Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Sarvāṅgasundarā
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika

Buddhacarita
BCar, 3, 33.1 āyuṣmato 'pyeṣa vayaḥprakarṣo niḥsaṃśayaṃ kālavaśena bhāvī /
Carakasaṃhitā
Ca, Sū., 13, 5.2 kaśca kebhyo hitaḥ snehaḥ prakarṣaḥ snehane ca kaḥ //
Ca, Sū., 14, 38.2 vidāhaparihārārthaṃ syāt prakarṣastu śītale //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Mahābhārata
MBh, 12, 308, 85.1 icchādveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate /
MBh, 13, 57, 8.2 āyuḥprakarṣo bhogāśca labhyante tapasā vibho //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 122.2 prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti //
Saṃvitsiddhi
SaṃSi, 1, 166.1 prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau /
Suśrutasaṃhitā
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Viṣṇupurāṇa
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
Bhāratamañjarī
BhāMañj, 1, 674.2 prakarṣaścedguṇeṣvasti kimākāraparīkṣayā //
Hitopadeśa
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Kathāsaritsāgara
KSS, 3, 3, 170.2 devyāṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 88.0 yathā tatra dravye kāṭhinyasya prakarṣo bhavati //
Āryāsaptaśatī
Āsapt, 2, 424.1 malayadrumasārāṇām iva dhīrāṇāṃ guṇaprakarṣo 'pi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 12.0 prakarṣo vyākṛto 'muṣyāḥ śakter jñānakriyātmataḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 7.0 evam udyatsamāveśaprakarṣaḥ sādhakarṣabhaḥ //