Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 6.1 evaṃ prakramād ūrdhvam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 9.0 uttareṇa vediṃ dvayor vā triṣu vā prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte //
BaudhŚS, 10, 23, 8.0 sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam //
BaudhŚS, 10, 23, 11.0 atha mahāvedyā uttarād aṃsīyācchaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 2.0 uttarasmād vedyaṃsād udañcaṃ prakramaṃ prakramya tathaiva śamyayā tūṣṇīṃ cātvālaṃ parimimīte //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 6.0 sādhike prakrame //
GobhGS, 4, 2, 6.0 caturavarārdhyān prakramān //
Gopathabrāhmaṇa
GB, 1, 3, 23, 5.0 etenaiva prakrameṇa yajeteti brāhmaṇam //
Kauśikasūtra
KauśS, 11, 6, 2.0 diṣṭikudiṣṭivitastinimuṣṭyaratnipadaprakramāḥ //
Khādiragṛhyasūtra
KhādGS, 3, 2, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ gṛhyādagnim atipraṇīya pratidiśamupalimpedadhike prakrame //
Kātyāyanaśrautasūtra
KātyŚS, 20, 3, 3.0 dakṣiṇāgnau juhoti hiṅkārāya svāheti prakramān //
Kāṭhakasaṃhitā
KS, 8, 3, 1.0 aṣṭāsu prakrameṣu brāhmaṇenādheyaḥ //
KS, 8, 3, 6.0 ekādaśasu prakrameṣu rājanyenādheyaḥ //
KS, 8, 3, 11.0 dvādaśasu prakrameṣu vaiśyenādheyaḥ //
KS, 19, 11, 48.0 ya evaṃ vidvān prakramān prakrāmatīmān eva lokān bhrātṛvyasya vindate //
KS, 19, 12, 8.0 yat prakramān prakrāmati yāmaṃ tena dādhāra yad upatiṣṭhate kṣemaṃ tena //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 10, 5.0 caturviṃśatyāṃ prakrameṣv ādheyaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 4.0 uttaravedyaṃsam uttareṇa prakrame dvayos triṣu vottaravedivat tūṣṇīṃ cātvālaṃ parilikhati //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 23.1 brāhmaudanikalakṣaṇe gārhapatyam ādadhāti purastād āhavanīyam aṣṭasu prakrameṣu brāhmaṇasyaikādaśasu rājanyasya dvādaśasu vaiśyasyāparimite vā //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 1.0 uttarasmād vedyaṃsād udakprakrame cātvālaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 3, 1.3 gārhapatyasyoddhatāt sapta prācaḥ prakramān prakrāmati /
ŚBM, 10, 2, 3, 1.6 pūrvārdhād vyāmasya trīn prācaḥ prakramān prakrāmati /
ŚBM, 10, 2, 3, 2.1 te vā ete vyāmaikādaśāḥ prakramā antarā vedyantaṃ ca gārhapatyaṃ ca /
ŚBM, 10, 2, 3, 4.1 sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāt tiraścīṃ caturviṃśatim purastāt /
ŚBM, 10, 2, 3, 4.3 saiṣā navatiprakramā vediḥ /
ŚBM, 10, 2, 3, 6.1 taddhaike uttarā vidhā vidhāsyanta etāṃś ca prakramān etaṃ ca vyāmam anuvardhayanti yonim anuvardhayāma iti /
ŚBM, 10, 2, 3, 8.1 atha ṣaṭtriṃśatprakramāṃ rajjum mimīte /
ŚBM, 10, 2, 3, 9.1 atha triṃśatprakramām mimīte /
ŚBM, 10, 2, 3, 10.1 atha caturviṃśatiprakramām mimīte /
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Liṅgapurāṇa
LiPur, 1, 54, 5.1 dakṣiṇaprakrame bhānuḥ kṣipteṣuriva dhāvati /
LiPur, 1, 54, 17.2 dakṣiṇaprakrame devas tathā śīghraṃ pravartate //
Matsyapurāṇa
MPur, 124, 78.1 dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate /
MPur, 149, 5.1 samāsādya tu te'nyonyaṃ prakrameṇa vilomataḥ /
MPur, 154, 328.2 jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam //
MPur, 154, 405.1 teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām /
MPur, 154, 414.3 tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam //
MPur, 157, 3.2 so'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 58.1 prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 32.2 dakṣiṇe prakrame sūryastathā śīghraṃ pravartate //
ViPur, 2, 8, 46.2 uttare prakrame śīghrā niśi mandā gatirdivā //
Viṣṇusmṛti
ViSmṛ, 7, 11.1 deśācārāviruddhaṃ vyaktādhikṛtalakṣaṇam aluptaprakramākṣaraṃ pramāṇam //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 33.2 prayāṇaprakrame tāta varavadhvoḥ sumaṅgalam //
Kathāsaritsāgara
KSS, 3, 4, 63.1 pūrvajairapi hi prācīprakrameṇa jitā diśaḥ /
KSS, 3, 5, 55.1 tasmiñjite jaya prācīprakrameṇākhilā diśaḥ /