Occurrences

Baudhāyanaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kādambarīsvīkaraṇasūtramañjarī
Skandapurāṇa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 3.0 pracetās tvā rudraiḥ paścāt pātviti paścāt //
Ṛgveda
ṚV, 4, 53, 1.1 tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ /
ṚV, 7, 4, 4.1 ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi /
ṚV, 7, 16, 5.2 tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam //
Mahābhārata
MBh, 1, 70, 3.2 daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ /
MBh, 1, 188, 14.5 saṃgatābhūd daśa bhrātṝn ekanāmnaḥ pracetasaḥ //
MBh, 2, 7, 14.2 samīkaḥ satyavāṃścaiva pracetāḥ satyasaṃgaraḥ //
MBh, 2, 11, 14.2 dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapastathā /
MBh, 7, 172, 58.1 durvāraṇaṃ durdṛśaṃ tigmamanyuṃ mahātmānaṃ sarvaharaṃ pracetasam /
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 9, 44, 10.1 kratur haraḥ pracetāśca manur dakṣastathaiva ca /
Manusmṛti
ManuS, 1, 35.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca //
Rāmāyaṇa
Rām, Ār, 13, 8.2 pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā //
Rām, Utt, 87, 17.1 pracetaso 'haṃ daśamaḥ putro rāghavanandana /
Agnipurāṇa
AgniPur, 18, 22.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
AgniPur, 18, 28.1 pracetasastāṃ jagṛhur dakṣo 'syāṃ ca tato 'bhavat /
Amarakośa
AKośa, 1, 71.2 pracetā varuṇaḥ pāśī yādasāṃpatir appatiḥ //
Harivaṃśa
HV, 2, 32.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
HV, 2, 34.1 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhaḥ /
HV, 2, 36.1 tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ /
HV, 2, 44.1 tataḥ somasya vacanāj jagṛhus te pracetasaḥ /
HV, 2, 45.1 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ /
HV, 23, 133.2 ghṛtāt tu duduho jajñe pracetās tasya cātmajaḥ /
HV, 23, 133.3 pracetasaḥ sucetās tu kīrtitā hy anavo mayā //
Kumārasaṃbhava
KumSaṃ, 2, 21.1 kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
Kūrmapurāṇa
KūPur, 1, 13, 52.1 pracetasaste vikhyātā rājānaḥ prathitaujasaḥ /
KūPur, 1, 13, 53.1 daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ /
KūPur, 1, 24, 59.1 marīcimatriṃ pulahaṃ pulastyaṃ pracetasaṃ dakṣamathāpi kaṇvam /
KūPur, 2, 5, 22.3 namāma sarve hṛdi saṃniviṣṭaṃ pracetasaṃ brahmamayaṃ pavitram //
KūPur, 2, 18, 38.1 pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
Liṅgapurāṇa
LiPur, 1, 104, 27.2 rudrāya rudranīlāya kadrudrāya pracetase /
LiPur, 2, 19, 27.2 namaḥ śivāya rudrāya kadrudrāya pracetase /
Matsyapurāṇa
MPur, 48, 8.2 ghṛtācca viduṣo jajñe pracetāstasya cātmajaḥ //
MPur, 48, 9.1 pracetasaḥ putraśataṃ rājānaḥ sarva eva te /
MPur, 51, 25.1 praśaṃsyo'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ /
MPur, 102, 19.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca /
MPur, 145, 97.2 bhṛguḥ kāśyapaḥ pracetā dadhīco hyātmavānapi //
Viṣṇupurāṇa
ViPur, 1, 14, 6.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
ViPur, 1, 14, 8.3 pracetasaḥ samudrāmbhasy etad ākhyātum arhasi //
ViPur, 1, 14, 9.2 pitrā pracetasaḥ proktāḥ prajārtham amitātmanā /
ViPur, 1, 14, 13.1 pracetasa ūcuḥ /
ViPur, 1, 14, 18.2 ity evam uktās te pitrā putrāḥ pracetaso daśa /
ViPur, 1, 14, 21.2 stavaṃ pracetaso viṣṇoḥ samudrāmbhasi saṃsthitāḥ /
ViPur, 1, 14, 22.2 śṛṇu maitreya govindaṃ yathāpūrvaṃ pracetasaḥ /
ViPur, 1, 14, 23.1 pracetasa ūcuḥ /
ViPur, 1, 14, 44.2 evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ /
ViPur, 1, 14, 46.1 patatrirājam ārūḍham avalokya pracetasaḥ /
ViPur, 1, 14, 48.1 tatas tam ūcur varadaṃ praṇipatya pracetasaḥ /
ViPur, 1, 15, 1.2 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ /
ViPur, 1, 15, 3.1 tān dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ /
ViPur, 1, 15, 54.1 pracetasa ūcuḥ /
ViPur, 1, 15, 72.2 tataḥ somasya vacanāj jagṛhus te pracetasaḥ /
ViPur, 1, 15, 73.1 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ /
ViPur, 4, 17, 4.1 ārabdhasyātmajo gāndhāraḥ gāndhārasya dharmaḥ dharmāt ghṛtaḥ ghṛtāt durdamaḥ tataḥ pracetāḥ //
ViPur, 4, 17, 5.1 pracetasaḥ putraḥ śatadharmaḥ bahulānāṃ mlecchānām udīcyānām ādhipatyam akarot //
ViPur, 5, 29, 10.1 chatraṃ yatsalilasrāvi tajjahāra pracetasaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 102.1 kavyāt karburanairṛtāksṛkpo varuṇastvarṇavamandiraḥ pracetāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 7.1 yajñaṃ yajedyaśaskāmaḥ kośakāmaḥ pracetasam /
BhāgPur, 2, 5, 30.2 digvātārkapraceto'śvivahnīndropendramitrakāḥ //
BhāgPur, 3, 17, 26.2 maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ //
BhāgPur, 3, 17, 27.1 tatropalabhyāsuralokapālakaṃ yādogaṇānām ṛṣabhaṃ pracetasam /
BhāgPur, 4, 12, 40.2 ātodyaṃ vitudañślokānsatre 'gāyatpracetasām //
BhāgPur, 4, 13, 2.2 ke te pracetaso nāma kasyāpatyāni suvrata /
BhāgPur, 4, 16, 10.2 anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā //
BhāgPur, 4, 24, 13.2 tulyanāmavratāḥ sarve dharmasnātāḥ pracetasaḥ //
BhāgPur, 4, 24, 16.2 pracetasāṃ giritreṇa yathāsītpathi saṅgamaḥ /
BhāgPur, 4, 24, 19.2 pracetasaḥ piturvākyaṃ śirasādāya sādhavaḥ /
BhāgPur, 4, 25, 2.1 rudragītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ /
Garuḍapurāṇa
GarPur, 1, 135, 5.2 pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca //
GarPur, 1, 139, 68.1 pracetā durgamasyaiva anorvaṃśaṃ śṛṇuṣva me /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 3.1 udañjyabhyutthāne pracetasaḥ kanyāyāḥ svīkaraṇasya paramakāraṇatvam //
Skandapurāṇa
SkPur, 10, 28.2 pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
Haribhaktivilāsa
HBhVil, 3, 340.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 6.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca //
SkPur (Rkh), Revākhaṇḍa, 90, 14.1 kiṃ cāyamaridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 23.1 pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca /