Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Rasamañjarī
Rasendrasārasaṃgraha

Mahābhārata
MBh, 5, 61, 11.2 yastvādṛśānāṃ ca garīyasāṃ ca hantā ripūṇāṃ tumule pragāḍhe //
Rāmāyaṇa
Rām, Yu, 114, 29.2 itaretarasaṃvādāt pragāḍhaḥ praṇayastayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 46.2 bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet //
AHS, Kalpasiddhisthāna, 1, 41.1 kṣveḍo 'tikaṭutīkṣṇoṣṇaḥ pragāḍheṣu praśasyate /
Daśakumāracarita
DKCar, 2, 3, 147.1 tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si tvamakṛtajñaśca //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
Divyāvadāna
Divyāv, 17, 456.1 kharamābādhaṃ spṛṣṭavān pragāḍhāṃ devānāṃ maraṇāntikīm //
Divyāv, 17, 473.1 maheśākhye sattve cittaṃ pradūṣitam tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt kharamābādhaṃ spṛṣṭavān pragāḍhāṃ vedanāṃ maraṇāntikīm //
Kāmasūtra
KāSū, 5, 4, 15.1 sā pragāḍhasadbhāvayoḥ saṃsṛṣṭayośca deśakālasaṃbodhanārtham //
Matsyapurāṇa
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Nid., 16, 38.1 jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥ kapharaktamūrtiḥ /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 9, 41.2 tīkṣṇair yogaiśchardayitvā pragāḍhaṃ paścāddoṣaṃ nirhareccāpramattaḥ //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 17, 26.2 saṃśodhayet kṣaudraghṛtapragāḍhaistilaistato ropaṇamāśu kuryāt //
Su, Cik., 18, 16.1 saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ /
Su, Cik., 18, 19.2 sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enamabhipraśodhya //
Su, Cik., 18, 22.1 abhiprataptaṃ vamanaṃ pragāḍhaṃ duṣṭāpacīṣūttamamādiśanti /
Su, Cik., 18, 37.1 niṣpāvapiṇyākakulatthakalkair māṃsapragāḍhair dadhimastuyuktaiḥ /
Su, Cik., 18, 42.1 vraṇaṃ pratigrāhya madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe /
Su, Cik., 32, 12.1 upanāhasvedastu vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet /
Su, Cik., 37, 45.2 snehapragāḍhair matimānnirūhaiḥ samupācaret //
Su, Ka., 5, 81.1 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ /
Su, Ka., 8, 134.2 saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra //
Su, Utt., 6, 30.2 tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca //
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 42, 98.2 tāni hiṅgupragāḍhāni saha śarkarayā pibet //
Su, Utt., 44, 14.2 sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ //
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 52, 34.2 cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam //
Su, Utt., 56, 15.1 kṣārāgadaṃ vā lavaṇaṃ viṣaṃ vā guḍapragāḍhānatha sarṣapān vā /
Rasamañjarī
RMañj, 2, 42.2 piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
Rasendrasārasaṃgraha
RSS, 1, 74.1 piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /