Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Rasamañjarī
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtrakeśavapaddhati
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 12.1 pādaprakṣālanoccheṣaṇena nācāmet //
BaudhDhS, 1, 10, 11.1 śākapuṣpaphalamūlauṣadhīnāṃ tu prakṣālanam //
BaudhDhS, 1, 10, 13.1 mūtre mṛdādbhiḥ prakṣālanam //
BaudhDhS, 1, 13, 11.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānāṃ mṛdādbhir iti prakṣālanam //
BaudhDhS, 1, 13, 21.1 asaṃskṛtāyāṃ bhūmau nyastānāṃ tṛṇānāṃ prakṣālanam //
BaudhDhS, 1, 13, 30.1 yathaitad agnihotre gharmocchiṣṭe ca dadhigharme ca kuṇḍapāyinām ayane cotsargiṇām ayane ca dākṣāyaṇayajñe ceḍādadhe ca catuścakre ca brahmaudaneṣu ca teṣu sarveṣu darbhair adbhiḥ prakṣālanam //
BaudhDhS, 1, 13, 31.1 sarveṣv eva somabhakṣeṣv adbhir eva mārjālīye prakṣālanam //
BaudhDhS, 1, 14, 4.1 taijasānāṃ pātrāṇāṃ pūrvavat parimṛṣṭānāṃ prakṣālanam //
BaudhDhS, 1, 14, 10.1 naḍaveṇuśarakuśavyūtānāṃ gomayenādbhir iti prakṣālanam //
BaudhDhS, 2, 6, 8.1 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 22.0 triṣphalīkriyamāṇānām yo nyaṅgo avaśiṣyate rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti taṇḍulaprakṣālanam antarvedi ninayaty utkaradeśe vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 12.1 prajñātān phalīkaraṇān nidhāyotkare taṇḍulaprakṣālanaṃ ninayati /
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
Gautamadharmasūtra
GautDhS, 1, 2, 32.1 nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṃgrahaṇāni //
GautDhS, 2, 1, 52.1 ācamanārthe pāṇipādaprakṣālanam evaike //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 21.0 avalekhanadantaprakṣālanapādaprakṣālanāni //
GobhGS, 3, 1, 21.0 avalekhanadantaprakṣālanapādaprakṣālanāni //
Kauśikasūtra
KauśS, 8, 6, 10.1 pradakṣiṇam agnim anupariṇīyopaveśanaprakṣālanācamanam uktam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 10, 6, 7.0 ā pātraprakṣālanāt kṛtvā saumyena carati //
KātyŚS, 10, 7, 10.0 pātraprakṣālanānte 'nuyājāḥ samidādi //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 32.0 dantaprakṣālanādīni nityamapi vāsaśchatropānahaścāpūrvāṇi cenmantraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 7, 15.0 khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 50.1 antarvedi prakṣālanaṃ ninayati sarpadevajanān prīṇāti sarpadevajanebhyaḥ svāheti //
VārŚS, 1, 6, 2, 9.1 pāṇiprakṣālanaprabhṛti samānam ā pātraprayogāt //
VārŚS, 1, 6, 2, 13.1 sphyaprakṣālanaprabhṛti samānam ājyagrahebhyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 5.0 yathā dantaprakṣālanotsādanāvalekhanānīti //
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 11, 13.0 yathā pādaprakṣālanotsādanānulepanāṇīti //
ĀpDhS, 1, 32, 9.0 pālāśam āsanaṃ pāduke dantaprakṣālanam iti ca varjayet //
ĀpDhS, 2, 20, 12.0 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 1.0 agnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 19, 1, 3.1 agnīn anvādhāya vedaṃ kṛtvāgnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
Arthaśāstra
ArthaŚ, 4, 13, 16.1 aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Mahābhārata
MBh, 3, 2, 47.2 prakṣālanāddhi paṅkasya dūrād asparśanaṃ varam //
MBh, 3, 73, 11.1 tasya prakṣālanārthāya kumbhas tatropakalpitaḥ /
MBh, 3, 73, 12.1 tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ /
MBh, 5, 35, 30.2 pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama //
MBh, 13, 107, 63.2 pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā //
Manusmṛti
ManuS, 5, 116.2 camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu //
ManuS, 5, 118.2 prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 44.1 prakṣālanādi divase dvitīye nācaret tathā /
AHS, Utt., 24, 27.2 koradūṣatṛṇakṣāravāriprakṣālanaṃ hitam //
AHS, Utt., 25, 66.1 ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasakriyā /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 56.2 prakṣālanāddhi paṅkasya dūrād asparśanaṃ varam //
Kūrmapurāṇa
KūPur, 2, 26, 30.2 snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ //
Liṅgapurāṇa
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Suśrutasaṃhitā
Su, Sū., 27, 4.2 tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti //
Su, Sū., 27, 5.8 vraṇadoṣāśayagatāni prakṣālanaiḥ /
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Cik., 17, 19.1 prakṣālane cāpi sadā vraṇasya yojyaṃ mahadyat khalu pañcamūlam /
Su, Cik., 17, 21.2 prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam //
Su, Cik., 17, 24.2 prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ //
Su, Cik., 19, 39.2 prakṣālane prayojyāni vaijayantyarkayor api //
Su, Cik., 24, 69.2 pādaprakṣālanaṃ pādamalarogaśramāpaham //
Su, Cik., 40, 13.2 tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti /
Su, Cik., 40, 13.3 tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti //
Su, Utt., 21, 42.1 karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam /
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Viṣṇupurāṇa
ViPur, 3, 11, 59.2 tathāsanapradānena pādaprakṣālanena ca //
ViPur, 4, 1, 5.1 tad asya vaṃśasyānupūrvīm aśeṣapāpaprakṣālanāya maitreya tāṃ śṛṇu //
Viṣṇusmṛti
ViSmṛ, 23, 17.1 eteṣāṃ prakṣālanena //
ViSmṛ, 23, 35.1 asiddhasyānnasya yanmātram upahataṃ tanmātraṃ parityajya śeṣasya kaṇḍanaprakṣālane kuryāt //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 229.1 pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api /
Garuḍapurāṇa
GarPur, 1, 88, 14.2 yuktaṃ prakṣālanaṃ kartumātmano 'pi yatendriyaiḥ /
GarPur, 1, 99, 10.2 hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi //
Hitopadeśa
Hitop, 1, 174.3 prakṣālanāddhi paṅkasya dūrād asparśanaṃ varam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.12 khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī /
Rasamañjarī
RMañj, 9, 34.1 prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ /
Ānandakanda
ĀK, 1, 2, 182.2 hastaprakṣālanaṃ devi dadyādgandhodakena ca //
Śyainikaśāstra
Śyainikaśāstra, 5, 66.2 tataḥ prakṣālanam api kāryam āsyaviśuddhaye //
Bhāvaprakāśa
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
Gheraṇḍasaṃhitā
GherS, 1, 25.2 idaṃ prakṣālanaṃ gopyaṃ devānām api durlabham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.0 kālakūṭādīnāṃ dravaiḥ sapta sapta dinaṃ mardanaṃ prakṣālanaṃ ca //
Haribhaktivilāsa
HBhVil, 3, 201.2 prakṣālane dvayoḥ pāṇyor govindaṃ viṣṇum apy ubhau //
HBhVil, 3, 204.1 prakṣālane punaḥ pāṇyor hṛṣīkeśaṃ ca pādayoḥ /
HBhVil, 4, 77.3 prakṣālanena śudhyanti caṇḍālasparśane tathā //
HBhVil, 4, 81.3 prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate //
HBhVil, 4, 85.2 vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam /
HBhVil, 4, 173.1 tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani //
HBhVil, 5, 30.3 karaprakṣālanārthaṃ ca pātram ekaṃ svapṛṣṭhataḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 123.2 kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanād ṛte //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 11.0 pāyuṃ śundhasveti pāyum pratimantraṃ gātraprakṣālanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 43.2 arghyāsanapradānena pādaprakṣālanena ca //
ParDhSmṛti, 5, 6.2 adbhiḥ prakṣālanaṃ proktam agninā copacūlanam //