Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Kātyāyanasmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Nibandhasaṃgraha
Āyurvedadīpikā
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 3, 11, 11.0 yad dve pariśiṣya dadhyāt prajananaṃ tad upahanyād garbhais tat prajā vyardhayet tasmād ekām eva pariśiṣya tṛtīyasavane nividaṃ dadhyāt //
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 27.1 aikāśramyaṃ tv ācāryā aprajananatvād itareṣām //
BaudhDhS, 2, 16, 2.1 prajanananimittā samākhyety aśvināv ūcatuḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 26.0 tasyā uttānāyā anulomam adhastāt pratīcīnapravaṇaṃ prajananaṃ kurvanti //
BaudhŚS, 18, 10, 3.0 apāṃ yo madhyato rasas tam aham asmā āmuṣyāyaṇāya puṣṭyai prajananāya gṛhṇāmīty āśvatthena //
BaudhŚS, 18, 10, 8.0 apāṃ yo madhyato rasas tenāham imam āmuṣyāyaṇaṃ puṣṭyai prajananāyābhiṣiñcāmīty āśvatthena //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 7.0 prajananārtho'syāṃ pradhānaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
Gautamadharmasūtra
GautDhS, 2, 4, 29.1 dhenvanaḍutstrīprajananasaṃyukte ca śīghram //
Gopathabrāhmaṇa
GB, 1, 2, 15, 13.0 saṃvatsaro vai prajananam //
GB, 1, 2, 15, 14.0 agniḥ prajananam //
GB, 1, 2, 15, 15.0 etat prajananam //
GB, 1, 2, 15, 16.0 yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati //
GB, 2, 2, 6, 29.0 tad agnau devayonyāṃ reto brahmamayaṃ dhatte prajananāya //
GB, 2, 4, 5, 12.0 retasaḥ siktāḥ prajāḥ prajāyante prajānāṃ prajananāya //
GB, 2, 6, 15, 25.0 retasaḥ siktāt prajāḥ prajāyante prajānāṃ prajananāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
JUB, 1, 52, 2.1 te 'bruvan vaiśvadevaṃ sāmno vṛṇīmahe prajananam iti /
Jaiminīyabrāhmaṇa
JB, 1, 17, 6.0 tat striyai prajananam //
JB, 1, 66, 12.0 pañcadaśenaujasā vīryeṇa saptadaśāya prajāyai paśubhyaḥ prajananāya jyotir adadhuḥ //
JB, 1, 69, 3.0 tasmād u prajaniṣṇur udarāddhy enaṃ prajananād asṛjata //
JB, 1, 84, 10.0 mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti //
JB, 1, 84, 10.0 mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 93, 16.0 prajananaṃ jagatī //
JB, 1, 139, 13.0 prajananam ṛṣabhaḥ //
JB, 1, 139, 14.0 yonyām evaitat prajanane prajananam apisṛjati prajātyai //
JB, 1, 139, 14.0 yonyām evaitat prajanane prajananam apisṛjati prajātyai //
JB, 1, 150, 1.0 vasiṣṭhasya janitre prajananakāmaḥ kurvīta //
JB, 1, 199, 13.0 etāni vai ṣoḍaśinaḥ prajananāni //
JB, 1, 204, 22.0 atha yāni dvādaśa prajananaṃ tat //
JB, 1, 229, 10.0 prajāpatim eva tat svaram antata upayanti prajananāya //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 330, 14.0 tad u hovāca śāṭyāyanir amithunam etad aprajananaṃ yad ekarūpam //
JB, 1, 330, 21.0 tasmād abhubhābhibhabhebhabha ity eva mithunaṃ prajananaṃ stobdhavyam //
JB, 1, 356, 5.0 nyūna eva tad atiriktaṃ dadhati mithunatvāya prajananāya //
JB, 1, 356, 7.0 atirikta eva vā tan nyūnaṃ dadhati nyūne vātiriktaṃ mithunatvāya prajananāya //
Jaiminīyaśrautasūtra
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
Kauśikasūtra
KauśS, 3, 2, 2.0 prajananakāmāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 11, 6.0 ācaturaṃ vai dvandvaṃ mithunaṃ prajananaṃ prajātyai //
KauṣB, 7, 12, 2.0 ācaturaṃ vai dvandvaṃ mithunaṃ prajananaṃ prajātyai //
Kāṭhakasaṃhitā
KS, 6, 7, 36.0 prajananaṃ vā etad yad agnihotram //
KS, 7, 15, 17.0 saṃvatsaro vai prajananam //
KS, 7, 15, 19.0 tat prajananam //
KS, 7, 15, 21.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 8, 2, 6.0 prajananāyaivaite //
KS, 8, 3, 29.0 prajananāyaivam ādheyaḥ //
KS, 8, 4, 45.0 prajananāyaivam ādheyaḥ //
KS, 8, 8, 68.0 lokaṃ prajananāya //
KS, 8, 8, 72.0 lokam eva prajananāyākaḥ //
KS, 8, 10, 25.0 prajananāya //
KS, 8, 11, 4.0 yad āgneyyā prātar juhuyāt prajananaṃ purastāt pariharet //
KS, 8, 12, 49.0 prajananāya //
KS, 9, 3, 20.0 prajananam ṛtavaḥ //
KS, 9, 3, 22.0 prajananāya //
KS, 9, 3, 23.0 prajananaṃ vā ṛtavo 'gniḥ prajanayitā //
KS, 9, 3, 25.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 9, 14, 65.0 prajananaṃ pūrṇamāḥ //
KS, 12, 5, 38.0 prajananam apihanyāt //
KS, 12, 7, 44.0 prajananāya //
KS, 13, 10, 12.0 prajananāya //
KS, 21, 1, 9.0 prajananaṃ saptadaśaḥ //
KS, 21, 2, 41.0 yad eta upadhīyante prajananāya //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 4, 32.0 prajananaṃ vā ṛtavaḥ //
MS, 1, 7, 4, 34.0 yat pañcakapālaḥ prajananād evainaṃ prajanayitā prajanayati //
MS, 1, 8, 5, 20.0 prajananaṃ hi saurī //
MS, 1, 8, 7, 24.0 prajananaṃ tu chambaṭkaroti //
MS, 1, 8, 9, 49.1 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya //
MS, 1, 9, 8, 44.0 tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya //
MS, 1, 10, 5, 25.0 savitā prāsuvat prajananāya //
MS, 1, 10, 7, 43.0 vasantā yaṣṭavyaṃ prajananāya //
MS, 1, 10, 7, 44.0 pravaṇe yaṣṭavyaṃ prajananāya //
MS, 1, 10, 7, 45.0 nottaravedim upavapanti prajananāya //
MS, 1, 10, 8, 41.0 yad vaiśvadevena yajate prajananāya vā etad yajate //
MS, 2, 3, 7, 50.0 prajananāya //
MS, 2, 5, 5, 55.0 tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya //
MS, 3, 10, 3, 37.0 prajananāya //
MS, 3, 11, 10, 15.2 idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
Mānavagṛhyasūtra
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 1.9 puṣṭir vā eṣā prajananam /
TB, 1, 1, 3, 2.1 puṣṭyām eva prajanane 'gnim ādhatte /
TB, 1, 1, 6, 8.3 na prajananam ucchiṃṣet /
TB, 1, 1, 6, 8.6 tṛtīyam evāsmai lokam ucchiṃṣati prajananāya /
TB, 1, 2, 6, 2.9 antataḥ kriyate prajananāyaiva /
TB, 2, 1, 5, 5.4 yonāv eva tad retaḥ siñcati prajanane /
TB, 2, 2, 2, 6.13 prajānāṃ prajananāya /
TB, 2, 2, 9, 3.3 prajananam iva hi manyante /
TB, 2, 2, 9, 6.8 sa prajananād eva prajā asṛjata /
TB, 2, 2, 9, 6.10 prajananāddhy enā asṛjata //
Taittirīyasaṃhitā
TS, 1, 5, 9, 3.1 retaḥ siñcati prajanane //
TS, 1, 5, 9, 4.1 prajananaṃ hi vā agniḥ //
TS, 5, 2, 3, 16.1 puṣṭir vā eṣā prajananaṃ yad ūṣāḥ //
TS, 5, 2, 3, 17.1 puṣṭyām eva prajanane 'gniṃ cinute //
TS, 5, 2, 6, 11.1 prajānām prajananāya //
TS, 6, 1, 7, 12.0 niṣṭarkyam badhnāti prajānām prajananāya //
TS, 6, 3, 5, 1.6 yad agnāv agnim mathitvā praharati prajānām prajananāya /
TS, 6, 3, 7, 1.3 saptadaśānvāha dvādaśa māsāḥ pañcartavaḥ sa saṃvatsaraḥ saṃvatsaram prajā anuprajāyante prajānām prajananāya /
TS, 6, 5, 7, 2.0 prajāpatir vā eṣa yad āgrayaṇaḥ prajānām prajananāya //
TS, 6, 5, 8, 6.0 yad upāṃśupātreṇa pātnīvatam āgrayaṇād gṛhṇāti prajānām prajananāya //
TS, 6, 5, 8, 53.0 prajāpatir vā eṣa yad udgātā prajānām prajananāya //
Taittirīyopaniṣad
TU, 1, 3, 3.9 prajananaṃ sandhānam /
Taittirīyāraṇyaka
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
Vasiṣṭhadharmasūtra
VasDhS, 4, 5.1 sarveṣāṃ satyam akrodho dānam ahiṃsā prajananaṃ ca //
VasDhS, 8, 11.1 yuktaḥ svādhyāye yajñe prajanane ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 63.2 nivartayāmyāyuṣe 'nnādyāya prajananāya rāyaspoṣāya suprajāstvāya suvīryāya //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 8.1 tayor adhy urvaśyasīty udakkūlāṃ pratyakprajananām adharāraṇim //
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 18, 6, 2.1 puṣṭir asi prajananam asīti bastājine savyam //
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 4.3 mithunenaivainam etat prajananena samardhayati /
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 10, 5, 2, 8.6 tad yat te dve bhavato dvandvaṃ hi mithunaṃ prajananaṃ /
ŚBM, 13, 8, 1, 14.3 prajananaṃ tad enam prajanana ābhajati /
ŚBM, 13, 8, 1, 14.3 prajananaṃ tad enam prajanana ābhajati /
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
Ṛgveda
ṚV, 3, 29, 1.1 astīdam adhimanthanam asti prajananaṃ kṛtam /
Arthaśāstra
ArthaŚ, 4, 13, 21.1 lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām ādāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ //
Carakasaṃhitā
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Mahābhārata
MBh, 1, 111, 32.1 tasmāt praheṣyāmyadya tvāṃ hīnaḥ prajananāt svayam /
MBh, 1, 113, 28.1 viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam /
MBh, 12, 306, 44.1 akṣayatvāt prajanane ajam atrāhur avyayam /
Kātyāyanasmṛti
KātySmṛ, 1, 150.1 dhenāv anaḍuhi kṣetre strīṣu prajanane tathā /
Liṅgapurāṇa
LiPur, 1, 8, 88.2 pārṣṇibhyāṃ vṛṣaṇau rakṣaṃs tathā prajananaṃ punaḥ //
Suśrutasaṃhitā
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 28.1 eko mayeha bhagavān vividhapradhānaiścittīkṛtaḥ prajananāya kathaṃ nu yūyam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 25.0 iti ca ca ghrātetyādiṣvapi tatraiva prajananādyapatyapatheṣvapravṛttiḥ yathādoṣaṃ yojyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 10.0 prajananaṃ liṅgam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 26, 1.0 meḍhraṃ prajananam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 45.0 ato hīmāḥ prajāḥ prajāyante prajananāya //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.8 idaṃ haviḥ prajananaṃ me 'stu daśavīraṃ sarvagaṇaṃ svastaye /