Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Kātyāyanasmṛti

Aitareyabrāhmaṇa
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
Jaiminīyabrāhmaṇa
JB, 1, 139, 14.0 yonyām evaitat prajanane prajananam apisṛjati prajātyai //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 2.1 puṣṭyām eva prajanane 'gnim ādhatte /
TB, 2, 1, 5, 5.4 yonāv eva tad retaḥ siñcati prajanane /
Taittirīyasaṃhitā
TS, 1, 5, 9, 3.1 retaḥ siñcati prajanane //
TS, 5, 2, 3, 17.1 puṣṭyām eva prajanane 'gniṃ cinute //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
Vasiṣṭhadharmasūtra
VasDhS, 8, 11.1 yuktaḥ svādhyāye yajñe prajanane ca //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 14.3 prajananaṃ tad enam prajanana ābhajati /
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
Mahābhārata
MBh, 12, 306, 44.1 akṣayatvāt prajanane ajam atrāhur avyayam /
Kātyāyanasmṛti
KātySmṛ, 1, 150.1 dhenāv anaḍuhi kṣetre strīṣu prajanane tathā /