Occurrences

Arthaśāstra
Mahābhārata
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasikapriyā
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Haribhaktivilāsa
Haṃsadūta
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 3, 15.1 bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet //
Mahābhārata
MBh, 1, 213, 32.1 siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam /
MBh, 3, 168, 3.2 tatrāśmacūrṇam apatat pāvakaprakarā iva //
MBh, 6, 99, 3.2 dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva //
MBh, 13, 95, 16.1 nānāvidhaiśca vihagair jalaprakarasevibhiḥ /
Amaruśataka
AmaruŚ, 1, 40.1 dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ /
Bodhicaryāvatāra
BoCA, 2, 17.2 gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 84.2 vibhrāntagrāhiṇīpāṇi karaprakarapiñjaram //
BKŚS, 16, 93.1 tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 6, 12.2 patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ //
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kumārasaṃbhava
KumSaṃ, 5, 68.1 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
Matsyapurāṇa
MPur, 100, 21.3 śayyā ca puṣpaprakaraiḥ pūjitā bhūśca sarvataḥ //
MPur, 100, 29.2 puṣkaraprakarāttasmātkeśavasya na pūjanāt //
MPur, 163, 18.2 diśo daśa vikīrṇā vai khadyotaprakarā iva //
Śatakatraya
ŚTr, 2, 4.2 kumārīṇām etair madanasubhagair netravalitaiḥ sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ //
Bhāratamañjarī
BhāMañj, 6, 297.2 śiraḥprakaramucchinnaṃ rājñāṃ kṣipramapātayat //
Garuḍapurāṇa
GarPur, 1, 70, 9.1 bhānośca bhāsāmanuvedhayogām āsādya raśmiprakareṇa dūram /
Kathāsaritsāgara
KSS, 5, 2, 298.1 iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 7.2 candrādiratnaprakarakrameṇa ratnākare kalpataruryathāsīt //
Tantrāloka
TĀ, 1, 8.1 traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ /
Āryāsaptaśatī
Āsapt, 2, 123.1 ujjāgaritabhrāmitadanturadalaruddhamadhukaraprakare /
Āsapt, 2, 248.1 taruṇi tvaccaraṇāhatikusumitakaṅkellikorakaprakaram /
Śukasaptati
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śusa, 9, 1.11 teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt /
Caurapañcaśikā
CauP, 1, 12.2 āndolanaśramajalasphuṭasāndrabindu muktāphalaprakaravicchuritaṃ priyāyāḥ //
Haribhaktivilāsa
HBhVil, 5, 169.1 atha prakaṭasaurabhodgalitamādhvikotphullasatprasūnanavapallavaprakaranamraśākhair drumaiḥ /
HBhVil, 5, 170.7 tayoḥ prakaraḥ samūhaḥ /
HBhVil, 5, 172.1 pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam /
HBhVil, 5, 193.2 taralatarataraṅgabhaṅgavipruṭprakarasamaśramabindusaṃtatānām //
Haṃsadūta
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 37.1 sandhyābhraraktotpalapadmarāgasindūravidyutprakarāruṇena /
SkPur (Rkh), Revākhaṇḍa, 103, 134.1 matsyāśvaprakarāścaiva kūrmagrāhādayo 'pi vā /