Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 113, 12.12 pratyavocad dvijo rājann apragalbham idaṃ vacaḥ /
MBh, 1, 160, 33.2 apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm //
MBh, 1, 160, 33.2 apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm //
MBh, 2, 5, 1.8 vaktā pragalbho medhāvī smṛtimānnayavit kaviḥ /
MBh, 2, 19, 47.2 apragalbhaṃ vacastasya tasmād bārhadrathe smṛtam //
MBh, 8, 59, 29.1 vilambamānaṃ tat sainyam apragalbham avasthitam /
MBh, 12, 68, 58.1 rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam /
MBh, 12, 71, 4.2 dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ //
MBh, 12, 84, 5.2 pragalbhāścānuraktāśca te tava syuḥ paricchadāḥ //
MBh, 12, 86, 7.1 caturo brāhmaṇān vaidyān pragalbhān sāttvikāñ śucīn /
MBh, 12, 86, 8.2 pañcāśadvarṣavayasaṃ pragalbham anasūyakam //
MBh, 12, 115, 1.2 vidvān mūrkhapragalbhena mṛdustīkṣṇena bhārata /
MBh, 12, 118, 12.2 pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam //
MBh, 12, 306, 62.2 bhavān prabarhaḥ śāstrāṇāṃ pragalbhaścātibuddhimān //
MBh, 13, 11, 6.1 vasāmi satye subhage pragalbhe dakṣe nare karmaṇi vartamāne /
MBh, 15, 15, 12.2 vipraḥ pragalbho medhāvī sa rājānam uvāca ha //