 19.2 atītya vartate sarvaṃ jagat prakṛtirakṣaram //
KūPur, 1, 49, 41.2 jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā //
KūPur, 1, 49, 45.1 saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā /
KūPur, 2, 2, 9.2 na kartā na ca bhoktā vā na ca prakṛtipūruṣau /
KūPur, 2, 2, 15.1 vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param /
KūPur, 2, 2, 16.2 ajñānādanyathā jñānaṃ tacca prakṛtisaṃgatam //
KūPur, 2, 2, 18.2 pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ //
KūPur, 2, 3, 10.2 yā sā prakṛtiruddiṣṭā mohinī sarvadehinām //
KūPur, 2, 3, 11.1 puruṣaḥ prakṛtistho hi bhuṅkte yaḥ prākṛtān guṇān /
KūPur, 2, 3, 12.1 ādyo vikāraḥ prakṛtermahānātmeti kathyate /
KūPur, 2, 3, 15.2 sa cāvivekaḥ prakṛtau saṅgāt kālena so 'bhavat //
KūPur, 2, 5, 29.1 oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam /
KūPur, 2, 5, 36.2 tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā sarveśvarastvaṃ parameśvaro 'si //
KūPur, 2, 5, 37.2 cinmātramavyaktamacintyarūpaṃ khaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca //
KūPur, 2, 5, 42.2 saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ //
KūPur, 2, 6, 46.2 bhūtādirādiprakṛtirniyoge mama vartate //
KūPur, 2, 7, 22.2 etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare //
KūPur, 2, 7, 26.2 sāmyāvasthitimeteṣāmavyaktaṃ prakṛtiṃ viduḥ //
KūPur, 2, 8, 14.2 yā sā hetuḥ prakṛtiḥ sā pradhānaṃ bandhaḥ prokto viniyogo 'pi tena //
KūPur, 2, 8, 15.1 yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ /
KūPur, 2, 11, 63.1 avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam /
KūPur, 2, 21, 19.1 prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ /
KūPur, 2, 26, 79.2 samatītya sa sarvabhūtayoniṃ prakṛtiṃ yāti paraṃ na yāti janma //
KūPur, 2, 29, 17.1 yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye /
KūPur, 2, 31, 55.2 namo 'stu te prakṛtaye namo nārāyaṇāya ca //
KūPur, 2, 31, 57.2 namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ //
KūPur, 2, 34, 64.1 tasya sā paramā māyā prakṛtistriguṇātmikā /
KūPur, 2, 34, 66.2 yojayāmi prakṛtyāhaṃ puruṣaṃ pañcaviṃśakam //
KūPur, 2, 34, 67.2 sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ //
KūPur, 2, 43, 58.1 kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam /
KūPur, 2, 44, 22.1 guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate /
KūPur, 2, 44, 27.2 sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ //
Laṅkāvatārasūtra
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
LAS, 2, 166.3 na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
Liṅgapurāṇa
LiPur, 1, 3, 2.1 pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam /
LiPur, 1, 3, 11.1 śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ /
LiPur, 1, 3, 12.2 viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā //
LiPur, 1, 16, 32.1 prakṛtirvihitā brahmaṃstvatprasūtirmaheśvarī /
LiPur, 1, 16, 33.2 caturmukhī jagadyoniḥ prakṛtir gauḥ pratiṣṭhitā //
LiPur, 1, 16, 34.2 pradhānaṃ prakṛtiścaiva yāmāhustattvacintakāḥ //
LiPur, 1, 17, 20.2 kartāraṃ jagatāṃ sākṣātprakṛteś ca pravartakam //
LiPur, 1, 20, 71.2 pradhānamavyayo yoniravyaktaṃ prakṛtistamaḥ //
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 33, 3.2 strīliṅgamakhilaṃ devī prakṛtirmama dehajā //
LiPur, 1, 34, 7.2 ahamagniś ca somaś ca prakṛtyā puruṣaḥ svayam //
LiPur, 1, 35, 20.1 sarvabhūteṣu sarvatra triguṇe prakṛtau tathā /
LiPur, 1, 35, 21.2 puṣṭiś ca prakṛtiryasmātpuruṣasya dvijottama //
LiPur, 1, 36, 4.2 tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ //
LiPur, 1, 38, 4.1 māmāhur ṛṣayaḥ prekṣya pradhānaṃ prakṛtiṃ tathā /
LiPur, 1, 53, 52.1 gṛhiṇī prakṛtirdivyā prajāś ca mahadādayaḥ /
LiPur, 1, 53, 61.2 ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha //
LiPur, 1, 60, 2.1 śeṣāṇāṃ prakṛtiṃ samyagvakṣyamāṇāṃ nibodhata /
LiPur, 1, 61, 48.1 tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ /
LiPur, 1, 63, 55.1 nava prakṛtayo devāḥ pulastyasya vadāmi vaḥ /
LiPur, 1, 67, 8.2 prakṛtaya ūcuḥ /
LiPur, 1, 69, 50.1 sā caiva prakṛtiḥ sākṣātsarvadevanamaskṛtā /
LiPur, 1, 70, 2.2 maheśvaro mahādevaḥ prakṛteḥ puruṣasya ca /
LiPur, 1, 70, 3.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
LiPur, 1, 70, 59.2 etā āvṛtya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ //
LiPur, 1, 70, 75.2 arhamukhe pravṛttaś ca paraḥ prakṛtisaṃbhavaḥ //
LiPur, 1, 70, 82.1 paraḥ sa puruṣo jñeyaḥ prakṛtiḥ sā parā smṛtā //
LiPur, 1, 70, 269.1 prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ /
LiPur, 1, 70, 335.2 prakṛtirvikṛtā raudrī durgā bhadrā pramāthinī //
LiPur, 1, 71, 102.1 prakṛtiḥ puruṣaḥ sākṣātsraṣṭā hartā jagadguro /
LiPur, 1, 71, 110.1 pravartakaṃ jagatyasminprakṛteḥ prapitāmaham /
LiPur, 1, 75, 9.1 prakṛtistasya patnī ca puruṣo liṅgamucyate /
LiPur, 1, 75, 12.1 athānenaiva karmātmā prakṛtestu pravartakaḥ /
LiPur, 1, 76, 10.2 prakṛtiṃ vāmataścaiva buddhiṃ vai buddhideśataḥ //
LiPur, 1, 77, 77.1 madhyadeśe ca deveśīṃ prakṛtiṃ brahmarūpiṇīm /
LiPur, 1, 81, 44.2 pīṭhe vai prakṛtiḥ sākṣānmahadādyairvyavasthitā //
LiPur, 1, 82, 18.2 sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā //
LiPur, 1, 85, 8.1 sarvaṃ prakṛtimāpannaṃ tvayā pralayameṣyati /
LiPur, 1, 85, 10.1 ahameko dvidhāpyāsaṃ prakṛtyātmaprabhedataḥ /
LiPur, 1, 86, 138.1 na jīvaḥ prakṛtiḥ sattvaṃ rajaścātha tamaḥ punaḥ /
LiPur, 1, 87, 8.1 na hyeṣā prakṛtirjaivī vikṛtiś ca vicārataḥ /
LiPur, 1, 88, 42.2 prakṛtiṃ sarvabhūtānāṃ yuktāḥ paśyanti yoginaḥ //
LiPur, 1, 91, 6.2 prakṛteś ca nivarteta cāṣṭau māsāṃś ca jīvati //
LiPur, 1, 92, 115.1 tatastvadṛṣṭamākāraṃ buddhvā sā prakṛtisthitam /
LiPur, 1, 92, 115.2 prakṛtermūrtimāsthāya yogena parameśvarī //
LiPur, 1, 96, 40.1 prakṛtistvaṃ pumān rudrastvayi vīryaṃ samāhitam /
LiPur, 1, 98, 59.1 kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ /
LiPur, 1, 98, 140.2 saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ //
LiPur, 1, 102, 44.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa /
LiPur, 1, 102, 50.2 anayā haimavatyā ca prakṛtyā saha sattamam //
LiPur, 1, 103, 43.2 eṣā hy ajā śuklakṛṣṇā lohitā prakṛtirbhavān //
LiPur, 2, 10, 3.1 nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana /
LiPur, 2, 10, 8.1 buddhiṃ sūte niyogena prakṛtiḥ puruṣasya ca /
LiPur, 2, 11, 4.1 puruṣaṃ śaṅkaraṃ prāhurgaurīṃ ca prakṛtiṃ dvijāḥ /
LiPur, 2, 11, 22.1 aṣṭau prakṛtayo devyā mūrtayaḥ parikīrtitāḥ /
LiPur, 2, 12, 18.1 saumyānāṃ vasujātānāṃ prakṛtitvamupāgatā /
LiPur, 2, 13, 14.2 samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ //
LiPur, 2, 14, 6.2 bhoktā prakṛtivargasya bhogyasyeśānasaṃjñitaḥ //
LiPur, 2, 14, 7.2 prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā //
LiPur, 2, 15, 25.1 vadantyavyaktaśabdena prakṛtiḥ ca parāṃ tathā /
LiPur, 2, 16, 3.1 kṣetrajñaḥ prakṛtirvyaktaṃ kālātmeti munīśvaraiḥ /
LiPur, 2, 16, 4.1 kṣetrajñaṃ puruṣaṃ prāhuḥ pradhānaṃ prakṛtiṃ budhāḥ /
LiPur, 2, 16, 4.2 vikārajātaṃ niḥśeṣaṃ prakṛtervyaktamityapi //
LiPur, 2, 17, 12.2 diśaśca vidiśaścāhaṃ prakṛtiśca pumānaham //
LiPur, 2, 45, 22.1 oṃ janaḥ prakṛtaye namaḥ //
LiPur, 2, 45, 23.1 oṃ janaḥ prakṛtaye svāhā //
LiPur, 2, 54, 26.1 pañcabhūtānyahaṅkāro buddhiḥ prakṛtireva ca /
Matsyapurāṇa
MPur, 9, 20.2 devāścābhūtarajasastathā prakṛtayaḥ śubhāḥ //
MPur, 34, 26.1 prakṛtaya ūcuḥ /
MPur, 36, 5.2 prakṛtyanumate pūruṃ rājye kṛtvedamabruvam /
MPur, 38, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MPur, 47, 24.2 satyaprakṛtayo devāḥ pañca vīrāḥ prakīrtitāḥ //
MPur, 113, 6.2 prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //
MPur, 141, 34.1 prakṛtiḥ kṛṣṇapakṣasya kāle'tīte 'parāhṇike /
MPur, 142, 53.1 śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ /
MPur, 143, 34.1 brahmaṇaḥ karmasaṃnyāsādvairāgyātprakṛterlayam /
MPur, 154, 156.2 strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī /
MPur, 154, 326.1 prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati /
MPur, 154, 330.1 prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ /
MPur, 154, 353.2 prakṛtau tu tṛtīyāyāṃ madhudviḍjananakriyā //
MPur, 154, 355.1 yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam /
MPur, 156, 34.1 kupitā mayi tanvaṅgī prakṛtyā ca dṛḍhavratā /
MPur, 161, 20.2 sraṣṭā tvaṃ havyakavyānāmavyaktaprakṛtir budhaḥ //
MPur, 162, 37.2 nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ //
MPur, 163, 107.2 avyaktaprakṛtirdevaḥ svasthānaṃ gatavānprabhuḥ //
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Megh, Pūrvameghaḥ, 44.1 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Nāradasmṛti
NāSmṛ, 2, 1, 38.1 kule jyeṣṭhas tathā śreṣṭhaḥ prakṛtisthaś ca yo bhavet /
NāSmṛ, 2, 10, 4.1 pratikūlaṃ ca yad rājñaḥ prakṛtyavamataṃ ca yat /
NāSmṛ, 2, 12, 21.1 mātābhāve tu sarveṣāṃ prakṛtau yadi vartate /
NāSmṛ, 2, 18, 2.1 purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 1, 97.2 vidūṣakam athauṃkāraḥ śeṣāstu prakṛtīr haraḥ //
NāṭŚ, 2, 11.2 śeṣāṇāṃ prakṛtīnāṃ tu kanīyaḥ saṃvidhīyate //
NāṭŚ, 6, 64.1 atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṃgrāmahetukaḥ /
NāṭŚ, 6, 67.1 atha vīro nāmottamaprakṛtirutsāhātmakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 4, 2.0 atra sarvaśabdo dvāraprakṛter niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 41, 5.2 sarvaśabdo vidyāprakṛter niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 25.4 svābhāvikāstu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 11, 9.1 ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 18.2 tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate //
Su, Sū., 12, 21.1 prakṛtyā hyudakaṃ śītaṃ skandayatyati śoṇitam /
Su, Sū., 14, 22.1 indragopakapratīkāśamasaṃhatamavivarṇaṃ ca prakṛtisthaṃ jānīyāt //
Su, Sū., 20, 30.1 tasmācca prakṛtisthānāṃ kledano balavardhanaḥ /
Su, Sū., 28, 10.2 jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam //
Su, Sū., 29, 67.1 yathāsvaṃ prakṛtisvapno vismṛto vihatastathā /
Su, Sū., 30, 3.1 śarīraśīlayor yasya prakṛtervikṛtirbhavet /
Su, Sū., 33, 5.1 aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ /
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 35, 41.1 prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ //
Su, Sū., 35, 46.1 deśaprakṛtisātmye tu viparīto 'cirotthitaḥ /
Su, Sū., 46, 506.2 kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet //
Su, Sū., 46, 507.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Nid., 1, 4.1 vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ /
Su, Śār., 1, 6.1 avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ //
Su, Śār., 1, 9.1 ata ūrdhvaṃ prakṛtipuruṣayoḥ sādharmyavaidharmye vyākhyāsyāmaḥ /
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 11.3 pariṇāmaṃ ca manyante prakṛtiṃ pṛthudarśinaḥ //
Su, Śār., 1, 22.1 aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu /
Su, Śār., 4, 61.2 svabhāvaṃ prakṛtiṃ kṛtvā nakhakeśāviti sthitiḥ //
Su, Śār., 4, 62.1 sapta prakṛtayo bhavanti doṣaiḥ pṛthak dviśaḥ samastaiś ca //
Su, Śār., 4, 63.2 prakṛtirjāyate tena tasyā me lakṣaṇaṃ śṛṇu //
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Su, Śār., 4, 66.2 kiṃcideva vilapatyanibaddhaṃ mārutaprakṛtireṣa manuṣyaḥ //
Su, Śār., 4, 70.2 bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ //
Su, Śār., 4, 74.2 kleśakṣamo mānayitā gurūṇāṃ jñeyo balāsaprakṛtirmanuṣyaḥ //
Su, Śār., 4, 76.2 tārkṣyahaṃsasamānūkāḥ śleṣmaprakṛtayo narāḥ //
Su, Śār., 4, 77.1 dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ tu lakṣaṇaiḥ /
Su, Śār., 4, 77.2 jñātvā saṃsargajā vaidyaḥ prakṛtīrabhinirdiśet //
Su, Śār., 4, 78.2 prakṛtīnāṃ svabhāvena jāyate tu gatāyuṣaḥ //
Su, Śār., 4, 79.2 tadvatprakṛtayo martyaṃ śaknuvanti na bādhitum //
Su, Śār., 4, 80.1 prakṛtimiha narāṇāṃ bhautikīṃ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ /
Su, Śār., 4, 98.2 kāyānāṃ prakṛtīrjñātvā tvanurūpāṃ kriyāṃ caret //
Su, Śār., 4, 99.1 mahāprakṛtayastvetā rajaḥsattvatamaḥkṛtāḥ /
Su, Śār., 5, 3.1 śukraśoṇitaṃ garbhāśayastham ātmaprakṛtivikārasaṃmūrchitaṃ garbha ityucyate /
Su, Cik., 3, 21.1 abhighāte hṛte sandhiḥ svāṃ yāti prakṛtiṃ punaḥ /
Su, Cik., 3, 51.2 uktair vidhānair buddhyā ca samyak prakṛtimānayet //
Su, Cik., 24, 34.1 tatra prakṛtisātmyartudeśadoṣavikāravit /
Su, Cik., 33, 33.2 vamanaṃ tu hareddoṣaṃ prakṛtyā gatamanyathā //
Su, Ka., 2, 22.1 āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet /
Su, Ka., 4, 18.1 aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ /
Su, Ka., 5, 34.1 deśaprakṛtisātmyartuviṣavegabalābalam /
Su, Ka., 6, 32.1 prasannadoṣaṃ prakṛtisthadhātum annābhikāṅkṣaṃ samasūtrajihvam /
Su, Ka., 8, 3.2 vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ //
Su, Ka., 8, 4.1 sarvadoṣaprakṛtibhir yuktāste pariṇāmataḥ /
Su, Ka., 8, 11.2 ete hyagniprakṛtayaścaturviṃśatireva ca //
Su, Utt., 39, 116.1 doṣaprakṛtivaikṛtyādekeṣāṃ pakvalakṣaṇam /
Su, Utt., 39, 162.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 40, 168.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 51, 4.1 vihāya prakṛtiṃ vāyuḥ prāṇo 'tha kaphasaṃyutaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 3.1 mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta /
SāṃKār, 1, 3.2 ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ //
SāṃKār, 1, 8.2 mahadādi tacca kāryam prakṛtivirūpaṃ sarūpaṃ ca //
SāṃKār, 1, 22.1 prakṛter mahāṃstato 'haṃkāras tasmād gaṇaśca ṣoḍaśakaḥ /
SāṃKār, 1, 42.2 prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam //
SāṃKār, 1, 45.1 vairāgyāt prakṛtilayaḥ saṃsāro bhavati rājasād rāgāt /
SāṃKār, 1, 50.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
SāṃKār, 1, 56.1 ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ /
SāṃKār, 1, 59.2 puruṣasya tathātmānam prakāśya vinivartate prakṛtiḥ //
SāṃKār, 1, 61.1 prakṛteḥ sukumārataraṃ na kiṃcid astīti me matir bhavati /
SāṃKār, 1, 62.2 saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ //
SāṃKār, 1, 63.1 rūpaiḥ saptabhir eva tu badhnātyātmānam ātmanā prakṛtiḥ /
SāṃKār, 1, 65.2 prakṛtim paśyati puruṣaḥ prekṣakavad avasthitaḥ susthaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.1 mūlaprakṛtiḥ pradhānaṃ prakṛtivikṛtisaptakasya mūlabhūtatvāt /
SKBh zu SāṃKār, 3.2, 1.2 mūlaṃ ca sā prakṛtiś ca mūlaprakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.4 anyasmān notpadyate tena prakṛtiḥ kasyacid vikāro na bhavati /
SKBh zu SāṃKār, 3.2, 1.5 mahadādyāḥ prakṛtivikṛtayaḥ sapta /
SKBh zu SāṃKār, 3.2, 1.8 etāḥ sapta prakṛtivikṛtayaḥ /
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.11 sa ca pañca tanmātrāṇyutpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.13 tasmād ākāśam utpadyata iti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.15 tad evaṃ vāyum utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.17 tad evaṃ pṛthivīm utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.19 tad evaṃ teja utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.21 tad evam apa utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.22 evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaś ca /
SKBh zu SāṃKār, 3.2, 1.26 na prakṛtir na vikṛtiḥ puruṣaḥ /
SKBh zu SāṃKār, 8.2, 1.10 tacca kāryam prakṛtivirūpam /
SKBh zu SāṃKār, 8.2, 1.11 prakṛtiḥ pradhānaṃ tasya virūpaṃ prakṛter asadṛśam /
SKBh zu SāṃKār, 8.2, 1.11 prakṛtiḥ pradhānaṃ tasya virūpaṃ prakṛter asadṛśam /
SKBh zu SāṃKār, 9.2, 1.29 prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate //
SKBh zu SāṃKār, 15.2, 1.30 evaṃ trayo lokāḥ pralayakāle prakṛtāv avibhāgaṃ gacchanti /
SKBh zu SāṃKār, 21.2, 1.2 prakṛtiṃ mahadādikāryaṃ bhūtādiparyantaṃ puruṣaḥ paśyati /
SKBh zu SāṃKār, 22.2, 1.1 prakṛtiḥ pradhānaṃ brahmāvyaktaṃ bahudhātmakaṃ māyeti paryāyāḥ /
SKBh zu SāṃKār, 22.2, 1.2 aliṅgasya prakṛteḥ sakāśānmahān utpadyate /
SKBh zu SāṃKār, 22.2, 2.1 tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 22.2, 2.2 tatroktaṃ prakṛter mahān utpadyate /
SKBh zu SāṃKār, 23.2, 1.14 ābhyantaraṃ prakṛtipuruṣajñānam /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 40.2, 1.17 prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamartham iti /
SKBh zu SāṃKār, 42.2, 1.9 prakṛteḥ pradhānasya vibhutvayogāt /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 48.2, 1.3 so'ṣṭāsu prakṛtiṣu līyate pradhānabuddhyahaṃkārapañcatanmātrāṣṭāsu /
SKBh zu SāṃKār, 50.2, 1.2 adhyātmani bhavā ādhyātmikāstāśca prakṛtyupādānakālabhāgyākhyāḥ /
SKBh zu SāṃKār, 50.2, 1.3 tatra prakṛtyākhyāḥ /
SKBh zu SāṃKār, 50.2, 1.4 yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca /
SKBh zu SāṃKār, 50.2, 1.6 eṣā prakṛtyākhyā /
SKBh zu SāṃKār, 55.2, 1.10 prakṛteḥ kiṃ nimittam ārambha ityucyate //
SKBh zu SāṃKār, 56.2, 1.2 prakṛtikṛtau prakṛtikaraṇe prakṛtikriyāyām /
SKBh zu SāṃKār, 56.2, 1.2 prakṛtikṛtau prakṛtikaraṇe prakṛtikriyāyām /
SKBh zu SāṃKār, 56.2, 1.2 prakṛtikṛtau prakṛtikaraṇe prakṛtikriyāyām /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 60.2, 1.1 nānāvidhair upāyaiḥ prakṛtiḥ puruṣasyopakāriṇyanupakāriṇaḥ puṃsaḥ /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 2.7 tasmāt prakṛter yujyate /
SKBh zu SāṃKār, 61.2, 3.6 tasmāt prakṛtir eva kāraṇam /
SKBh zu SāṃKār, 61.2, 3.7 na prakṛteḥ kāraṇāntaram astīti /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.9 prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate /
SKBh zu SāṃKār, 62.2, 2.2 prakṛtiśca badhyate prakṛtiśca mucyate saṃsaratīti /
SKBh zu SāṃKār, 62.2, 2.2 prakṛtiśca badhyate prakṛtiśca mucyate saṃsaratīti /
SKBh zu SāṃKār, 63.2, 1.3 etāni prakṛteḥ sapta rūpāṇi /
SKBh zu SāṃKār, 63.2, 1.4 tair ātmānaṃ svaṃ badhnāti prakṛtir ātmānaṃ svenaiva /
SKBh zu SāṃKār, 63.2, 1.5 saiva prakṛtiḥ puruṣasyārthaḥ puruṣārthaḥ kartavya iti vimocayatyātmānam ekarūpeṇa jñānena /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 65.2, 1.1 tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyam avasthitaḥ svasthaḥ /
SKBh zu SāṃKār, 65.2, 1.4 kathaṃbhūtāṃ prakṛtim /
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //
SKBh zu SāṃKār, 66.2, 1.3 ekaikaiva prakṛtistrailokyasyāpi pradhānakāraṇabhūtā /
SKBh zu SāṃKār, 66.2, 1.4 na dvitīyā prakṛtir asti mūrtibhede jātibhedāt /
SKBh zu SāṃKār, 66.2, 1.5 evaṃ prakṛtipuruṣayor nivṛttāvapi vyāpakatvāt saṃyogo'sti na tu saṃyogakṛtaḥ sargaḥ /
SKBh zu SāṃKār, 66.2, 1.6 sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ sargagatattvāt satyapi saṃyoge prayojanaṃ nāsti sargasya sṛṣṭeścaritārthatvāt /
SKBh zu SāṃKār, 66.2, 1.7 prakṛter dvividhaṃ prayojanaṃ śabdaviṣayopalabdhir guṇapuruṣāntaropalabdhiśca /
SKBh zu SāṃKār, 66.2, 1.10 evaṃ prakṛtipuruṣayorapi nāsti prayojanam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.8 tathā ca śrūyata ātmā jñātavyaḥ prakṛtito vivektavyaḥ na sa punar āvartata iti /
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 3.2, 1.3 tatra kā prakṛtir iti /
STKau zu SāṃKār, 3.2, 1.4 ata āha prakṛtir avikṛtiḥ /
STKau zu SāṃKār, 3.2, 1.5 prakarotīti prakṛtiḥ pradhānaṃ sattvarajastamasāṃ sāmyāvasthā /
STKau zu SāṃKār, 3.2, 1.6 sāvikṛtiḥ prakṛtir evetyarthaḥ /
STKau zu SāṃKār, 3.2, 1.9 mūlaṃ cāsau prakṛtiśceti mūlaprakṛtiḥ /
STKau zu SāṃKār, 3.2, 1.12 katamāḥ punaḥ prakṛtivikṛtayaḥ kiyatyaśceti /
STKau zu SāṃKār, 3.2, 1.14 mahadādyāḥ prakṛtivikṛtayaḥ sapta /
STKau zu SāṃKār, 3.2, 1.15 prakṛtayaśca tā vikṛtayaśceti prakṛtivikṛtayaḥ sapta /
STKau zu SāṃKār, 3.2, 1.15 prakṛtayaśca tā vikṛtayaśceti prakṛtivikṛtayaḥ sapta /
STKau zu SāṃKār, 3.2, 1.16 tathā hi mahattattvam ahaṃkārasya prakṛtir vikṛtiśca mūlaprakṛteḥ /
STKau zu SāṃKār, 3.2, 1.17 evam ahaṃkāratattvaṃ tanmātrāṇām indriyāṇāṃ ca prakṛtir vikṛtiśca mahataḥ /
STKau zu SāṃKār, 3.2, 1.18 evaṃ pañca tanmātrāṇi bhūtānām ākāśādīnāṃ prakṛtayo vikṛtayaścāhaṃkārasya /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.24 tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ /
STKau zu SāṃKār, 3.2, 1.25 anubhayam āha na prakṛtir na vikṛtiḥ puruṣa iti /
STKau zu SāṃKār, 8.2, 1.32 tasya ca kāryasya vivekajñānopayoginī sārūpyavairūpye āha prakṛtisarūpaṃ virūpaṃ ca /
STKau zu SāṃKār, 10.2, 1.25 buddhyā hi kārye 'haṃkāre janayitavye prakṛtyāpūropekṣyate /
STKau zu SāṃKār, 10.2, 1.27 evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate /
STKau zu SāṃKār, 10.2, 1.28 tena prakṛtiṃ parām apekṣamāṇaṃ kāryopajanane paratantraṃ vyaktam /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.9 prakṛtestu na kvacinniveśa iti sā sarvakāryāṇām avyaktam eva /
STKau zu SāṃKār, 15.2, 1.10 so 'yam avibhāgaḥ prakṛtau vaiśvarūpyasya nānārūpasya kāryasya /
Tantrākhyāyikā
TAkhy, 1, 575.1 atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam abhihitam //
TAkhy, 2, 306.1 prakṛtir dustyajeti //
TAkhy, 2, 390.1 tac ca śrutvāpagatavikāro rājaputraḥ pūrvaprakṛtim āpannaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 2.0 ākāśaṃ tu svata eva śrotraṃ karṇaśaṣkulyavacchinnaṃ na prakṛtiranārambhakatvāt //
Viṣṇupurāṇa
ViPur, 1, 2, 19.2 procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā //
ViPur, 1, 2, 25.1 prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat /
ViPur, 1, 7, 38.2 prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam //
ViPur, 1, 7, 40.1 prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā /
ViPur, 1, 12, 53.3 bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam //
ViPur, 1, 14, 36.2 layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe //
ViPur, 2, 7, 26.2 hetubhūtam aśeṣasya prakṛtiḥ sā parā mune //
ViPur, 2, 13, 37.2 apaśyatsa ca maitreya ātmānaṃ prakṛteḥ param //
ViPur, 2, 13, 67.1 ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ /
ViPur, 2, 14, 3.2 bhavatā darśitaṃ vipra tatparaṃ prakṛtermahat //
ViPur, 2, 14, 29.1 eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ /
ViPur, 3, 6, 29.2 rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ //
ViPur, 5, 1, 43.3 pumāṃstvamekaḥ prakṛteḥ parastāt //
ViPur, 5, 2, 7.2 prakṛtistvaṃ parā sūkṣmā brahmagarbhābhavaḥ purā /
ViPur, 5, 18, 49.2 namo 'vijñeyarūpāya parāya prakṛteḥ prabho //
ViPur, 6, 4, 30.1 evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai /
ViPur, 6, 4, 33.2 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija //
ViPur, 6, 4, 34.2 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
ViPur, 6, 4, 35.1 ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī /
ViPur, 6, 4, 39.1 prakṛtir yā mayā khyātā vyaktāvyaktasvarūpiṇī /
ViPur, 6, 4, 46.1 vyaktāvyaktātmikā tasmin prakṛtiḥ sampralīyate /
ViPur, 6, 4, 48.1 vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā /
ViPur, 6, 4, 48.1 vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā /
ViPur, 6, 5, 83.1 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
ViPur, 6, 7, 22.2 duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ //
ViPur, 6, 7, 24.1 tathātmā prakṛteḥ saṅgād ahaṃmānādidūṣitaḥ /
ViPur, 6, 8, 63.1 iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya /
Viṣṇusmṛti
ViSmṛ, 3, 33.1 svāmyamātyadurgakośadaṇḍarāṣṭramitrāṇi prakṛtayaḥ //
ViSmṛ, 24, 39.1 pūrvābhāve prakṛtisthaḥ paraḥ para iti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 24.1, 1.8 yathā vā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya /
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
YSBhā zu YS, 3, 45.1, 8.1 yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam //
YSBhā zu YS, 3, 48.1, 3.1 sarvaprakṛtivikāravaśitvaṃ pradhānajaya iti //
YSBhā zu YS, 4, 2.1, 2.1 kāyendriyaprakṛtayaśca svaṃ svaṃ vikāram anugṛhṇanty āpūreṇa dharmādinimittam apekṣamāṇā iti //
YSBhā zu YS, 4, 3.1, 1.1 na hi dharmādinimittaṃ tatprayojakaṃ prakṛtīnāṃ bhavati //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 20.2 adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ //
YāSmṛ, 1, 63.2 kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ //
YāSmṛ, 1, 192.1 śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam /
YāSmṛ, 1, 354.2 mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate //
YāSmṛ, 3, 154.1 jñeyajñe prakṛtau caiva vikāre cāviśeṣavān /
Śatakatraya
ŚTr, 1, 37.2 prakṛtir iyaṃ sattvavatāṃ na khalu vayas tejaso hetuḥ //
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
ŚTr, 1, 65.2 hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayorvināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam //
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
ŚTr, 2, 54.1 apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
Acintyastava
Acintyastava, 1, 45.1 svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api /
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
AmarŚās, 1, 28.1 vātapittaśleṣmāṇa iti prakṛtitrayam //
AmarŚās, 1, 29.1 vātaḥ prāṇaprakṛtiḥ pittaṃ hutāśanodbhūtaṃ śleṣmā nirodhāt bhavati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 12.0 hemadugdhā hemāvatī kaṅkuṣṭhaprakṛtiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 1.2 aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ /
Aṣṭāvakragīta, 14, 1.2 prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ /
Aṣṭāvakragīta, 15, 8.2 jñānasvarūpo bhagavān ātmā tvaṃ prakṛteḥ paraḥ //
Aṣṭāvakragīta, 18, 24.1 prakṛtyā śūnyacittasya kurvato 'sya yadṛcchayā /
Aṣṭāvakragīta, 18, 72.1 sphurato 'nantarūpeṇa prakṛtiṃ ca na paśyataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 23.1 sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte /
BhāgPur, 1, 2, 27.1 rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai /
BhāgPur, 1, 7, 23.1 tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ /
BhāgPur, 1, 8, 18.2 namasye puruṣaṃ tvādyam īśvaraṃ prakṛteḥ param /
BhāgPur, 1, 9, 32.3 svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ //
BhāgPur, 1, 9, 40.2 kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ //
BhāgPur, 1, 10, 22.1 sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm /
BhāgPur, 1, 11, 39.1 etadīśanam īśasya prakṛtistho 'pi tadguṇaiḥ /
BhāgPur, 1, 14, 5.2 lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ //
BhāgPur, 1, 15, 31.2 līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ //
BhāgPur, 2, 4, 9.1 yathā guṇāṃstu prakṛteryugapat kramaśo 'pi vā /
BhāgPur, 3, 2, 31.2 utthāpyāpāyayad gāvas tat toyaṃ prakṛtisthitam //
BhāgPur, 3, 3, 9.2 ekaikasyāṃ daśa daśa prakṛter vibubhūṣayā //
BhāgPur, 3, 5, 46.1 tathāpare cātmasamādhiyogabalena jitvā prakṛtiṃ baliṣṭhām /
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 3, 25, 17.1 tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param /
BhāgPur, 3, 25, 18.2 paripaśyaty udāsīnaṃ prakṛtiṃ ca hataujasam //
BhāgPur, 3, 25, 27.1 asevayāyaṃ prakṛter guṇānāṃ jñānena vairāgyavijṛmbhitena /
BhāgPur, 3, 26, 3.1 anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ /
BhāgPur, 3, 26, 4.1 sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ /
BhāgPur, 3, 26, 5.1 guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ /
BhāgPur, 3, 26, 6.1 evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān /
BhāgPur, 3, 26, 8.1 kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ /
BhāgPur, 3, 26, 8.2 bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param //
BhāgPur, 3, 26, 9.2 prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama /
BhāgPur, 3, 26, 10.3 pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat //
BhāgPur, 3, 26, 16.2 ahaṃkāravimūḍhasya kartuḥ prakṛtim īyuṣaḥ //
BhāgPur, 3, 26, 17.1 prakṛter guṇasāmyasya nirviśeṣasya mānavi /
BhāgPur, 3, 26, 22.2 vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā //
BhāgPur, 3, 27, 1.2 prakṛtistho 'pi puruṣo nājyate prākṛtair guṇaiḥ /
BhāgPur, 3, 27, 2.1 sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate /
BhāgPur, 3, 27, 9.2 jñānena dṛṣṭatattvena prakṛteḥ puruṣasya ca //
BhāgPur, 3, 27, 17.2 puruṣaṃ prakṛtir brahman na vimuñcati karhicit /
BhāgPur, 3, 27, 19.2 guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham //
BhāgPur, 3, 27, 23.1 prakṛtiḥ puruṣasyeha dahyamānā tv aharniśam /
BhāgPur, 3, 27, 26.1 evaṃ viditatattvasya prakṛtir mayi mānasam /
BhāgPur, 3, 28, 43.2 yonīnāṃ guṇavaiṣamyāt tathātmā prakṛtau sthitaḥ //
BhāgPur, 3, 28, 44.1 tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sadasadātmikām /
BhāgPur, 3, 29, 1.2 lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca /
BhāgPur, 3, 31, 14.2 tena vikuṇṭhamahimānam ṛṣiṃ tam enaṃ vande paraṃ prakṛtipūruṣayoḥ pumāṃsam //
BhāgPur, 3, 32, 7.2 parāvareśaṃ prakṛtim asyotpattyantabhāvanam //
BhāgPur, 3, 32, 31.2 yenānubudhyate tattvaṃ prakṛteḥ puruṣasya ca //
BhāgPur, 4, 9, 66.1 vīkṣyoḍhavayasaṃ taṃ ca prakṛtīnāṃ ca saṃmatam /
BhāgPur, 4, 14, 2.2 prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ //
BhāgPur, 4, 14, 10.2 venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ //
BhāgPur, 4, 14, 31.1 hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ /
BhāgPur, 4, 17, 2.2 paurānjānapadānśreṇīḥ prakṛtīḥ samapūjayat //
BhāgPur, 4, 17, 4.1 prakṛtyā viṣamā devī kṛtā tena samā katham /
BhāgPur, 4, 20, 8.2 nājyate prakṛtistho 'pi tadguṇaiḥ sa mayi sthitaḥ //
BhāgPur, 4, 21, 50.2 prajānurāgo mahatāṃ prakṛtiḥ karuṇātmanām //
BhāgPur, 4, 22, 38.2 taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye //
BhāgPur, 4, 22, 51.2 karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param //
BhāgPur, 4, 25, 62.1 vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ /
BhāgPur, 10, 3, 13.2 vidito 'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 10, 3, 14.1 sa eva svaprakṛtyedaṃ sṛṣṭvāgre triguṇātmakam /
BhāgPur, 10, 4, 45.1 te vai rajaḥprakṛtayastamasā mūḍhacetasaḥ /
BhāgPur, 11, 6, 14.2 kālasya te prakṛtipūruṣayoḥ parasya śaṃ nas tanotu caraṇaḥ puruṣottamasya //
BhāgPur, 11, 7, 44.1 svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrthabhūr nṛṇām /
BhāgPur, 11, 11, 12.1 prakṛtistho 'py asaṃsakto yathā khaṃ savitānilaḥ /
BhāgPur, 11, 11, 27.1 tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 11, 12, 4.2 rajastamaḥprakṛtayas tasmiṃs tasmin yuge yuge //
BhāgPur, 11, 14, 6.2 bahvyas teṣāṃ prakṛtayo rajaḥsattvatamobhuvaḥ //
BhāgPur, 11, 14, 8.1 evaṃ prakṛtivaicitryād bhidyante matayo nṛṇām /
BhāgPur, 11, 17, 15.2 āsan prakṛtayo nṝṇāṃ nīcair nīcottamottamāḥ //
BhāgPur, 11, 17, 16.2 madbhaktiś ca dayā satyaṃ brahmaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 17.2 sthairyaṃ brahmaṇyam aiśvaryaṃ kṣatraprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 18.2 atuṣṭir arthopacayair vaiśyaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 19.2 tatra labdhena saṃtoṣaḥ śūdraprakṛtayas tv imāḥ //
BhāgPur, 11, 21, 13.2 bhajate prakṛtiṃ tasya tac chaucaṃ tāvad iṣyate //
Bhāratamañjarī
BhāMañj, 1, 707.1 svīkṛtya prakṛtīstāta pāṇḍordāyādyamīhate /
BhāMañj, 1, 716.2 na sahante prakṛtayaḥ pārthadrohaṃ na bāndhavāḥ //
BhāMañj, 6, 65.1 prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru /
BhāMañj, 6, 118.1 adhiṣṭhitaiṣā prakṛtirmayā sūte carācaram /
BhāMañj, 6, 153.2 prakṛtiḥ puruṣaśceti kṣetrakṣetrajñasaṃgamaḥ //
BhāMañj, 6, 154.1 prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ /
BhāMañj, 13, 96.2 siddhiṃ prakṛtito yātāḥ sudyumnapramukhā nṛpāḥ //
BhāMañj, 13, 187.1 abhinandya nijaṃ rājyaṃ svīkṛtya prakṛtīstathā /
BhāMañj, 13, 189.1 pūjyamānaḥ prakṛtibhirgīyamānaśca māgadhaiḥ /
BhāMañj, 13, 309.2 svasthaprakṛtisārāṇāṃ rājñāṃ lakṣmīranaśvarā //
BhāMañj, 13, 1338.1 daivātsamanubhūyedaṃ suciraṃ prakṛtidvayam /
BhāMañj, 17, 5.1 prakṛtibhyo vinikṣipya taṃ dvijebhyaśca dharmavit /
Garuḍapurāṇa
GarPur, 1, 15, 51.2 aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā //
GarPur, 1, 15, 77.1 prakṛtiḥ kaustubhagrīvaḥ pītāmbaradharastathā /
GarPur, 1, 15, 106.2 prakṛteḥ kṣobhakaścaiva mahataḥ kṣobhakastathā //
GarPur, 1, 23, 33.1 cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi /
GarPur, 1, 42, 8.2 prakṛtiḥ pauruṣī vīrā caturthī cāparājitā //
GarPur, 1, 47, 24.1 sarvaprakṛtibhūtebhyaścatvāriṃśattathaiva ca /
GarPur, 1, 94, 7.2 adbhistu prakṛtisthābhir henābhiḥ phenabudbudaiḥ //
GarPur, 1, 95, 13.2 kanyāpradaḥ pūrvanāśe prakṛtīsthaḥ paraḥ paraḥ //
GarPur, 1, 97, 7.1 śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam /
GarPur, 1, 147, 38.2 tatprakṛtyā visargācca tatra nānaśanādbhayam //
GarPur, 1, 147, 86.2 svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
GarPur, 1, 151, 1.3 śvāsaikahetuḥ prāgrūpaṃ saṃkhyā prakṛtisaṃśrayā //
GarPur, 1, 155, 35.1 balakāsadeśapātraṃ prakṛtisahatāmathavā vayāṃsi /
GarPur, 1, 168, 25.1 deśakālavayovahnisāmyaprakṛtibheṣajam /
GarPur, 1, 168, 31.1 pānāhārādayo yasya viruddhāḥ prakṛterapi /
GarPur, 1, 168, 34.2 svapne 'pi dīptimatprekṣī pittaprakṛtirucyate //
GarPur, 1, 168, 36.2 doṣasyetarasadbhāve 'pyadhikā prakṛtiḥ smṛtāḥ //
GarPur, 1, 168, 52.1 sthūladehendriyāś cintyā prakṛtiryā tvadhiṣṭhitā /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.1 icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām /
Hitopadeśa
Hitop, 1, 17.9 yathā prakṛtyā madhuraṃ gavāṃ payaḥ //
Hitop, 1, 32.5 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Hitop, 2, 25.2 yā prakṛtyaiva capalā nipataty aśucāv api /
Hitop, 2, 138.3 mukto dvādaśabhir varṣaiḥ śvapucchaḥ prakṛtiṃ gataḥ //
Hitop, 2, 175.1 iti damanakena saṃtoṣitaḥ piṅgalakaḥ svāṃ prakṛtim āpannaḥ siṃhāsane samupaviṣṭaḥ /
Hitop, 3, 66.1 tato rājā kākaś ca svāṃ prakṛtim āpannau /
Hitop, 3, 145.2 rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca //
Hitop, 3, 146.3 prakṛtiḥ svāminaṃ tyaktvā samṛddhāpi na jīvati /
Hitop, 4, 37.1 viraktaprakṛtiś caiva viṣayeṣv atisaktimān /
Hitop, 4, 46.1 saṃtyajyate prakṛtibhir viraktaprakṛtir yudhi /
Hitop, 4, 46.1 saṃtyajyate prakṛtibhir viraktaprakṛtir yudhi /
Hitop, 4, 65.9 svāmimūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu /
Kathāsaritsāgara
KSS, 1, 2, 11.2 niragacchattataḥ sṛṣṭā sargāya prakṛtirmayā //
KSS, 2, 4, 35.2 vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā //
KSS, 2, 4, 37.2 iti prakṛtayaḥ kṣobhānnyavāryanta rumaṇvatā //
KSS, 2, 4, 43.1 ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ /
KSS, 3, 1, 71.1 iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ /
KSS, 3, 4, 119.1 praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt /
KSS, 3, 4, 132.2 kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ //
KSS, 3, 5, 56.2 vatsarājaḥ prakṛtiṣu prayāṇārambham ādiśat //
KSS, 4, 1, 146.1 utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ /
KSS, 5, 2, 296.2 prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 16.1 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvaṃ sati pūrvarūpasaṃyoge //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 5.2 kāryaṃ na sthitijanmādi bījasya prakṛteraṇoḥ //
MṛgT, Vidyāpāda, 10, 29.2 svargo muktiḥ prakṛtitvāvighātau yonikrāntirnirayāvāptibandhau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 11.0 prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 5.2 ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 1.0 puṃsyātmani prakṛtāv avyakte ādigrahaṇād vyakte ca yā buddhir vijñānaṃ sā siddhir ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 3.0 tatprakṛtirahaṅkāraskandhastaijaso nāma jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 2.0 teṣāṃ karmānvayāt karmendriyatvāt rajobahulo vaikārikākhyo'haṅkāraskandhaḥ prakṛtibhūtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 8.0 seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 tejaḥśabdena sat ca yonau samuccaya vā prakṛtibhāvānupapatteḥ viśiṣṭābhiprāyāya sādhyāsādhyaparipāṭyā //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
NiSaṃ zu Su, Sū., 14, 15.3, 10.0 prakṛtirbhavet peśī ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 18.0 pratijñāsūtraṃ āha aṃśumataḥ aruṣāṃ prakṛtiśaktijātā vikalpo kṣetrajño iti prakṛtiśaktijātā yadyapyadhyāyādau //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 101.0 sadṛśakaraṇaṃ hi tāvadanukaraṇamanupalabdhaprakṛtinā na śakyaṃ kartum //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 106.0 iyattu syāt uttamaprakṛterye śokānubhāvāḥ tānanukaromīti //
NŚVi zu NāṭŚ, 6, 32.2, 107.0 tatrāpi kasyottamaprakṛteḥ //
NŚVi zu NāṭŚ, 6, 66.2, 11.0 prakṛtiścarvaṇodayahetur asya //
NŚVi zu NāṭŚ, 6, 66.2, 20.0 tadanusāriṇi naṭe raudra āsvādyata iti manuṣyaprakṛtiḥ //
NŚVi zu NāṭŚ, 6, 72.2, 15.0 nottamamadhyamaprakṛtiṣu //
NŚVi zu NāṭŚ, 6, 72.2, 39.0 tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 49.0 mṛduceṣṭitatayā cādhamaprakṛtimenaṃ gaṇayati //
Rasamañjarī
RMañj, 10, 6.1 śarīraṃ śītalaṃ yasya prakṛter vikṛtir bhavet /
Rasaratnasamuccaya
RRS, 8, 29.2 nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //
Rasendracintāmaṇi
RCint, 8, 148.2 pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ //
RCint, 8, 151.2 prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam //
RCint, 8, 157.1 atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /
Rasendracūḍāmaṇi
RCūM, 4, 32.2 nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 8.1 napuṃsakaṃ bhavet klībaṃ tṛtīyā prakṛtistathā /
RājNigh, Manuṣyādivargaḥ, 114.0 pradhānaṃ prakṛtirmāyā śaktiścaitanyamityapi //
RājNigh, Sattvādivarga, 25.2 triṣaṣṭistvantimo bhedas trayāṇāṃ prakṛtau sthitiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.2 yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
SarvSund zu AHS, Utt., 39, 91.2, 8.0 yantrapīḍitaṃ tu prakṛtyaiva nistoyaṃ tailaṃ tad akvathitam eva nidhāpayet //
Skandapurāṇa
SkPur, 3, 23.2 yāstāḥ prakṛtayastvaṣṭau viśeṣāścendriyaiḥ saha /
SkPur, 4, 29.1 kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ /
SkPur, 5, 51.1 antaścarāya sarvāya prakṛteḥ preraṇāya ca /
SkPur, 13, 24.2 patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā /
SkPur, 13, 42.2 brahmakṛtprakṛteḥ sraṣṭā sarvasṛkparameśvaraḥ //
SkPur, 13, 43.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam /
SkPur, 14, 22.1 pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ /
SkPur, 20, 15.2 prakṛteḥ pataye nityaṃ puruṣātparagāmine //
SkPur, 23, 32.2 bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 1.0 guṇāḥ sattvarajastamāṃsi yeṣāṃ prakṛtitattvaṃ vibhavabhūte māyātattvāvasthitā ihābhipretāḥ //
Tantrasāra
TantraS, 7, 11.0 tataḥ sahasradhā prakṛtitattvam etāvat prakṛtyaṇḍam //
TantraS, 7, 11.0 tataḥ sahasradhā prakṛtitattvam etāvat prakṛtyaṇḍam //
TantraS, 7, 13.0 prakṛtitattvāt puruṣatattvaṃ ca daśasahasradhā //
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
TantraS, 8, 40.0 prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 66.0 sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet //
TantraS, 8, 72.0 prakṛtiskandhas tu tasyaiva trividhaḥ sattvādibhedāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
Tantrāloka
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 6, 94.2 uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā /
TĀ, 8, 253.2 upariṣṭāddhiyo 'dhaśca prakṛterguṇasaṃjñitam //
TĀ, 8, 255.1 guṇasāmyātmikā tena prakṛtiḥ kāraṇaṃ bhavet /
TĀ, 8, 258.2 nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā //
TĀ, 8, 273.2 gahanaṃ puruṣanidhānaṃ prakṛtirmūlaṃ pradhānamavyaktam //
TĀ, 8, 280.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
TĀ, 8, 316.1 avyaktakale guhayā prakṛtikalābhyāṃ vikāra ātmīyaḥ /
TĀ, 8, 446.1 dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti /
TĀ, 11, 14.2 nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ //
TĀ, 21, 24.1 prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret /
Ānandakanda
ĀK, 1, 19, 51.1 prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /
ĀK, 1, 20, 10.1 ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā /
ĀK, 1, 25, 30.1 na yāti prakṛtiṃ dhmānādapunarbhavamucyate /
Āryāsaptaśatī
Āsapt, 2, 98.1 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
Āsapt, 2, 166.1 kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ /
Āsapt, 2, 282.2 vyathayati virahe bakulaḥ kva paricayaḥ prakṛtikaṭhinānām //
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 418.2 tad api tamomaya eva tvam īśa kaḥ prakṛtim atiśete //
Āsapt, 2, 575.2 jānūpanihitahastanyastamukhaṃ dakṣiṇaprakṛteḥ //
Āsapt, 2, 622.1 sambhavati na khalu rakṣā sarasānāṃ prakṛticapalacaritānām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 28.0 avaikārikavikāreṇa sarvasminneva jagati prakṛtirūpe kāraṇatvaṃ brūte //
ĀVDīp zu Ca, Sū., 20, 3, 1.2 prakṛtiriha svabhāvaḥ /
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 20, 26.1, 2.0 prakṛtiriti dvividhā punaḥ ityādinā //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 28.0 prakṛtāv ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 29.0 prakṛtau kāraṇe jala ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 46.0 prakṛtiśabdena karma vocyate tena guṇakarmaṇām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 5.0 ādigrahaṇāt prakṛtibalādīnāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 26, 81, 1.0 dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi //
ĀVDīp zu Ca, Sū., 26, 81, 12.0 ādigrahaṇāddoṣaprakṛtyādiviruddhānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 35.0 upapāditapoṣaṇānāṃ dhātumalānāṃ prakṛtyanuvidhānam upasaṃharati te sarva ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 3.0 rogaprakṛtaya iti rogakāraṇāni //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Sū., 28, 42.2, 3.0 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 21, 2.0 āhāraprakārasya hitatvamahitatvaṃ ca prakṛtyādihetukam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.1, 1.0 uktāni prakṛtyādinā vibhajate tatretyādinā //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 23, 2.0 tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.1 yadyapi pañcaviṃśatitattvamayo'yaṃ puruṣaḥ sāṃkhyairucyate yadāha mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 10.0 prakṛtivarge sūkṣmarūpāstanmātrā uktāḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 1.0 saṃprati prakṛtigaṇapraviṣṭāyā buddher upadarśanārthaṃ tasyā buddhervṛttibhedāt jñānaviśeṣarūpāṇyāha yetyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 6.0 paratvaṃ ca vikārāpekṣayā prakṛtīnām upapannameva //
ĀVDīp zu Ca, Śār., 1, 36.2, 5.0 sattvaṃ vṛddhaṃ viśuddhajñānajananād rajastamasī saṃsārakāraṇe vijitya prakṛtipuruṣavivekajñānānmokṣamāvahati //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 64.2, 1.0 prakṛtiḥ kā vikārāḥ ke ityasyottaraṃ khādīnītyādi //
ĀVDīp zu Ca, Śār., 1, 64.2, 6.0 bhūtānāṃ sthāvarajaṅgamānāṃ prakṛtir bhūtaprakṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 8.0 yaduktaṃ mūlaprakṛtir avikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta iti //
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
ĀVDīp zu Ca, Śār., 1, 65.2, 1.0 enam eva prakṛtivikārasamūhaṃ kṣetrakṣetrajñabhedena vibhajate itītyādi //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 67.1, 4.0 vacanaṃ hi prakṛter mahāṃstato 'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 1.0 evamādisarge prakṛter mahadādisargaṃ darśayitvā mahāpralaye prakṛtāvavyaktarūpāyāṃ buddhyādīnāṃ layamāha puruṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 1.0 evamādisarge prakṛter mahadādisargaṃ darśayitvā mahāpralaye prakṛtāvavyaktarūpāyāṃ buddhyādīnāṃ layamāha puruṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
ĀVDīp zu Ca, Śār., 1, 69.2, 8.0 etadeva prapañcaṃ layaṃ ca prakṛterāha avyaktād ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 12.0 paraṃ tu tatra taṃ puruṣaṃ prati punaḥ sargaṃ nārabhate prakṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 13.0 okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 155.3, 2.0 brahmabhūta iti prakṛtyādirahitaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
Śukasaptati
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 5, 21.3 pañcanāmapi yo bharttā nāsāprakṛtimānavī //
Śyainikaśāstra
Śyainikaśāstra, 1, 25.1 ayamapyapavargasya mārgaḥ prakṛtisundaraḥ /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 44.1 śuṣko durgandhakaś caiva tyaktaprakṛtivarṇakaḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 16.1, 1.0 tīyapratyayasya prakṛtibhūtāyām iti //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 4.0 saṃprasāraṇaviśiṣṭatīyapratyayasya prakṛtibhūtāyām avasthāyāṃ tu nātyāvaśyakam ity āha //
KādSvīSComm zu KādSvīS, 27.1, 2.0 kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 24.2 sattvaikaguṇasampannāḥ samaprakṛtayaḥ prajāḥ //
GokPurS, 1, 27.1 śrutvedaṃ prakṛter vākyāt tayā rudraḥ sahotthitaḥ /
GokPurS, 1, 44.1 prakṛtyā pārṣadaiḥ sākam atra viṣṇo vasāmy aham /
Haribhaktivilāsa
HBhVil, 1, 105.2 sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ paramapuruṣa eka ihāsya dhatte /
HBhVil, 1, 173.1 svāśabdena ca kṣetrajño heti citprakṛtiḥ parā /
HBhVil, 5, 133.1 ādhāraśaktiṃ prakṛtiṃ kūrmānantau ca tatra tu /
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
Janmamaraṇavicāra
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
Kokilasaṃdeśa
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 18.2, 6.0 tarhi kena gamyam ubhayor melanam ekīkaraṇaṃ yogastenaiva prakṛtipuruṣayor ekīkaraṇenetyarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 29.2, 5.0 prakṛtiṃ svarūpam //
RRSBoṬ zu RRS, 8, 65.2, 3.0 svarūpāpādanaṃ prakṛtyavasthāpanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 4.0 tairmāritaṃ punaḥ punaḥ pañcamitrasaṃskāreṇa prakṛtyavasthāpannaṃ kṛtam //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
Rasataraṅgiṇī
RTar, 2, 56.1 samitrapañcakaṃ dhmātaṃ prakṛtiṃ naiti yat punaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.2 kālarātrirbhavetsākṣāt prakṛtirvā sukhocitā //
SkPur (Rkh), Revākhaṇḍa, 7, 14.1 catuḥprakṛtisaṃyuktaṃ jagat sthāvarajaṃgamam /
SkPur (Rkh), Revākhaṇḍa, 9, 5.1 prakṛtiṃ svāmavaṣṭabhya yogātmā sa prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 17.1 prakṛtyā saha saṃyuktaḥ kālo bhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 18.1 yāmāhuḥ prakṛtiṃ tajjñāḥ padārthānāṃ vicakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 18.2 puruṣatve prakṛtitve ca kāraṇaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 10.2 naṣṭadharmaṃ vijānīhi prakṛtisthaṃ kuruṣva ca /
Sātvatatantra
SātT, 1, 11.2 tac cicchaktisvarūpeṇa prakṛtiḥ puruṣo mahān //
SātT, 1, 12.2 tasyaiva śaktiḥ prakṛtiḥ kāryakāraṇarūpiṇī //
SātT, 1, 17.1 kālakarmasvabhāvasthaḥ prakṛtiṃ prati noditaḥ /
SātT, 1, 17.2 puruṣādhiṣṭhitā devī prakṛtir guṇasaṃgrahā //
SātT, 1, 26.1 rasagandhāv ime sarve smṛtāḥ prakṛtivikriyāḥ /
SātT, 1, 26.2 śabdasya prakṛter eva saṃdṛśyante yato budhaiḥ //
SātT, 1, 27.1 ato 'bhavan prakṛtayo vikārān vikṛtīr viduḥ /
SātT, 3, 47.2 anantaśaktiṃ sarveṣāṃ puruṣaṃ prakṛteḥ param //
Uḍḍāmareśvaratantra
UḍḍT, 1, 33.1 nāma saṃlikhya prakṛtau pācyamānāyāṃ tataḥ param /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 6.0 anyāni prakṛtyākṣarāṇi //
ŚāṅkhŚS, 1, 2, 12.0 anyāni prakṛtyā vyañjanāni //
ŚāṅkhŚS, 1, 2, 15.0 prakṛtyā vobhau //
ŚāṅkhŚS, 1, 2, 16.0 pūrvo vā prakṛtyā //
ŚāṅkhŚS, 1, 2, 17.0 prakṛtyākāra iti jātūkarṇyaḥ //
ŚāṅkhŚS, 1, 16, 1.0 vyākhyātau darśapūrṇamāsau prakṛtir iṣṭipaśubandhānām //
ŚāṅkhŚS, 1, 16, 2.0 anvayasya prakṛtir ity ākhyā //
ŚāṅkhŚS, 6, 1, 1.0 vyākhyāto 'gnīṣomīyaḥ prakṛtiḥ paśūnām //
ŚāṅkhŚS, 6, 1, 2.0 ārṣam āmnānaṃ mantrāṇāṃ prakṛtau //
ŚāṅkhŚS, 9, 1, 1.0 vyākhyāto 'gniṣṭomaḥ prakṛtir dvādaśāhasyaikāhānāṃ ca //
ŚāṅkhŚS, 9, 1, 3.0 śrūyamāṇaṃ prākṛtaṃ nāmadheyam anyasmin dravye prakṛtiṃ nivartayati //
ŚāṅkhŚS, 15, 11, 15.0 anādeśe prakṛtir dakṣiṇānām //