Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 35.2 sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
KūPur, 1, 4, 47.3 prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ //
KūPur, 1, 4, 58.1 pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
KūPur, 1, 6, 7.2 anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ //
KūPur, 1, 6, 23.2 mumoca rūpaṃ manasā dhārayitvā prajāpatiḥ //
KūPur, 1, 7, 19.3 ṛbhuṃ sanatkumāraṃ ca pūrvameva prajāpatiḥ //
KūPur, 1, 7, 21.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ /
KūPur, 1, 7, 39.1 yuktātmanastamomātrā udriktābhūt prajāpateḥ /
KūPur, 1, 7, 48.1 tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
KūPur, 1, 7, 58.2 brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ //
KūPur, 1, 8, 12.1 prajāpatirathākūtiṃ mānaso jagṛhe ruciḥ /
KūPur, 1, 10, 21.2 jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ //
KūPur, 1, 10, 85.2 nārāyaṇākhyo bhagavān yathāpūrvaṃ prajāpatiḥ //
KūPur, 1, 11, 9.2 sāpi tasya niyogena prādurāsīt prajāpateḥ //
KūPur, 1, 11, 11.1 prajāpatiṃ vinindyaiṣā kālena parameśvarī /
KūPur, 1, 12, 6.1 kṣamā tu suṣuve putrān pulahasya prajāpateḥ /
KūPur, 1, 13, 6.3 prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ //
KūPur, 1, 13, 7.2 kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ //
KūPur, 1, 13, 53.1 daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ /
KūPur, 1, 14, 49.1 dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim /
KūPur, 1, 14, 52.1 evamuktā gaṇeśena prajāpatipuraḥsarāḥ /
KūPur, 1, 14, 92.1 upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ /
KūPur, 1, 15, 3.1 asiknyāṃ janayāmāsa vīraṇasya prajāpateḥ /
KūPur, 1, 15, 4.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ //
KūPur, 1, 15, 14.3 viśvakarmā prabhāsasya śilpakartā prajāpatiḥ //
KūPur, 1, 15, 194.2 prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ //
KūPur, 1, 18, 16.2 marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ //
KūPur, 1, 19, 28.1 so 'tīva dhārmiko rājā kardamasya prajāpateḥ /
KūPur, 1, 19, 40.2 yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ /
KūPur, 1, 19, 42.2 sahasranayano devaḥ sākṣī sa tu prajāpatiḥ /
KūPur, 1, 21, 46.2 sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ //
KūPur, 1, 34, 20.1 etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
KūPur, 1, 35, 10.3 hariśca bhagavānāste prajāpatipuraskṛtaḥ //
KūPur, 1, 38, 6.2 putrastasyābhavan putrāḥ prajāpatisamā daśa //
KūPur, 1, 38, 13.2 puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ //
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 1, 39, 43.1 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ /
KūPur, 1, 40, 24.1 ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ /
KūPur, 1, 40, 26.1 sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ /
KūPur, 1, 44, 3.1 tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim /
KūPur, 1, 49, 27.2 ruceḥ prajāpater yajñas tadaṃśenābhavad dvijāḥ //
KūPur, 1, 50, 2.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
KūPur, 2, 6, 40.2 ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpate //
KūPur, 2, 7, 11.1 prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām /
KūPur, 2, 8, 9.2 oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ //
KūPur, 2, 11, 127.2 pradadau gautamāyātha pulaho 'pi prajāpatiḥ //
KūPur, 2, 12, 2.2 ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ //
KūPur, 2, 14, 62.3 ākālikamanadhyāyameteṣvāha prajāpatiḥ //
KūPur, 2, 16, 7.2 adattādānamasteyaṃ manuḥ prāha prajāpatiḥ //
KūPur, 2, 17, 35.2 bhakṣyāḥ pañcanakhā nityaṃ manurāha prajāpatiḥ //
KūPur, 2, 19, 3.2 upavāsena tattulyaṃ manurāha prajāpatiḥ //
KūPur, 2, 19, 8.2 dhyātvā tanmanasā devamātmānaṃ vai prajāpatim //
KūPur, 2, 23, 8.2 caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ //
KūPur, 2, 29, 9.2 catvāri yatipātrāṇi manurāha prajāpatiḥ //
KūPur, 2, 43, 11.2 svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ //
KūPur, 2, 43, 46.2 yoganidrāṃ samāsthāya śete devaḥ prajāpatiḥ //
KūPur, 2, 43, 49.2 tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ //
KūPur, 2, 44, 70.1 prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /