Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā

Gopathabrāhmaṇa
GB, 2, 1, 11, 7.0 pragalbho haiva jāyate //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 11, 2.1 paramarmajñaḥ pragalbhaśchāttraḥ kāpaṭikaḥ //
Mahābhārata
MBh, 1, 160, 33.2 apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm //
MBh, 2, 5, 1.8 vaktā pragalbho medhāvī smṛtimānnayavit kaviḥ /
MBh, 12, 71, 4.2 dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ //
MBh, 12, 306, 62.2 bhavān prabarhaḥ śāstrāṇāṃ pragalbhaścātibuddhimān //
MBh, 15, 15, 12.2 vipraḥ pragalbho medhāvī sa rājānam uvāca ha //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 116.1 ekavidyaḥ punas tatra pragalbho 'pi tapasvikaḥ /
Kāmasūtra
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Kātyāyanasmṛti
KātySmṛ, 1, 2.2 pragalbhaḥ saṃnatodagraḥ sambhāṣī priyadarśanaḥ //
Śatakatraya
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
Bhāratamañjarī
BhāMañj, 7, 147.2 pragalbhaḥ pañcamo nāsti cakravyūhavibhedine //
Hitopadeśa
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 3, 20.8 bhakto guṇī śucir dakṣaḥ pragalbho 'vyasanī kṣamī /
Hitop, 3, 104.18 dātā nāpātravarṣī ca pragalbhaḥ syād aniṣṭhuraḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 21.2 vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //