Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasaratnasamuccaya
Āryāsaptaśatī
Śyainikaśāstra
Haṭhayogapradīpikā
Sātvatatantra
Yogaratnākara

Mahābhārata
MBh, 1, 161, 12.10 puṣpāyudhaṃ durādharṣaṃ pracaṇḍaśarakārmukam /
MBh, 3, 254, 7.1 ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇas tanur āyatākṣaḥ /
MBh, 8, 1, 6.2 atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām //
MBh, 9, 44, 31.2 dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau /
MBh, 15, 32, 5.2 pracaṇḍaghoṇaḥ pṛthudīrghanetras tāmrāyatāsyaḥ kururāja eṣaḥ //
Rāmāyaṇa
Rām, Yu, 47, 11.1 tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ /
Rām, Yu, 53, 48.1 tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam /
Rām, Yu, 55, 50.2 jahāra sugrīvam abhipragṛhya yathānilo megham atipracaṇḍaḥ //
Rām, Yu, 83, 16.1 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 99.1 atha vegavatīr aṣṭau pracaṇḍāyudhamaṇḍalāḥ /
BKŚS, 18, 202.2 śṛṇomi sma pracaṇḍānāṃ ḍiṇḍikānāṃ vikatthitām //
BKŚS, 18, 665.1 tataḥ prajavinaṃ potaṃ taṃ pracaṇḍaḥ prabhañjanaḥ /
Daśakumāracarita
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
Liṅgapurāṇa
LiPur, 1, 96, 9.2 mahāpracaṇḍahuṅkārabadhirīkṛtadiṅmukhaḥ //
Matsyapurāṇa
MPur, 1, 1.1 pracaṇḍatāṇḍavāṭope prakṣiptā yena diggajāḥ /
MPur, 148, 56.1 pracaṇḍacitrakarmāṇaḥ kuṇḍaloṣṇīṣabhūṣaṇāḥ /
MPur, 150, 91.2 pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe //
MPur, 151, 35.2 nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam //
MPur, 152, 33.2 gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ //
MPur, 152, 35.2 dhanūṃṣi cāsphoṭya surābhighātairvyadārayanbhūmimapi pracaṇḍāḥ /
MPur, 153, 187.2 pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam //
Viṣṇupurāṇa
ViPur, 1, 7, 10.3 ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān //
Śatakatraya
ŚTr, 2, 75.1 mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.1 pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣatavārisaṃcayaḥ /
ṚtuS, Prathamaḥ sargaḥ, 10.1 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī /
ṚtuS, Prathamaḥ sargaḥ, 11.1 mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 21.1 tataḥ prāduṣkṛtaṃ tejaḥ pracaṇḍaṃ sarvatodiśam /
BhāgPur, 3, 18, 9.2 marmāṇy abhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍamanyuḥ prahasaṃs taṃ babhāṣe //
BhāgPur, 4, 19, 38.2 aindrīṃ ca māyāmupadharmamātaraṃ pracaṇḍapākhaṇḍapathaṃ prabho jahi //
BhāgPur, 11, 18, 40.1 yas tv asaṃyataṣaḍvargaḥ pracaṇḍendriyasārathiḥ /
Bhāratamañjarī
BhāMañj, 5, 372.1 tato naradhanurdaṇḍapracaṇḍeṣīkakhaṇḍitaḥ /
BhāMañj, 6, 322.1 namaḥ pracaṇḍacakrāgraprabhābhāsurabāhave /
Garuḍapurāṇa
GarPur, 1, 65, 115.1 pṛthulayā pracaṇḍāśca striyaḥ syurnātra saṃśayaḥ /
Kathāsaritsāgara
KSS, 5, 2, 42.2 vavau vidherivārambhaḥ pracaṇḍaśca prabhañjanaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 9.3 sarveśānaikavīrau ca pracaṇḍaś ceśvaraḥ pumān //
Rasaratnasamuccaya
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
Āryāsaptaśatī
Āsapt, 2, 322.1 nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍacaritā vā /
Śyainikaśāstra
Śyainikaśāstra, 5, 11.2 grīṣme pracaṇḍamārtaṇḍatāpasaṃtāpitā diśaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 29.2 matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram //
Sātvatatantra
SātT, 2, 36.1 candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 69.1 sarvavyādhipraśamanaḥ pracaṇḍaripudaṇḍakṛt /
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /