Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnākara
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śāktavijñāna
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 35.2 suvarṇakalaśaprakhyāndarśayantyaḥ payodharān //
Mahābhārata
MBh, 1, 20, 1.11 śaśāṅkakiraṇaprakhyaṃ kālavālam ubhe tadā //
MBh, 1, 20, 10.2 tvaṃ prabhustapanaprakhyastvaṃ nastrāṇam anuttamam /
MBh, 1, 25, 25.4 mahāgirisamaprakhyaṃ ghorarūpaṃ ca hastinam //
MBh, 1, 38, 25.2 aśocad amaraprakhyo yathā kṛtveha karma tat //
MBh, 1, 47, 25.2 ghorāśca parighaprakhyā dandaśūkā mahābalāḥ /
MBh, 1, 49, 14.3 prādān mām amaraprakhya tava pitre mahātmane /
MBh, 1, 64, 1.3 tato meghaghanaprakhyaṃ siddhacāraṇasevitam /
MBh, 1, 64, 25.1 tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ /
MBh, 1, 64, 28.1 tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ /
MBh, 1, 150, 15.2 yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt //
MBh, 1, 176, 19.1 kailāsaśikharaprakhyair nabhastalavilekhibhiḥ /
MBh, 1, 189, 37.1 tato divyān hemakirīṭamālinaḥ śakraprakhyān pāvakādityavarṇān /
MBh, 1, 199, 31.1 dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ /
MBh, 1, 199, 31.2 guptam abhracayaprakhyair gopurair mandaropamaiḥ //
MBh, 2, 19, 27.1 tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān /
MBh, 2, 24, 26.2 śukodarasamaprakhyān hayān aṣṭau samānayat /
MBh, 2, 31, 20.1 kailāsaśikharaprakhyānmanojñān dravyabhūṣitān /
MBh, 3, 40, 13.2 pramumocāśaniprakhyaṃ śaram agniśikhopamam //
MBh, 3, 62, 33.2 na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram //
MBh, 3, 71, 11.2 adya cāmīkaraprakhyo vinaśiṣyāmyasaṃśayam //
MBh, 3, 79, 14.1 nīlāmbudasamaprakhyaṃ mattamātaṃgavikramam /
MBh, 3, 98, 17.2 triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman //
MBh, 3, 124, 22.2 netre raviśaśiprakhye vaktram antakasaṃnibham //
MBh, 3, 145, 35.1 taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam /
MBh, 3, 186, 65.1 tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ /
MBh, 3, 274, 19.2 śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam //
MBh, 4, 65, 3.2 niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ //
MBh, 5, 55, 13.2 ṛśyaprakhyā bhīmasenasya vāhā raṇe vāyostulyavegā babhūvuḥ //
MBh, 5, 81, 21.1 taṃ meruśikharaprakhyaṃ meghadundubhinisvanam /
MBh, 5, 92, 31.2 mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ //
MBh, 5, 113, 11.2 iyaṃ surasutaprakhyā sarvadharmopacāyinī //
MBh, 5, 114, 17.2 vasuprakhyo narapatiḥ sa babhūva vasupradaḥ //
MBh, 6, 17, 28.2 śāradābhracayaprakhyaṃ prācyānām abhavad balam //
MBh, 6, 41, 6.2 te sene sāgaraprakhye muhuḥ pracalite nṛpa //
MBh, 6, 55, 47.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 90, 27.2 nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt /
MBh, 6, 102, 38.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 102, 53.1 utsṛjya rajataprakhyān hayān pārthasya māriṣa /
MBh, 7, 9, 13.1 yad āyājjaladaprakhyo rathaḥ paramavīryavān /
MBh, 7, 9, 46.1 taruṇastvaruṇaprakhyaḥ saubhadraḥ paravīrahā /
MBh, 7, 14, 6.1 saubhadro 'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām /
MBh, 7, 19, 19.1 nīlāñjanacayaprakhyo madāndho dvirado babhau /
MBh, 7, 22, 23.2 ādityataruṇaprakhyāḥ ślāghanīyam udāvahan //
MBh, 7, 66, 11.2 viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau //
MBh, 7, 76, 23.1 tau muktau sāgaraprakhyād droṇānīkād ariṃdamau /
MBh, 7, 91, 44.1 tau bāhū parighaprakhyau petatur gajasattamāt /
MBh, 7, 96, 21.2 devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ //
MBh, 7, 97, 32.1 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ /
MBh, 7, 106, 43.1 tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ /
MBh, 7, 121, 11.2 āśīviṣasamaprakhyān karmāraparimārjitān /
MBh, 7, 131, 69.1 tam añjanacayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam /
MBh, 7, 131, 109.2 tāvapyagniśikhāprakhyair jaghnatustasya mārgaṇān //
MBh, 7, 150, 68.1 tam añjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam /
MBh, 7, 150, 101.2 nagarādrivanaprakhyastatraivāntaradhīyata //
MBh, 7, 172, 6.2 kālānalasamaprakhyo dviṣatām antako yudhi /
MBh, 8, 15, 13.2 vajrasaṃhananaprakhya pradhānabalapauruṣa //
MBh, 8, 17, 16.1 divākarakaraprakhyān aṅgaś cikṣepa tomarān /
MBh, 8, 17, 56.2 aśītyāśīviṣaprakhyaiḥ sūtaputram avidhyata //
MBh, 8, 43, 71.2 tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ //
MBh, 8, 58, 15.2 alātolkāśaniprakhyās tava sainyaṃ vinirdahan //
MBh, 8, 63, 15.2 āśīviṣasamaprakhyau yamakālāntakopamau //
MBh, 8, 63, 65.2 puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata //
MBh, 9, 19, 2.2 dṛptam airāvataprakhyam amitragaṇamardanam //
MBh, 9, 43, 28.1 kecicchailāmbudaprakhyāś cakrālātagadāyudhāḥ /
MBh, 11, 25, 3.1 imau tau parighaprakhyau bāhū śubhatalāṅgulī /
MBh, 12, 44, 10.2 kuberabhavanaprakhyaṃ maṇihemavibhūṣitam //
MBh, 12, 163, 14.2 medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam /
MBh, 12, 197, 8.2 athādarśatalaprakhye paśyatyātmānam ātmani //
MBh, 12, 221, 13.2 bṛhatīm aṃśumatprakhyāṃ bṛhadbhānor ivārciṣam //
MBh, 12, 322, 11.2 jihvābhir ye viṣvagvaktraṃ lelihyante sūryaprakhyam //
MBh, 12, 326, 3.2 nīlāñjanacayaprakhyo jātarūpaprabhaḥ kvacit //
MBh, 13, 12, 18.2 saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam //
MBh, 13, 15, 7.3 nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam //
MBh, 13, 21, 8.1 sā cāmṛtarasaprakhyam ṛṣer annam upāharat /
MBh, 13, 95, 15.1 bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām /
MBh, 13, 110, 71.1 phalaṃ padmaśataprakhyaṃ mahākalpaṃ daśādhikam /
MBh, 13, 127, 5.1 siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ /
MBh, 13, 127, 6.2 nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ /
MBh, 14, 74, 9.1 sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham /
MBh, 14, 78, 20.2 devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayoḥ //
MBh, 14, 89, 1.3 tanme 'mṛtarasaprakhyaṃ mano hlādayate vibho //
MBh, 15, 4, 8.1 imau tau parighaprakhyau bhujau mama durāsadau /
MBh, 16, 8, 39.1 tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat /
Rāmāyaṇa
Rām, Bā, 15, 22.1 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram /
Rām, Bā, 19, 23.1 katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam /
Rām, Bā, 46, 17.2 āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ //
Rām, Ay, 5, 14.1 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt /
Rām, Ay, 5, 21.1 sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ /
Rām, Ay, 13, 26.1 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam /
Rām, Ār, 1, 8.1 tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam /
Rām, Ār, 25, 21.2 babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam //
Rām, Ār, 43, 15.2 gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ //
Rām, Ār, 65, 6.1 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ /
Rām, Ār, 70, 17.1 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam /
Rām, Ki, 3, 9.2 rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau //
Rām, Ki, 30, 18.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare //
Rām, Ki, 61, 8.2 yad annam amṛtaprakhyaṃ surāṇām api durlabham //
Rām, Su, 1, 149.1 hanūmān acalaprakhyo navatiṃ yojanocchritaḥ /
Rām, Su, 2, 23.2 kailāsaśikharaprakhyam ālikhantam ivāmbaram /
Rām, Su, 3, 3.1 śāradāmbudharaprakhyair bhavanair upaśobhitām /
Rām, Su, 5, 36.1 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam /
Rām, Su, 42, 3.1 dhanuḥ śakradhanuḥprakhyaṃ mahad rucirasāyakam /
Rām, Su, 47, 7.1 nīlāñjanacayaprakhyaṃ hāreṇorasi rājatā /
Rām, Yu, 4, 83.1 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam /
Rām, Yu, 31, 19.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ //
Rām, Yu, 53, 46.2 dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam //
Rām, Yu, 57, 28.1 hayam uccaiḥśravaḥprakhyaṃ śvetaṃ kanakabhūṣaṇam /
Rām, Yu, 57, 41.2 dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam //
Rām, Yu, 59, 77.2 hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram //
Rām, Yu, 63, 5.2 mumocāśīviṣaprakhyāñ śarān dehavidāraṇān //
Rām, Yu, 78, 26.2 āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam //
Rām, Yu, 85, 15.2 nardantau govṛṣaprakhyau ghanāviva savidyutau //
Rām, Utt, 5, 19.2 maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat //
Rām, Utt, 19, 13.1 tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam /
Rām, Utt, 34, 11.1 tatra hemagiriprakhyaṃ taruṇārkanibhānanam /
Rām, Utt, 45, 4.2 rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā //
Rām, Utt, 79, 8.2 saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam //
Rām, Utt, 80, 5.2 ilā suruciraprakhyaṃ pratyuvāca mahāgraham //
Rām, Utt, 80, 7.1 tasyāstad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ /
Rām, Utt, 91, 12.1 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 112.1 masūravidalaprakhyās tathā vidrumasaṃnibhāḥ /
AHS, Utt., 31, 2.1 yavaprakhyā yavaprakhyā tābhyāṃ māṃsāśritā ghanā /
AHS, Utt., 37, 3.1 pakvapīluphalaprakhyaḥ kharjūrasadṛśo 'thavā /
Divyāvadāna
Divyāv, 2, 409.0 tau kathayataḥ gato 'sau asmākaṃ gṛhāt kālakarṇiprakhyaḥ //
Divyāv, 2, 411.0 sa kathayati kataro 'sau kālakarṇiprakhyaḥ tau kathayataḥ pūrṇakaśrīḥ //
Divyāv, 2, 413.0 nāsau kālakarṇiprakhyaḥ //
Divyāv, 13, 314.1 bhagavān saṃlakṣayati sumeruprakhyo mahāśrāvake mahājanakāyaḥ prasādaṃ pravedayate //
Harivaṃśa
HV, 25, 9.1 kṛṣṇāyasasamaprakhyo varṣe dvādaśame tadā /
Kūrmapurāṇa
KūPur, 1, 19, 9.2 sarve te 'pratimaprakhyāḥ prapannāḥ kamalodbhavam //
KūPur, 1, 23, 67.1 bhajamānādabhūt putraḥ prakhyāto 'sau vidūrathaḥ /
KūPur, 1, 25, 75.1 kālānalasamaprakhyaṃ jvālāmālāsamākulam /
KūPur, 2, 34, 54.3 sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām //
Laṅkāvatārasūtra
LAS, 2, 138.17 śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ /
LAS, 2, 143.13 tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ /
LAS, 2, 155.1 keśoṇḍukaprakhyamidaṃ marīcyudakavibhramat /
Liṅgapurāṇa
LiPur, 1, 17, 52.2 uttare pāvakaprakhyamukāraṃ puruṣarṣabhaḥ //
LiPur, 1, 17, 53.1 śītāṃśumaṇḍalaprakhyaṃ makāraṃ madhyamaṃ tathā /
LiPur, 1, 27, 19.2 dīptānalāyutaprakhyaṃ trinetraṃ tridaśeśvaram //
LiPur, 1, 48, 33.1 jāṃbūnadasamaprakhyā nānāvarṇāś ca bhoginaḥ /
LiPur, 2, 19, 21.2 vibhūtiṃ vidrumaprakhyāṃ vimalāṃ padmasannibhām //
Matsyapurāṇa
MPur, 135, 7.2 ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ //
MPur, 137, 10.2 mayamāhuryamaprakhyaṃ sāñjalipragrahāḥ sthitāḥ //
MPur, 172, 23.2 babhau cāmīkaraprakhyair āyudhairupaśobhitam //
Suśrutasaṃhitā
Su, Nid., 13, 40.1 śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ /
Su, Śār., 2, 9.1 parūṣakavaṭādibhyāṃ pūyaprakhye ca sādhitam /
Su, Cik., 30, 21.1 sakṣīrā padminīprakhyā devī brahmasuvarcalā /
Su, Ka., 1, 60.2 padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate //
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 40, 20.1 rājīmadvā candrakaiḥ saṃtataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam /
Viṣṇupurāṇa
ViPur, 6, 3, 31.1 tato gajakulaprakhyās taḍidvanto ninādinaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.2 cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam /
YSBhā zu YS, 1, 2.1, 1.3 prakhyārūpaṃ hi cittasattvam rajastamobhyāṃ saṃsṛṣṭam aiśvaryaviṣayapriyaṃ bhavati /
YSBhā zu YS, 2, 15.1, 32.1 prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante //
YSBhā zu YS, 3, 35.1, 1.1 buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam //
YSBhā zu YS, 4, 14.1, 1.1 prakhyākriyāsthitiśīlānāṃ guṇānāṃ grahaṇātmakānāṃ karaṇabhāvenaikaḥ pariṇāmaḥ śrotram indriyam /
Bhāratamañjarī
BhāMañj, 7, 774.1 eṣo 'haṃ samayaprakhyāṃ gadāmādāya daṃśitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 2.0 siṅghāṇaprakhyam //
Rasahṛdayatantra
RHT, 15, 7.2 vāpo drute suvarṇe drutamāste tadrasaprakhyam //
Rasaratnākara
RRĀ, Ras.kh., 8, 128.2 khanetpārāvataprakhyāḥ pāṣāṇāḥ sparśabhedakāḥ //
Rasārṇava
RArṇ, 14, 42.2 yāvacchakrodayaprakhyo jāyate sa rasaḥ priye //
Skandapurāṇa
SkPur, 7, 15.3 kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata //
SkPur, 17, 20.2 śatānalasamaprakhyamapaśyanmunisattamam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
Ānandakanda
ĀK, 1, 23, 633.1 yāvacchukrodayaprakhyo jāyate ca rasaḥ priye /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
Śyainikaśāstra
Śyainikaśāstra, 4, 37.1 yaḥ sarvāṅge himaprakhyo haṃsavājaḥ sa kathyate /
Śāktavijñāna
ŚāktaVij, 1, 7.1 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
Haribhaktivilāsa
HBhVil, 5, 339.2 atasīkusumaprakhyo bindunā pariśobhitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 54.2, 4.3 vāpo drute suvarṇe drutamāste tadrasaprakhyam //
RRSṬīkā zu RRS, 8, 54.2, 6.0 rasaprakhyaṃ jalasadṛśam ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 126.1 sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo 'nuprayacchati sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 42.2 karair indukaraprakhyaiḥ sūryaraśmisamaprabhā //
SkPur (Rkh), Revākhaṇḍa, 26, 66.2 kailāsaśikharaprakhyaṃ mahendrabhavanopamam //
SkPur (Rkh), Revākhaṇḍa, 102, 9.2 pṛthivyāṃ sāgarāntāyāṃ prakhyāto manmatheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 24.1 kṛṣṇāṃjanacayaprakhyaṃ kṛṣṇāmbaravibhūṣitam /