Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 20.0 kenānandaṃ ratiṃ prajātim iti //
ŚāṅkhĀ, 4, 15, 20.0 ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 21.0 ānandaṃ ratiṃ prajātiṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 5, 16.0 tasyānando ratiḥ prajātiḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 6, 8.0 prajñayopasthaṃ samāruhyopasthenānandaṃ ratiṃ prajātim āpnoti //
ŚāṅkhĀ, 5, 7, 22.0 na hi prajñāpeta upastha ānandaṃ na ratiṃ na prajātiṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 24.0 nāham etam ānandaṃ na ratiṃ prajātiṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 8, 15.0 nānandaṃ na ratiṃ na prajātiṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 16.0 ānandasya rateḥ prajāter vijñātāraṃ vidyāt //