Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 10, 13.1 indraputre somaputre duhitāsi prajāpateḥ /
AVŚ, 3, 15, 6.2 tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ //
AVŚ, 3, 24, 7.1 upohaś ca samūhaś ca kṣattārau te prajāpate /
AVŚ, 4, 4, 2.2 ud ejatu prajāpatir vṛṣā śuṣmeṇa vājinā //
AVŚ, 4, 11, 7.1 indro rūpeṇāgnir vahena prajāpatiḥ parameṣṭhī virāṭ /
AVŚ, 4, 11, 11.1 dvādaśa vā etā rātrīr vratyā āhuḥ prajāpateḥ /
AVŚ, 4, 15, 11.1 prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti /
AVŚ, 4, 35, 1.1 yam odanaṃ prathamajā ṛtasya prajāpatis tapasā brahmaṇe 'pacat /
AVŚ, 5, 25, 5.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVŚ, 5, 25, 13.1 prajāpate śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVŚ, 6, 11, 2.2 tad vai putrasya vedanaṃ tat prajāpatir abravīt //
AVŚ, 6, 11, 3.1 prajāpatir anumatiḥ sinīvāly acīkᄆpat /
AVŚ, 6, 68, 2.2 cikitsatu prajāpatir dīrghāyutvāya cakṣase //
AVŚ, 6, 69, 3.2 tan mayi prajāpatir divi dyām iva dṛṃhatu //
AVŚ, 7, 12, 1.1 sabhā ca mā samitiś cāvatāṃ prajāpater duhitarau saṃvidāne /
AVŚ, 7, 17, 4.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ /
AVŚ, 7, 19, 1.1 prajāpatir janayati prajā imā dhātā dadhātu sumanasyamānaḥ /
AVŚ, 7, 24, 1.2 tad asmabhyaṃ savitā satyadharmā prajāpatir anumatir ni yacchāt //
AVŚ, 7, 80, 3.1 prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 8, 1, 17.1 ut tvā dyaur ut pṛthivy ut prajāpatir agrabhīt /
AVŚ, 8, 5, 10.2 prajāpatiḥ parameṣṭhī virāḍ vaiśvānara ṛṣayaś ca sarve //
AVŚ, 9, 1, 10.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi /
AVŚ, 9, 1, 20.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi /
AVŚ, 9, 1, 24.1 yad vīdhre stanayati prajāpatir eva tat prajābhyaḥ prādurbhavati /
AVŚ, 9, 1, 24.2 tasmāt prācīnopavītas tiṣṭhe prajāpate 'nu mā budhyasveti /
AVŚ, 9, 1, 24.3 anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda //
AVŚ, 9, 3, 11.2 prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ //
AVŚ, 9, 6, 29.1 prajāpater vā eṣa vikramān anuvikramate ya upaharati //
AVŚ, 9, 7, 1.0 prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam //
AVŚ, 9, 7, 24.0 yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam //
AVŚ, 9, 10, 24.1 virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ /
AVŚ, 10, 3, 24.1 yathā yaśaḥ prajāpatau yathāsmin parameṣṭhini /
AVŚ, 10, 5, 7.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 8.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 9.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 10.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 11.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 12.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 13.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 14.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 45.2 tasya nas tvaṃ bhuvas pate samprayaccha prajāpate //
AVŚ, 10, 6, 19.2 prajāpatisṛṣṭo maṇir dviṣato me 'dharāṁ akaḥ //
AVŚ, 10, 7, 7.1 yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat /
AVŚ, 10, 7, 8.1 yat paramam avamam yac ca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam /
AVŚ, 10, 7, 17.2 yo veda parameṣṭhinaṃ yaś ca veda prajāpatim /
AVŚ, 10, 7, 40.2 sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau //
AVŚ, 10, 7, 41.2 sa vai guhyaḥ prajāpatiḥ //
AVŚ, 10, 8, 13.1 prajāpatiś carati garbhe antar adṛśyamāno bahudhā vi jāyate /
AVŚ, 10, 10, 30.1 vaśā dyaur vaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ /
AVŚ, 11, 3, 52.1 etasmād vā odanāt trayastriṃśataṃ lokān niramimīta prajāpatiḥ //
AVŚ, 11, 4, 12.2 prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim //
AVŚ, 11, 5, 7.1 brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam /
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 5, 16.1 ācāryo brahmacārī brahmacārī prajāpatiḥ /
AVŚ, 11, 5, 16.2 prajāpatir virājati virāḍ indro 'bhavad vaśī //
AVŚ, 11, 6, 11.1 saptaṛṣīn vā idaṃ brūmo 'po devīḥ prajāpatim /
AVŚ, 11, 7, 3.1 sann ucchiṣṭe asaṃś cobhau mṛtyur vājaḥ prajāpatiḥ /
AVŚ, 11, 8, 30.2 śarīraṃ brahma prāviśaccharīre 'dhi prajāpatiḥ //
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 12, 1, 43.2 prajāpatiḥ pṛthivīṃ viśvagarbhām āśāmāśāṃ raṇyāṃ naḥ kṛṇotu //
AVŚ, 12, 1, 61.2 yat ta ūnaṃ tat ta āpūrayāti prajāpatiḥ prathamajā ṛtasya //
AVŚ, 12, 4, 47.2 tāḥ prayacched brahmabhyaḥ so 'nāvraskaḥ prajāpatau //
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
AVŚ, 13, 3, 5.1 yasmin virāṭ parameṣṭhī prajāpatir agnir vaiśvānaraḥ saha paṅktyā śritaḥ /
AVŚ, 14, 2, 13.2 tām aryamā bhago aśvinobhā prajāpatiḥ prajayā vardhayantu //
AVŚ, 14, 2, 40.1 ā vāṃ prajāṃ janayatu prajāpatir ahorātrābhyāṃ samanaktv aryamā /
AVŚ, 15, 1, 1.0 vrātya āsīd īyamāna eva sa prajāpatiṃ samairayat //
AVŚ, 15, 1, 2.0 sa prajāpatiḥ suvarṇam ātmann apaśyat tat prājanayat //
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
AVŚ, 16, 8, 8.3 sa prajāpateḥ pāśān mā moci //
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 17, 1, 27.1 prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca /