Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 2, 2, 4.0 tad aniruktaṃ prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AĀ, 1, 2, 2, 4.0 tad aniruktaṃ prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AĀ, 1, 3, 3, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 6, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 2, 1, 2, 7.0 puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 5, 3, 2, 6.1 prajāpatir idaṃ brahma vedānāṃ sasṛje rasam /
Aitareyabrāhmaṇa
AB, 1, 1, 14.0 saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 1, 14.0 saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 1, 15.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 13, 33.0 tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 13, 34.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 16, 44.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tāḥ saptadaśa sampadyante saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavas tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 16, 44.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tāḥ saptadaśa sampadyante saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavas tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 16, 45.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 1, 30, 30.0 tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tad bradhnasya viṣṭapaṃ tat prajāpater āyatanaṃ tat svārājyam //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 26, 5.0 tasya saptadaśa sāmidhenīr anubrūyāt saptadaśo vai prajāpatiḥ prajāpater āptyai //
AB, 4, 26, 5.0 tasya saptadaśa sāmidhenīr anubrūyāt saptadaśo vai prajāpatiḥ prajāpater āptyai //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 26, 12.0 tad uktam ṛṣiṇā pavamānaḥ prajāpatir iti //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 5, 24, 15.0 prajāpatim evonātiriktāny abhyatyarjanti ya evaṃ vidvāṃsa etena vācaṃ visṛjante //
AB, 5, 25, 13.0 te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
AB, 5, 25, 14.0 atha prajāpates tanūr anudravati brahmodyaṃ ca //
AB, 5, 25, 21.0 etā vāva dvādaśa prajāpates tanva eṣa kṛtsnaḥ prajāpatis tat kṛtsnam prajāpatim āpnoti daśamam ahaḥ //
AB, 5, 25, 21.0 etā vāva dvādaśa prajāpates tanva eṣa kṛtsnaḥ prajāpatis tat kṛtsnam prajāpatim āpnoti daśamam ahaḥ //
AB, 5, 25, 21.0 etā vāva dvādaśa prajāpates tanva eṣa kṛtsnaḥ prajāpatis tat kṛtsnam prajāpatim āpnoti daśamam ahaḥ //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 20, 18.0 tad aniruktam prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AB, 6, 20, 18.0 tad aniruktam prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AB, 6, 21, 2.0 ko vai prajāpatiḥ prajāpater āptyai //
AB, 6, 21, 2.0 ko vai prajāpatiḥ prajāpater āptyai //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 12, 6.0 tam abhyutkruṣṭam prajāpatir abhiṣekṣyann etayarcābhyamantrayata //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Aitareyopaniṣad
AU, 3, 3, 1.3 eṣa prajāpatiḥ /
Atharvaprāyaścittāni
AVPr, 1, 2, 6.0 tayānantaṃ lokam ahaṃ jayāmi prajāpatir yaṃ prathamo jigāya //
AVPr, 3, 1, 2.0 prajāpatir manasi //
AVPr, 3, 2, 6.0 prajāpatir hriyamāṇaḥ //
AVPr, 3, 2, 26.0 prajāpatir vibhajyamāne //
AVPr, 3, 9, 13.0 agnaye somāya viṣṇava indrāgnibhyāṃ prajāpataya iti //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 5.0 prajāpataye svāhā dhātre svāhā pūṣṇe svāheti //
AVPr, 6, 9, 15.5 prajāpataye svāhā /
Atharvaveda (Paippalāda)
AVP, 1, 53, 2.1 dhātā vidhartā paramota saṃdṛk prajāpatiḥ parameṣṭhī virāṭ /
AVP, 1, 63, 1.2 tasya nas tvaṃ bhuvaspate saṃ pra yaccha prajāpate //
AVP, 1, 96, 4.2 prajāpatinā tanvam ā prīṇe 'riṣṭo ma ātmā //
AVP, 1, 97, 4.2 sa yatra tvaṃ prajāpate trir ekasyāhnaḥ prajāḥ saṃpaśyasi /
AVP, 1, 108, 2.1 yāni cakāra bhuvanasya yas patiḥ prajāpatir mātariśvā prajābhyaḥ /
AVP, 4, 5, 3.2 ud ejati prajāpatir vṛṣā śuṣmeṇa vājinā //
AVP, 4, 8, 12.1 prajāpatī rakṣohā //
AVP, 4, 23, 1.1 prajāpatiṣ ṭvābadhnāt prathamam astṛtaṃ vīryāya kam /
AVP, 4, 30, 7.1 bhavatottamāyā diśaḥ prajāpatinā rājñā //
AVP, 10, 9, 2.2 vasiṣṭhārundhatī mā pātāṃ prajāpateḥ prastaro bṛhaspateḥ keśāḥ //
AVP, 10, 14, 8.0 prajāpate saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 16, 9.1 prajāpatī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 12, 3, 3.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVP, 12, 10, 2.1 prajāpatiḥ parameṣṭhī mṛtyur viśvānaraḥ svaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 13.1 indraputre somaputre duhitāsi prajāpateḥ /
AVŚ, 3, 15, 6.2 tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ //
AVŚ, 3, 24, 7.1 upohaś ca samūhaś ca kṣattārau te prajāpate /
AVŚ, 4, 4, 2.2 ud ejatu prajāpatir vṛṣā śuṣmeṇa vājinā //
AVŚ, 4, 11, 7.1 indro rūpeṇāgnir vahena prajāpatiḥ parameṣṭhī virāṭ /
AVŚ, 4, 11, 11.1 dvādaśa vā etā rātrīr vratyā āhuḥ prajāpateḥ /
AVŚ, 4, 15, 11.1 prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti /
AVŚ, 4, 35, 1.1 yam odanaṃ prathamajā ṛtasya prajāpatis tapasā brahmaṇe 'pacat /
AVŚ, 5, 25, 5.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVŚ, 5, 25, 13.1 prajāpate śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ /
AVŚ, 6, 11, 2.2 tad vai putrasya vedanaṃ tat prajāpatir abravīt //
AVŚ, 6, 11, 3.1 prajāpatir anumatiḥ sinīvāly acīkᄆpat /
AVŚ, 6, 68, 2.2 cikitsatu prajāpatir dīrghāyutvāya cakṣase //
AVŚ, 6, 69, 3.2 tan mayi prajāpatir divi dyām iva dṛṃhatu //
AVŚ, 7, 12, 1.1 sabhā ca mā samitiś cāvatāṃ prajāpater duhitarau saṃvidāne /
AVŚ, 7, 17, 4.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ /
AVŚ, 7, 19, 1.1 prajāpatir janayati prajā imā dhātā dadhātu sumanasyamānaḥ /
AVŚ, 7, 24, 1.2 tad asmabhyaṃ savitā satyadharmā prajāpatir anumatir ni yacchāt //
AVŚ, 7, 80, 3.1 prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 8, 1, 17.1 ut tvā dyaur ut pṛthivy ut prajāpatir agrabhīt /
AVŚ, 8, 5, 10.2 prajāpatiḥ parameṣṭhī virāḍ vaiśvānara ṛṣayaś ca sarve //
AVŚ, 9, 1, 10.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi /
AVŚ, 9, 1, 20.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi /
AVŚ, 9, 1, 24.1 yad vīdhre stanayati prajāpatir eva tat prajābhyaḥ prādurbhavati /
AVŚ, 9, 1, 24.2 tasmāt prācīnopavītas tiṣṭhe prajāpate 'nu mā budhyasveti /
AVŚ, 9, 1, 24.3 anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda //
AVŚ, 9, 3, 11.2 prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ //
AVŚ, 9, 6, 29.1 prajāpater vā eṣa vikramān anuvikramate ya upaharati //
AVŚ, 9, 7, 1.0 prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam //
AVŚ, 9, 7, 24.0 yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam //
AVŚ, 9, 10, 24.1 virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ /
AVŚ, 10, 3, 24.1 yathā yaśaḥ prajāpatau yathāsmin parameṣṭhini /
AVŚ, 10, 5, 7.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 8.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 9.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 10.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 11.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 12.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 13.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 14.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 45.2 tasya nas tvaṃ bhuvas pate samprayaccha prajāpate //
AVŚ, 10, 6, 19.2 prajāpatisṛṣṭo maṇir dviṣato me 'dharāṁ akaḥ //
AVŚ, 10, 7, 7.1 yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat /
AVŚ, 10, 7, 8.1 yat paramam avamam yac ca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam /
AVŚ, 10, 7, 17.2 yo veda parameṣṭhinaṃ yaś ca veda prajāpatim /
AVŚ, 10, 7, 40.2 sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau //
AVŚ, 10, 7, 41.2 sa vai guhyaḥ prajāpatiḥ //
AVŚ, 10, 8, 13.1 prajāpatiś carati garbhe antar adṛśyamāno bahudhā vi jāyate /
AVŚ, 10, 10, 30.1 vaśā dyaur vaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ /
AVŚ, 11, 3, 52.1 etasmād vā odanāt trayastriṃśataṃ lokān niramimīta prajāpatiḥ //
AVŚ, 11, 4, 12.2 prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim //
AVŚ, 11, 5, 7.1 brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam /
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 5, 16.1 ācāryo brahmacārī brahmacārī prajāpatiḥ /
AVŚ, 11, 5, 16.2 prajāpatir virājati virāḍ indro 'bhavad vaśī //
AVŚ, 11, 6, 11.1 saptaṛṣīn vā idaṃ brūmo 'po devīḥ prajāpatim /
AVŚ, 11, 7, 3.1 sann ucchiṣṭe asaṃś cobhau mṛtyur vājaḥ prajāpatiḥ /
AVŚ, 11, 8, 30.2 śarīraṃ brahma prāviśaccharīre 'dhi prajāpatiḥ //
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 12, 1, 43.2 prajāpatiḥ pṛthivīṃ viśvagarbhām āśāmāśāṃ raṇyāṃ naḥ kṛṇotu //
AVŚ, 12, 1, 61.2 yat ta ūnaṃ tat ta āpūrayāti prajāpatiḥ prathamajā ṛtasya //
AVŚ, 12, 4, 47.2 tāḥ prayacched brahmabhyaḥ so 'nāvraskaḥ prajāpatau //
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
AVŚ, 13, 3, 5.1 yasmin virāṭ parameṣṭhī prajāpatir agnir vaiśvānaraḥ saha paṅktyā śritaḥ /
AVŚ, 14, 2, 13.2 tām aryamā bhago aśvinobhā prajāpatiḥ prajayā vardhayantu //
AVŚ, 14, 2, 40.1 ā vāṃ prajāṃ janayatu prajāpatir ahorātrābhyāṃ samanaktv aryamā /
AVŚ, 15, 1, 1.0 vrātya āsīd īyamāna eva sa prajāpatiṃ samairayat //
AVŚ, 15, 1, 2.0 sa prajāpatiḥ suvarṇam ātmann apaśyat tat prājanayat //
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
AVŚ, 16, 8, 8.3 sa prajāpateḥ pāśān mā moci //
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 17, 1, 27.1 prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca /
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 13.1 etena vidhinā prajāpateḥ parameṣṭhinaḥ paramaṛṣayaḥ paramāṃ kāṣṭhāṃ gacchantīti baudhāyanaḥ //
BaudhDhS, 1, 10, 6.1 prajāpatis tu tān āha na samaṃ viṣamaṃ hi tat /
BaudhDhS, 2, 7, 15.1 api cātra prajāpatigītau ślokau bhavataḥ /
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 5.2 oṃ prajāpatiṃ tarpayāmi /
BaudhDhS, 2, 12, 4.1 pañcānnena prāṇāhutīr hutvā tūṣṇīṃ bhūyo vratayet prajāpatiṃ manasā dhyāyan /
BaudhDhS, 2, 18, 26.1 praṇavaṃ dhyāyan sapraṇavo brahmabhūyāya kalpata iti hovāca prajāpatiḥ //
BaudhDhS, 3, 9, 4.3 prajāpataye svāhā /
BaudhDhS, 3, 9, 14.1 aparā dvādaśa vedasaṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti //
BaudhDhS, 3, 9, 21.1 taṃ vā etaṃ prajāpatiḥ saptarṣibhyaḥ provāca saptarṣayo mahājajñave mahājajñur brāhmaṇebhyaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 17.1 tāṃ pratigṛhṇīyāt prajāpatistriyāṃ yaśaḥ ity etābhiḥ ṣaḍbhir anucchandasam //
BaudhGS, 1, 3, 27.1 prajāpataye svāhā iti manasottare paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 4, 33.1 atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 24.1 athaināmupasaṃveśayati prajāpatiḥ striyāṃ yaśaḥ ityetayā //
BaudhGS, 1, 7, 37.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 2, 5, 7.2 yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt /
BaudhGS, 2, 5, 26.3 tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti //
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 6, 21.2 sūryāya svāhā prajāpataye svāhā iti prātar api //
BaudhGS, 2, 8, 15.1 sthālyāṃ prajāpataye svāhā parameṣṭhine svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 3, 1, 5.2 prajāpataye kāṇḍaṛṣaye svāhā /
BaudhGS, 3, 2, 6.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 19.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 4, 4.1 dakṣiṇenāgniṃ brahmaṇe kalpayāmi prajāpataye kalpayāmīti //
BaudhGS, 3, 4, 10.2 prajāpatiṃ tarpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 9, 5.0 makṣikair maśakair vā romabhiḥ pipīlikair vā vyāpadyeta prajāpataye homaṃ kuryāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 7.0 anūktāsu sāmidhenīṣu dhruvājyāt sruveṇopahatya vedenopayamya prājāpatyaṃ tiryañcam āghāram āghārayati prajāpataye svāheti manasā //
BaudhŚS, 1, 16, 18.0 atha catura ājyasya gṛhṇāna āha prajāpataya ity upāṃśu anubrūhīty uccaiḥ //
BaudhŚS, 1, 16, 19.0 atyākramyāśrāvyāha prajāpatim ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
BaudhŚS, 16, 7, 3.0 teṣu samanvārabdheṣv āhavanīye sruvāhutiṃ juhoti prajāpataye svāheti manasā //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 16, 6.0 agniṣṭomāś cākṣīyanti ca tat prajāpater ayanam //
BaudhŚS, 16, 16, 7.0 prāyaṇīyodayanīyāv abhito madhye 'gniṣṭomās tad dvitīyaṃ prajāpaterayanam //
BaudhŚS, 16, 16, 8.0 sarvāgniṣṭomā eva syur iti tat tṛtīyaṃ prajāpaterayanam //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 6.0 upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 16.0 tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 17.0 parimṛjya sādayaty eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 28, 21.0 saptadaśaḥ prajāpatiḥ //
BaudhŚS, 16, 28, 22.0 prāṇāc ca khalu vā idam annādyāc ca parigṛhya prajāpatiḥ prājāyata //
BaudhŚS, 18, 7, 6.3 prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 18, 9.1 prajāpataye svāhetyuttarām //
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 2, 4.12 pūrṇā paścāttvamagne ayāsi prajāpate //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 15, 9.1 purastāt sviṣṭakṛta etā āhutīr juhoti pūrṇā paścāt tvam agne ayāsi prajāpata iti tisraḥ //
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 22, 10.1 chatram ādatte prajāpateḥ śaraṇam asi brahmaṇaḥ chadir iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 2, 8.0 aparaṃ caturgṛhītaṃ gṛhītvā prājāpatyā juhoti prajāpataya ityetayā //
BhārGS, 3, 3, 7.0 agnaye svāheti sāyaṃ pūrvām āhutiṃ juhoti prajāpataye svāhety uttarām //
BhārGS, 3, 3, 8.0 sūryāya svāheti prātaḥ prajāpataye svāhety uttarām //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 13, 2.0 annaṃ prāṇaḥ prajāpatiḥ parameṣṭhine svāhety ukhāyām //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 2.1 prājāpatyayarcā punar eti prajāpata ity etayā //
BhārŚS, 7, 9, 11.2 prajāpater jāyamānā iti dvābhyām /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 14.1 sa eṣa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakalaḥ /
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
BĀU, 1, 5, 21.2 prajāpatir ha karmāṇi sasṛje /
BĀU, 3, 6, 1.19 prajāpatilokeṣu gārgīti /
BĀU, 3, 6, 1.20 kasmin nu khalu prajāpatilokā otāś ca protāś ceti /
BĀU, 3, 9, 2.4 aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ ta ekatriṃśad indraś caiva prajāpatiś ca trayastriṃśāv iti //
BĀU, 3, 9, 6.1 katama indraḥ katamaḥ prajāpatir iti /
BĀU, 3, 9, 6.2 stanayitnur evendro yajñaḥ prajāpatir iti /
BĀU, 3, 9, 17.5 prajāpatir iti hovāca //
BĀU, 4, 3, 33.7 atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ /
BĀU, 4, 3, 33.9 atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ /
BĀU, 5, 2, 1.1 trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ /
BĀU, 5, 3, 1.1 eṣa prajāpatiryaddhṛdayam /
BĀU, 5, 5, 1.4 brahma prajāpatim /
BĀU, 5, 5, 1.5 prajāpatir devān /
BĀU, 6, 3, 3.13 prajāpataye svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 4, 2.1 sa ha prajāpatir īkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje /
BĀU, 6, 4, 21.4 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
BĀU, 6, 5, 4.12 turaḥ kāvaṣeyaḥ prajāpateḥ /
BĀU, 6, 5, 4.13 prajāpatir brahmaṇaḥ /
Chāndogyopaniṣad
ChU, 1, 12, 5.3 oṃ3 devo varuṇaḥ prajāpatiḥ savitā 2'nnam ihā2'harat /
ChU, 1, 13, 2.4 prajāpatir hiṅkāraḥ /
ChU, 2, 22, 1.2 aniruktaḥ prajāpateḥ /
ChU, 2, 22, 3.2 sarva ūṣmāṇaḥ prajāpater ātmānaḥ /
ChU, 2, 22, 4.2 prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃ brūyāt /
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
ChU, 2, 23, 2.1 prajāpatir lokān abhyatapat /
ChU, 3, 11, 4.1 taddhaitad brahmā prajāpataya uvāca /
ChU, 3, 11, 4.2 prajāpatir manave /
ChU, 4, 17, 1.1 prajāpatir lokān abhyatapat /
ChU, 5, 1, 7.1 te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti /
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.4 tau hāsaṃvidānāv eva samitpāṇī prajāpatisakāśam ājagmatuḥ //
ChU, 8, 7, 3.2 tau ha prajāpatir uvāca /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 8, 1.3 tau ha prajāpatir uvāca kiṃ paśyatheti /
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.3 tau ha prajāpatir uvāca kiṃ paśyatheti //
ChU, 8, 8, 4.1 tau hānvīkṣya prajāpatir uvāca /
ChU, 8, 9, 2.2 taṃ ha prajāpatir uvāca /
ChU, 8, 10, 3.2 taṃ ha prajāpatir uvāca /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 3.8 ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryam uvāsa /
ChU, 8, 12, 6.4 iti ha prajāpatir uvāca prajāpatir uvāca //
ChU, 8, 12, 6.4 iti ha prajāpatir uvāca prajāpatir uvāca //
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 3.0 eṣa vai yajamānasya prajāpatir yad udgāteti hyāha //
DrāhŚS, 9, 4, 16.0 prajāpatiṃ parivadanti //
DrāhŚS, 12, 3, 22.0 prajāpaterbhāgo'sīti vā //
DrāhŚS, 12, 3, 23.1 athāparaṃ prajāpater bhāgo 'sy ūrjasvānpayasvān /
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
Gautamadharmasūtra
GautDhS, 1, 5, 9.1 agnāvagnir dhanvantarir viśve devāḥ prajāpatiḥ sviṣṭakṛd iti homaḥ //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
GautDhS, 3, 10, 16.1 pitotsṛjet putrikāṃ anapatyo 'gniṃ prajāpatiṃ ceṣṭvāsmadartham apatyam iti saṃvādya //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 20.0 tasya devatā agniḥ prajāpatir viśve devā anumatir iti //
GobhGS, 2, 8, 12.0 atha juhoti prajāpataye tithaye nakṣatrāya devatāyā iti //
GobhGS, 2, 10, 31.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvālabhya prajāpataye tvā paridadāmy asāv iti //
GobhGS, 3, 7, 19.0 tasya juhuyācchravaṇāya viṣṇave 'gnaye prajāpataye viśvebhyo devebhyaḥ svāheti //
GobhGS, 4, 6, 9.0 prajāpata ity uttamā //
GobhGS, 4, 7, 36.0 prajāpataya ity uttamā //
Gopathabrāhmaṇa
GB, 1, 1, 4, 21.0 tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti //
GB, 1, 1, 4, 22.0 tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat //
GB, 1, 1, 4, 22.0 tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat //
GB, 1, 1, 4, 23.0 tat prajāpateḥ prajāpatitvam //
GB, 1, 1, 4, 23.0 tat prajāpateḥ prajāpatitvam //
GB, 1, 1, 4, 24.0 atharvā vai prajāpatiḥ //
GB, 1, 1, 4, 25.0 prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 13, 14.0 tad u ha smāha prajāpatiḥ //
GB, 1, 1, 25, 1.0 indraḥ prajāpatim apṛcchat //
GB, 1, 2, 15, 7.0 etāvān hy ātmā prajāpatinā saṃmitaḥ //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 18, 1.0 prajāpatir vedān uvācāgnīn ādadhīyeti //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 3, 2, 1.0 prajāpatir yajñam atanuta //
GB, 1, 3, 15, 8.0 ekadhā vā idaṃ sarvaṃ prajāpatiḥ //
GB, 1, 3, 15, 9.0 prajāpataya evāhaṃ sāyaṃ juhomīti prajāpataye prātar iti //
GB, 1, 3, 15, 9.0 prajāpataya evāhaṃ sāyaṃ juhomīti prajāpataye prātar iti //
GB, 1, 3, 15, 11.0 agnaye prajāpataya iti sāyaṃ sūryāya prajāpataya iti prātaḥ //
GB, 1, 3, 15, 11.0 agnaye prajāpataya iti sāyaṃ sūryāya prajāpataya iti prātaḥ //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 4, 9, 16.0 prajāpater mahāvratam //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 43.0 prajāpatir devo devatā bhavanti //
GB, 1, 4, 10, 44.0 prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 5, 8, 1.0 prajāpatir akāmayatānantyam aśnuvīyeti //
GB, 1, 5, 10, 37.0 eṣa ha prajānāṃ prajāpatir yad viśvajid iti brāhmaṇam //
GB, 1, 5, 11, 1.0 puruṣaṃ ha vai nārāyaṇaṃ prajāpatir uvāca yajasva yajasveti //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 22, 2.0 yo hy eva savitā sa prajāpatir iti vadantaḥ //
GB, 1, 5, 23, 11.2 aṣṭau śatāni nava cākṣarāṇy etāvān ātmā paramaḥ prajāpateḥ //
GB, 2, 1, 2, 1.0 prajāpatir vai rudraṃ yajñān nirabhajat //
GB, 2, 1, 7, 2.0 te devāḥ prajāpatim evābhyayajanta //
GB, 2, 1, 7, 5.0 taṃ prajāpataye bhāgam anuniravapan //
GB, 2, 1, 7, 6.0 taṃ bhāgaṃ paśyan prajāpatir devān upāvartata //
GB, 2, 1, 7, 9.0 prajāpatir vai devebhyo bhāgadheyāni vyakalpayat //
GB, 2, 1, 7, 13.0 prajāpater vā eṣa bhāgaḥ //
GB, 2, 1, 7, 15.0 aparimito hi prajāpatiḥ //
GB, 2, 1, 7, 16.0 prajāpater bhāgo 'sy ūrjasvān payasvān //
GB, 2, 1, 7, 27.0 prajāpatim ahaṃ tvayā samakṣam ṛdhyāsam iti //
GB, 2, 1, 7, 28.0 prajāpatim eva samakṣam ṛdhnoti ya evaṃ veda ya evaṃ veda //
GB, 2, 1, 19, 12.0 atha yad agniṃ manthanti prajāpatir vai vaiśvadevam //
GB, 2, 1, 19, 15.0 atha yat saptadaśa sāmidhenyaḥ saptadaśo vai prajāpatiḥ //
GB, 2, 1, 19, 16.0 prajāpater āptyai //
GB, 2, 1, 21, 1.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 21, 7.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
GB, 2, 1, 22, 10.0 atha yat kāya ekakapālaḥ prajāpatir vai kaḥ //
GB, 2, 1, 22, 11.0 prajāpater āptyai //
GB, 2, 1, 26, 18.0 sa vā eṣa prajāpatiḥ saṃvatsaraś caturviṃśo yaccāturmāsyāni //
GB, 2, 1, 26, 24.0 sa vā eṣa prajāpatir eva saṃvatsaro yac cāturmāsyāni //
GB, 2, 1, 26, 25.0 sarvaṃ vai prajāpatiḥ //
GB, 2, 2, 1, 20.0 prajāpatir vai prajāḥ sisṛkṣamāṇaḥ sa dvitīyaṃ mithunaṃ nāvindat //
GB, 2, 2, 13, 38.0 prajāpatir vai saptadaśaḥ //
GB, 2, 2, 13, 39.0 prajāpatim evāvarunddhe //
GB, 2, 2, 14, 7.0 prajāpatir eva //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 18, 1.0 prajāpatir vai yajñaḥ //
GB, 2, 2, 18, 8.0 tata etaṃ prajāpatiṃ yajñaṃ prapadyate namo nama iti //
GB, 2, 3, 9, 1.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 7.0 prajāpatir hi tam abhijighrati //
GB, 2, 3, 9, 27.0 prajāpatir hi tam abhijighrati //
GB, 2, 3, 9, 28.0 atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva //
GB, 2, 3, 12, 2.0 prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mṛtyur mṛtyupāśena pratyupākrāmata //
GB, 2, 3, 12, 4.0 mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat //
GB, 2, 3, 12, 7.0 mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat //
GB, 2, 3, 12, 10.0 mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat //
GB, 2, 3, 12, 16.0 atra hi prajāpatiṃ mṛtyur vyajahāt //
GB, 2, 3, 18, 6.0 prajāpatim eva tayā prīṇāti //
GB, 2, 3, 23, 8.0 atha haitaṃ prajāpatir indrāya jyeṣṭhāya putrāyaitat savanaṃ niramimīta yan mādhyaṃdinaṃ savanam //
GB, 2, 4, 12, 1.0 prajāpatir hy etebhyaḥ pañcabhyaḥ prāṇebhyo 'nyān devān sasṛje //
GB, 2, 4, 12, 7.0 yo vai prajāpatiḥ sa yajñaḥ //
GB, 2, 5, 9, 2.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 6, 15, 8.0 pitaraḥ prajāpatiḥ //
GB, 2, 6, 15, 9.0 prajāpatir āhanasyāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 11, 10.1 prajāpateḥ śaraṇamasi brahmaṇaśchadiḥ /
HirGS, 1, 17, 6.6 prajāpate /
HirGS, 1, 18, 6.6 prajāpate /
HirGS, 1, 19, 8.6 prajāpate /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 23, 8.3 prajāpataye svāhā /
HirGS, 1, 25, 1.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
HirGS, 1, 25, 2.1 bhūḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.2 bhuvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.3 suvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 26, 14.7 prajāpate /
HirGS, 1, 27, 1.7 prajāpate /
HirGS, 1, 28, 1.20 prajāpate /
HirGS, 2, 1, 3.6 prajāpate /
HirGS, 2, 2, 2.8 prajāpate /
HirGS, 2, 4, 10.6 prajāpate /
HirGS, 2, 5, 2.6 prajāpate /
HirGS, 2, 6, 2.6 prajāpate /
HirGS, 2, 15, 13.3 prajāpata iti juhoti //
HirGS, 2, 18, 3.2 prajāpataye kāṇḍarṣaye svāhā /
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 4, 9.11 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 1, 11, 14.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti yena tat prajāpatir marudbhyo gṛhamedhibhyo 'vapat /
JaimGS, 1, 19, 12.0 prajāpater vā etan nakṣatram //
JaimGS, 1, 20, 20.13 prajāpata ityekā //
JaimGS, 1, 21, 6.4 ā naḥ prajāṃ janayatu prajāpatir ājarasāya samanaktvaryamā /
JaimGS, 1, 22, 12.0 sthālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃścamasa ānīya srotāṃsyāṅkṣvetyenāṃ brūyāt //
JaimGS, 1, 22, 17.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
JaimGS, 1, 23, 2.0 agnaya iti prathamām āhutiṃ juhoti prajāpataya ityuttarām //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 24, 1.0 navena yakṣyamāṇaḥ purāṇenāgre yajetāgnidhanvantarī prajāpatim indram //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 21.0 athāparā dvādaśa saṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
JaimGS, 2, 9, 3.0 agnir āpo bhūmir viṣṇur indrāṇī prajāpatiḥ sarpo brahmety ete pratyadhidevatāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 12.4 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JUB, 1, 11, 1.1 prajāpatiḥ prajā asṛjata /
JUB, 1, 15, 2.1 te devāḥ prajāpatim upādhāvan svargaṃ vai lokam aipsiṣma /
JUB, 1, 15, 6.2 athemāni prajāpatir ṛkpadāni śarīrāṇi saṃcityābhyarcat /
JUB, 1, 16, 6.1 prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām /
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 16, 11.1 tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti /
JUB, 1, 18, 1.1 prajāpatir devān asṛjata /
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 21, 9.2 tam prajāpatir abravīt kathettham akaḥ /
JUB, 1, 23, 3.1 tām etāṃ vācam prajāpatir abhyapīᄆayat /
JUB, 1, 33, 1.2 brahma tṛtīyam indras tṛtīyam prajāpatis tṛtīyam annam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 34, 3.1 sa yo 'yam pavate sa eṣa eva prajāpatiḥ /
JUB, 1, 43, 10.1 yo 'yaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ /
JUB, 1, 46, 1.1 prajāpatir vai vedo 'gra āsīt /
JUB, 1, 49, 1.2 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JUB, 1, 49, 3.2 so 'bravīt puruṣaḥ prajāpatiḥ sāmeti mopāddhvam /
JUB, 1, 49, 4.1 tam puruṣaḥ prajāpatiḥ sāmety upāsata /
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 1, 51, 4.3 tān prajāpatir abravīd apeta /
JUB, 1, 52, 5.1 atha prajāpatir abravīd aham anuvariṣya iti //
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 10.1 yat prajāpatau tad vetthā3 iti /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 10, 1.3 prajāpatiś ca ha vai tan mṛtyuś ca saṃyetāte //
JUB, 2, 10, 2.1 tasya ha prajāpater devāḥ priyāḥ putrā anta āsuḥ /
JUB, 3, 2, 10.2 prajāpatir vai kaḥ /
JUB, 3, 12, 3.1 śrīr vā eṣā prajāpatiḥ sāmno yaddhiṅkāraḥ /
JUB, 3, 12, 3.2 tam id udgātā śriyā prajāpatinā hiṅkāreṇa mṛtyum apasedhati //
JUB, 3, 14, 4.1 ko ha vai prajāpatir atha haivaṃvid eva suvargaḥ /
JUB, 3, 15, 4.1 prajāpatiḥ prājijaniṣata /
JUB, 3, 21, 2.5 yad upariṣṭād avavāsi prajāpatir bhūto 'vavāsi //
JUB, 3, 30, 3.1 pataṅgaḥ prājāpatya iti hovāca prajāpateḥ priyaḥ putra āsa /
JUB, 3, 30, 4.1 eteno eva sāmneti hovāca prajāpatir devānām udagāyat /
JUB, 3, 38, 1.1 prajāpatim brahmāsṛjata /
JUB, 3, 40, 1.2 etena vai prajāpatir amṛtatvam agacchad etena devā etenarṣayaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
Jaiminīyabrāhmaṇa
JB, 1, 3, 1.0 prajāpatiḥ sahasrasaṃvatsaram āsta //
JB, 1, 3, 5.0 te trīṇi śatāni varṣāṇāṃ samāpya tām u eva jitim ajayan yāṃ prajāpatir ajayat //
JB, 1, 3, 6.0 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JB, 1, 6, 7.0 savitā vai prajāpatiḥ //
JB, 1, 6, 8.0 prajāpatir viśve devāḥ //
JB, 1, 6, 9.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 6, 11.0 atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra //
JB, 1, 6, 12.0 savitā vai prajāpatiḥ //
JB, 1, 6, 13.0 prajāpatir viśve devāḥ //
JB, 1, 6, 14.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 8, 6.0 devā vai prajāpater ajāyanta //
JB, 1, 8, 8.0 sa yāvantaṃ prajāpatir lokam ajayat tāvantaṃ jayati //
JB, 1, 8, 13.0 sa eṣa vā eko vīro ya eṣa tapaty eṣa indra eṣa prajāpatiḥ //
JB, 1, 18, 9.2 ko ha vai prajāpatiḥ //
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 29, 1.0 sa tataḥ svadhām eva hiraṇmayīṃ nāvaṃ samāruhya prajāpateḥ salokatām abhiprayāti //
JB, 1, 29, 4.0 saviṃśo vai prajāpatiḥ //
JB, 1, 29, 5.0 eṣa vai mṛtyur yat prajāpatiḥ prabhūmān eva nāma //
JB, 1, 29, 6.0 tam eva tābhir āhutibhiḥ śamayitvā nabho lokānāṃ jayati prajāpatiṃ devaṃ devānāṃ //
JB, 1, 29, 7.0 prajāpater devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 37, 4.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma hutvā prajāpataye pratyūhya svargaṃ lokam abhyuccakrāma //
JB, 1, 37, 5.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir juhavāṃcakāra //
JB, 1, 37, 7.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma //
JB, 1, 37, 10.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra dvādaśāhaṃ prajāpatir dvādaśāhaṃ devāścarṣayaśca //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 60, 14.0 anirukto vai prajāpatiḥ //
JB, 1, 67, 4.0 prajāpatir yat prajā asṛjata tā agniṣṭomenāsṛjata //
JB, 1, 67, 21.0 jyeṣṭhayajño vā eṣa prajāpatiyajño yad agniṣṭomaḥ //
JB, 1, 68, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 68, 2.0 mano ha vai prajāpatir devatā //
JB, 1, 69, 8.0 etayā vai sṛṣṭyā prajāpatiḥ prajā asṛjata //
JB, 1, 69, 10.0 tasmādvetaṃ yajñaṃ bhūyiṣṭhaṃ praśaṃsanti yad agniṣṭomaṃ prajāpatiyajño hy eṣaḥ //
JB, 1, 70, 1.0 prajāpatiḥ prajābhya ūrjaṃ vyabhajat //
JB, 1, 70, 3.0 prajāpatir udgātā //
JB, 1, 71, 1.0 prajāpater vā etad udaraṃ yat sadaḥ //
JB, 1, 72, 1.0 prajāpatir udgātā //
JB, 1, 72, 3.0 sa eṣa ūrji śritaḥ prajāpatiḥ prajābhya ūrjam annādyaṃ vibhajati //
JB, 1, 73, 1.0 prajāpatiḥ prajā asṛjata //
JB, 1, 73, 15.0 taṃ pavayitvā paścād akṣaṃ sādayati bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
JB, 1, 73, 18.0 yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt //
JB, 1, 73, 18.0 yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt //
JB, 1, 82, 7.0 tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti //
JB, 1, 83, 5.0 prajāpatir yad yajñam asṛjata taṃ havirdhāna evāsṛjata //
JB, 1, 85, 13.0 udgātā tṛtīyaḥ sarpati sarvadevatyaḥ prajāpatiḥ //
JB, 1, 88, 4.0 prajāpatiḥ prajā asṛjata //
JB, 1, 88, 8.0 prajāpatir eṣa yad udgātā //
JB, 1, 89, 1.0 prajāpatiṃ kalpayitvodgāyet //
JB, 1, 89, 2.0 yo ha vai prajāpatiṃ kalpayitvodgāyati kalpate 'smai //
JB, 1, 89, 4.0 diśo vai prajāpatiḥ //
JB, 1, 89, 5.0 prajāpatim eva tat kalpayitvodgāyati //
JB, 1, 91, 2.0 prajāpatiḥ prajā asṛjata //
JB, 1, 94, 5.0 prajāpatir yat prajā asṛjata tā etayaiva pratipadāsṛjata //
JB, 1, 94, 7.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān etayā pratipadodgāyati //
JB, 1, 99, 8.0 prajāpatir yat prajā asṛjata tā dhūrbhir evāsṛjata //
JB, 1, 99, 12.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati //
JB, 1, 101, 1.0 tad āhur hiṃkāreṇa vai prajāpatiḥ prajābhyo 'nnādyam asṛjata //
JB, 1, 101, 10.0 prajāpatir yad agre vyāharat sa bhūr ity eva vyāharat //
JB, 1, 104, 21.0 prajāpatir yat prajā asṛjata tā etenaiva tṛcenāsṛjata //
JB, 1, 109, 2.0 tau prajāpatāv apṛcchetām //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
JB, 1, 111, 1.0 prajāpatiḥ prajā asṛjata //
JB, 1, 113, 2.0 sa prajāpatir aikṣata kathaṃ nu devān yajñasyāhutir gacched iti //
JB, 1, 116, 16.0 sa etāḥ prajāpatir ṛco 'paśyad uccā te jātam andhaseti //
JB, 1, 117, 2.0 prajāpatiḥ prajā asṛjata //
JB, 1, 117, 5.0 sa prajāpatir aikṣata kathaṃ nu ma imāḥ prajā nāśanāyeyur iti //
JB, 1, 128, 1.0 prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat //
JB, 1, 132, 35.0 prajāpatir vai saptadaśaḥ //
JB, 1, 132, 36.0 prajāpatāv eva tat pratitiṣṭhati //
JB, 1, 135, 11.0 saṃvatsaraḥ prajāpatir yajñaḥ //
JB, 1, 135, 12.0 saṃvatsaram evaitena prajāpatiṃ yajñam āpnoti //
JB, 1, 137, 22.0 taṃ prajāpatir akāmayata tataḥ syād iti //
JB, 1, 138, 9.0 te 'bruvan prajāpatāv eva pṛcchāmahā iti //
JB, 1, 138, 10.0 te prajāpatāv apṛcchanta //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 139, 7.0 prajāpatir vāmadevyam //
JB, 1, 139, 8.0 prajāpatir lokānām abhinetā //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 148, 2.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 157, 16.0 prajāpatiṃ vāvaiṣāṃ tad avṛñjateti //
JB, 1, 160, 8.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 166, 2.0 prajāpatiḥ prajā asṛjata //
JB, 1, 167, 1.0 prajāpatir ha khalu vā eṣa yaḥ saṃvatsaraḥ //
JB, 1, 167, 9.0 evaṃ ha vā eṣa prajāpatiḥ saṃvatsaraḥ prajā bibharti //
JB, 1, 172, 21.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 187, 7.0 prajāpatiḥ prajā asṛjata //
JB, 1, 192, 1.0 prajāpatir yad devebhyas tanvo vyabhajat tato yā harivaty āsīt tām ātmane 'śiṃṣat //
JB, 1, 193, 7.0 tasmād āhuḥ saptadaśaḥ prajāpatir iti //
JB, 1, 193, 9.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 195, 15.0 prajāpatir eva saptadaśaḥ //
JB, 1, 197, 4.0 tān prajāpatir ānuṣṭubho 'ntarā vikramyātiṣṭhat //
JB, 1, 197, 6.0 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JB, 1, 197, 10.0 tāṃ prajāpatim upasamapādayan //
JB, 1, 197, 13.0 tāṃ prajāpatim upasamapādayan //
JB, 1, 197, 16.0 tāṃ prajāpatim upasamapādayan //
JB, 1, 197, 19.0 tāṃ prajāpatim upasamapādayan //
JB, 1, 197, 21.0 tān niravahatān dārān yataḥ prajāpatir aśvo 'ruṇapiśaṅgo bhūtvā parāprothat //
JB, 1, 203, 11.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 211, 9.0 tava sampadeti prajāpatim //
JB, 1, 211, 13.0 yat prajāpatim abruvaṃs tava sampadeti tasmād anuṣṭubhaṃ sampadyate //
JB, 1, 213, 2.0 prajāpatir uṣasaṃ svāṃ duhitaraṃ bṛhaspataye prāyacchat //
JB, 1, 219, 14.0 prajāpatir ha khalu vā ūrdhvasadma //
JB, 1, 219, 15.0 aśnute prajāpatitāṃ ya evaṃ veda //
JB, 1, 229, 9.0 prajāpatir vai vāmadevyam //
JB, 1, 229, 10.0 prajāpatim eva tat svaram antata upayanti prajananāya //
JB, 1, 239, 7.0 taṃ viśve devā vāṅmanaś ca prajāpatir anuṣṭubhā chandasā yajñāyajñīyena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 256, 7.0 sa eṣa prajāpatir agniṣṭomo 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya etā dviṣṭanā virājo duhānaḥ pañca pañcadaśāni pañca saptadaśāni //
JB, 1, 256, 14.0 prajāpater ha sā //
JB, 1, 257, 1.0 sa eṣa prajāpatir agniṣṭomaḥ parimaṇḍalo bhūtvānanto bhūtvā śaye //
JB, 1, 259, 7.0 prajāpatir eṣa yad udgātā //
JB, 1, 274, 3.0 sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi //
JB, 1, 274, 4.0 prajāpatir eṣa yad udgātā //
JB, 1, 278, 13.0 prajāpater evod uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 278, 19.0 atha yat tato 'dhvaryuḥ sampraiṣān vadati prajāpataya eva tad yajñasya rasaṃ pradāya tam āpyāyayati //
JB, 1, 283, 1.0 prajāpatir devān asṛjata //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 299, 1.0 prajāpatir yasmād yoneḥ prajā asṛjata so 'lelāyad eva //
JB, 1, 299, 8.0 prajāpatir anuṣṭubharksamāni //
JB, 1, 312, 1.0 prajāpatir ha vā etat prātassavane prajāḥ prajanayaṃs tiṣṭhati yad etad bahiṣpavamānam //
JB, 1, 314, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 317, 25.0 sa prajāpatiḥ //
JB, 1, 321, 6.0 prajāpatir yajñam asṛjata //
JB, 1, 321, 14.0 te devāḥ prajāpatim upetyābruvann ekaṃ vāva kila sāmāsa gāyatram eva //
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
JB, 1, 327, 5.0 prajāpatir vai kaḥ //
JB, 1, 342, 18.0 prajāpater ṛgbhir hotavyam //
JB, 1, 342, 19.0 prajāpatir vai sarvā devatāḥ //
JB, 1, 343, 1.0 yadi kāmayerann adhvaryur eṣāṃ mriyetety adhvaryuṃ prātassavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 2.0 yadi kāmayeran hotaiṣāṃ mriyeteti hotāraṃ mādhyaṃdine savane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 3.0 yadi kāmayerann udgātaiṣāṃ mriyetety udgātāraṃ tṛtīyasavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 12.0 yadi kāmayeran yajamāna eṣāṃ mriyeteti yajamānaṃ brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 346, 12.0 prajāpatir vai saptadaśaḥ //
JB, 1, 346, 13.0 prajāpatiḥ svargasya lokasyābhinetā //
JB, 1, 353, 21.0 prajāpatir vai gṛhapatiḥ //
JB, 1, 353, 22.0 prajāpatinaivainaṃ tad upahvayate //
JB, 1, 357, 1.0 atha prajāpatiḥ prājijaniṣata //
JB, 1, 358, 1.0 sa vai khalu prajāpatir yajñaṃ sṛṣṭvordhva udakrāmat //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 2, 129, 9.0 prajāpater vā etad rūpaṃ yad aśvaḥ //
JB, 2, 129, 19.0 atha yam anusavanam aśvaṃ tṛtīyaśaḥ prajāpater eva tena purodhām āśnuta //
JB, 3, 346, 20.0 tau haitau prajāpater eva stanau yad vrīhiś ca yavaś ca //
Jaiminīyaśrautasūtra
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 8, 22.0 bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
JaimŚS, 16, 12.0 prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JaimŚS, 18, 11.0 atha vāmadevyaṃ purastācchāntim abhivyāharati prajāpatir asi vāmadevyaṃ brahmaṇaḥ śaraṇaṃ tanmā pāhīti //
JaimŚS, 20, 14.0 prajāpater bhāgo 'sīti //
Kauśikasūtra
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 4, 9, 9.3 srajo nāmāsi prajāpatiṣṭvām akhanad ātmane śalyasraṃsanam /
KauśS, 4, 11, 17.0 prajāpatir iti prajākāmāyā upasthe juhoti //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 7, 19.0 prajāpatiś cety anaḍvāham //
KauśS, 9, 4, 18.2 āyurdāvā dhanadāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāheti //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 9, 4, 28.1 sūryāya svāhā prajāpataye svāheti prātaḥ //
KauśS, 9, 5, 2.1 agnaye ca prajāpataye ca rātrāv ādityaś ca divā prajāpatiś ca /
KauśS, 9, 5, 2.1 agnaye ca prajāpataye ca rātrāv ādityaś ca divā prajāpatiś ca /
KauśS, 9, 5, 11.2 āgneyaṃ tu pūrvaṃ nityam anvāhāryaṃ prajāpateḥ //
KauśS, 9, 6, 2.1 agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye 'numataya iti hutvā //
KauśS, 9, 6, 18.1 prajāpateṣ ṭvā grahaṃ gṛhṇāmi /
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 32, 4.2 śivaṃ tad devaḥ savitā kṛṇotu prajāpatiḥ prajābhiḥ saṃvidānaḥ /
KauśS, 13, 35, 9.1 prajāpatiḥ salilād iti prājāpatyasya //
KauśS, 14, 3, 6.1 paścād agner dadhisaktūñ juhotyagnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya //
Kauṣītakibrāhmaṇa
KauṣB, 5, 1, 17.0 prajāpatir vai vaiśvadevam //
KauṣB, 5, 3, 1.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
KauṣB, 5, 3, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopādhāvan //
KauṣB, 5, 3, 6.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
KauṣB, 5, 5, 15.0 prajāpatir vai kaḥ //
KauṣB, 6, 1, 1.0 prajāpatiḥ prajātikāmas tapo 'tapyata //
KauṣB, 6, 1, 9.0 te prajāpatiṃ pitaram ity abruvan //
KauṣB, 6, 1, 11.0 sa prajāpatir hiraṇmayaṃ camasam akarod iṣumātram ūrdhvam evaṃ tiryañcam //
KauṣB, 6, 1, 15.0 sa prajāpatiṃ pitaram abhyāyacchat //
KauṣB, 6, 4, 1.0 prajāpatis tapo 'tapyata //
KauṣB, 6, 9, 24.0 prajāpatir ha yajñaṃ sasṛje //
KauṣB, 6, 10, 2.0 sa eṣa prajāpatiḥ saṃvatsaraścaturviṃśo yaccāturmāsyāni //
KauṣB, 6, 10, 10.0 sarvaṃ vai prajāpatiḥ saṃvatsaraścaturviṃśaḥ //
KauṣB, 8, 2, 9.0 saptadaśo vai prajāpatiḥ //
KauṣB, 8, 2, 10.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 8, 2, 12.0 saptadaśo vai prajāpatiḥ //
KauṣB, 8, 2, 13.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 8, 3, 15.0 utsargaṃ vai prajāpatir etaiḥ karmabhiḥ svargaṃ lokam ait //
KauṣB, 8, 4, 15.0 sa indraḥ sa prajāpatis tad brahma //
KauṣB, 10, 2, 10.0 prajāpatir vai manaḥ //
KauṣB, 10, 2, 11.0 yajño vai prajāpatiḥ //
KauṣB, 10, 9, 20.0 saptadaśo vai prajāpatiḥ //
KauṣB, 10, 9, 21.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 10, 9, 23.0 saptadaśo vai prajāpatiḥ //
KauṣB, 10, 9, 24.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 11, 8, 6.0 prajāpatir vai prātaranuvākaḥ //
KauṣB, 11, 8, 7.0 aparimito vai prajāpatiḥ //
KauṣB, 12, 7, 15.0 prajāpatis trayastriṃśaḥ //
KauṣB, 12, 9, 14.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāna ivāmanyata //
KauṣB, 12, 10, 26.0 evaṃ vai prajāpatir brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ait //
KauṣB, 13, 1, 1.0 prajāpatir vai yajñaḥ //
KauṣB, 13, 1, 7.0 sa etaṃ prajāpatiṃ yajñaṃ prapadyate //
Kauṣītakyupaniṣad
KU, 1, 3.6 sa prajāpatilokam /
KU, 1, 3.14 indraprajāpatī dvāragopau /
KU, 1, 5.7 sa āgacchatīndraprajāpatī dvāragopau /
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 2, 4, 17.0 dakṣiṇamaṃsaṃ prajāpataye tveti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 7, 3.0 patnīṃ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vṛṣāsīti //
KātyŚS, 15, 6, 11.0 śālādvārye juhoti putre 'nvārabdhe prajāpata iti putrayajamānayor nāma gṛhṇāti pitṛśabdaṃ putre kṛtvā yathāyathaṃ paścāt //
KātyŚS, 20, 1, 37.0 sthāvarā apo gatvā prajāpataye tveti prokṣaty aśvaṃ pratimantram //
KātyŚS, 20, 3, 10.0 paśvādau prajāpatinā sutyāsu //
Kāṭhakagṛhyasūtra
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 22, 2.1 akṣatasaktūnām agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta /
KāṭhGS, 22, 2.3 prajāpate na hi tvad anya iti ca //
KāṭhGS, 22, 3.0 sarvatrodvāhakarmasv anādiṣṭadevateṣv agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta //
KāṭhGS, 29, 1.1 tūṣṇīm upacaritaṃ sthālīpākaṃ śrapayitvā tasyāgnim iṣṭvā prajāpatiṃ ca śeṣaṃ prāśnītaḥ /
KāṭhGS, 30, 3.5 prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasā na indraḥ /
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 40, 11.5 yena pūṣā prajāpater agneḥ sūryasya cāyuṣe 'vapat /
KāṭhGS, 41, 17.1 prajāpataye tvā paridadāmi /
KāṭhGS, 45, 5.2 hiraṇyapāṇiṃ savitāraṃ vāyum indraṃ prajāpatim /
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
Kāṭhakasaṃhitā
KS, 6, 1, 1.0 prajāpatir vā idam āsīt //
KS, 6, 4, 37.0 ayaṃ vāva prajāpatiḥ //
KS, 6, 5, 7.0 sa prajāpatir abravīt //
KS, 6, 5, 12.0 eko hi prajāpatiḥ //
KS, 6, 6, 10.0 prajāpatiḥ prajāpataya evāhaṃ juhomīti //
KS, 6, 6, 10.0 prajāpatiḥ prajāpataya evāhaṃ juhomīti //
KS, 6, 6, 13.0 agnaye caiva sāyaṃ prajāpataye ceti //
KS, 6, 6, 15.0 sūryāya ca prātaḥ prajāpataye ceti //
KS, 6, 6, 18.0 agnaye sūryāya prajāpataye iti //
KS, 6, 6, 49.0 manasā vā imāṃ prajāpatir vediṃ paryagṛhṇāt //
KS, 6, 7, 3.0 te devāś cāsurāś ca prajāpatim abruvan //
KS, 6, 7, 25.0 tapasā vai prajāpatiḥ prajā asṛjata //
KS, 7, 5, 22.0 prajāpatiḥ prajā asṛjata //
KS, 7, 9, 5.0 prajāpatir vā etāḥ //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 10, 45.0 tvaṣṭā vai bhūtvā prajāpatiḥ prajā asṛjata //
KS, 7, 15, 8.0 etāvān hy ātmā prajāpatinā saṃmitaḥ //
KS, 8, 1, 10.0 prajāpater vā etac chiro yat kṛttikāḥ //
KS, 8, 1, 22.0 rohiṇyāṃ vā etaṃ prajāpatir ādhatta //
KS, 8, 2, 26.0 salilam eva sa prajāpatir varāho bhūtvopanyamajjat //
KS, 8, 2, 56.0 agniṃ vai sṛṣṭaṃ prajāpatis taṃ śamyāgre samainddha //
KS, 8, 3, 27.0 etasmin vai loke prajāpatiḥ prajā asṛjata //
KS, 8, 3, 49.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 8, 3, 50.0 pūrṇaḥ prajāpatiḥ //
KS, 8, 3, 51.0 prajāpatim evāpnoti //
KS, 8, 4, 47.0 prajāpatir vai yad agre vyāharat sa satyam eva vyāharat //
KS, 8, 4, 89.0 prāco vai devān prajāpatir asṛjatāpāco 'surān //
KS, 8, 5, 4.0 agnir vai prajāpatis tasyāśvaś cakṣuḥ //
KS, 8, 11, 6.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 8, 11, 7.0 pūrṇaḥ prajāpatiḥ //
KS, 8, 11, 8.0 prajāpatim evāpnoti //
KS, 8, 11, 9.0 pūrṇo vai prajāpatis samṛddhibhir ūno vyṛddhibhiḥ //
KS, 8, 11, 30.0 sa prajāpatir amanyata //
KS, 8, 12, 46.0 prāṇebhyo vai prajāpatiḥ prajā asṛjata //
KS, 8, 15, 39.0 prajāpatiḥ prajākāma ādhatta //
KS, 9, 11, 1.0 prajāpatir akāmayata //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 26.0 tasya prajāpateḥ puruṣaṃ pratijagṛhuṣas saptamam indriyasyāpākrāmat //
KS, 9, 13, 1.0 prajāpatir daśahotā //
KS, 9, 13, 17.0 prajāpatir daśahotā //
KS, 9, 14, 4.0 prajāpatir daśahotā //
KS, 9, 14, 34.0 prajāpatir daśahotā //
KS, 9, 14, 49.0 prajāpatir daśahotā //
KS, 9, 17, 12.0 prajāpater vai prajās sisṛkṣamāṇasya tasyendrāgnī prajā apāgūhatām //
KS, 10, 10, 1.0 prajāpatir vā indrāya vajraṃ pratyamuñcat //
KS, 10, 10, 39.0 prajāpatir vai devebhyo bhāgadheyāni vyādiśat //
KS, 10, 11, 1.0 prajāpatiḥ paśūn asṛjata //
KS, 10, 11, 13.0 prajāpatiḥ paśūnāṃ pradātā //
KS, 10, 11, 18.0 prajāpatiḥ paśūn sṛṣṭvā teṣāṃ pūṣaṇam adhipām akarot //
KS, 10, 11, 23.0 tayā prajāpatim abravīt //
KS, 11, 2, 36.0 prajāpatiḥ paśūnāṃ yoniḥ //
KS, 11, 2, 38.0 prajāpatiḥ pradātā //
KS, 11, 3, 30.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
KS, 11, 3, 45.0 sa prajāpatā anāthata //
KS, 11, 4, 51.0 te prajāpatā anāthanta //
KS, 11, 4, 65.0 prajāpatir yoniḥ //
KS, 12, 5, 46.0 prajāpatir vā idam āsīt //
KS, 12, 5, 52.0 sā prajāpatim eva punaḥ prāviśat //
KS, 12, 5, 56.0 saṃvatsaraḥ prajāpatiḥ //
KS, 12, 6, 36.0 eṣa prajāpatiḥ //
KS, 12, 8, 58.0 prajāpatiṃ te pratiṣṭham abhisṛjyante //
KS, 12, 9, 4.24 aniruktaḥ prajāpatiḥ /
KS, 12, 9, 4.25 prajāpatim evāpnoti //
KS, 12, 12, 33.0 ardhaṃ vai prajāpater dhairyam āsīt //
KS, 12, 12, 48.0 prajāpater vā eṣā tanūḥ //
KS, 12, 12, 49.0 vīryaṃ prajāpatiḥ //
KS, 13, 1, 43.0 prajāpatir yoniḥ //
KS, 13, 1, 45.0 prajāpatiḥ pradātā //
KS, 13, 1, 53.0 prajāpater yās sāmidhenyas tās sāmidhenyaḥ //
KS, 13, 1, 54.0 prajāpater yā āpriyas tā āpriyaḥ //
KS, 13, 2, 2.0 prajāpatiḥ prajā asṛjata //
KS, 13, 2, 10.0 tāḥ prajāpatā anāthanta //
KS, 13, 2, 21.0 prajāpatiḥ paśūn sṛṣṭvā varuṇaṃ varam abhyasṛjat //
KS, 13, 4, 47.0 te devāḥ prajāpatā evānāthanta //
KS, 13, 7, 22.0 prajāpatir yoniḥ //
KS, 13, 7, 78.0 prajāpatir vai prajās sisṛkṣamāṇaḥ //
KS, 13, 7, 85.0 etena vai rūpeṇa prajāpatiḥ prajā asṛjata //
KS, 13, 7, 86.0 yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate //
KS, 13, 12, 6.0 tāṃ prajāpatir etena puroḍāśena nirakrīṇāt //
KS, 13, 12, 55.0 kikkiṭā te manaḥ prajāpataye svāheti //
KS, 13, 12, 56.0 prajāpatim evāsyā mano gamayati //
KS, 13, 12, 89.0 tapaso havir asi prajāpater varṇaḥ //
KS, 13, 12, 103.0 sūryo divo diviṣadbhyo dhātā kṣatrasya vāyuḥ prajānāṃ bṛhaspatis tvā prajāpataye jyotiṣmate jyotiṣmatīṃ juhotu svāheti //
KS, 13, 12, 105.0 brahmaṇaivaināṃ prajāpataye jyotiṣmate jyotiṣmatīṃ juhoti //
KS, 14, 5, 19.0 athaitaṃ prajāpatir āharat //
KS, 14, 5, 22.0 athaitena prajāpatir ayajata //
KS, 14, 7, 2.0 saptadaśaḥ prajāpatiḥ //
KS, 14, 7, 3.0 prajāpatim evāpnoti //
KS, 14, 7, 13.0 prajāpatir vai brahmā yajñasya //
KS, 14, 7, 14.0 prajāpatir indram asuvata //
KS, 14, 7, 15.0 prajāpatir evainaṃ vajrād adhi prasuvati //
KS, 14, 9, 45.0 saptadaśaḥ prajāpatiḥ //
KS, 14, 9, 46.0 prajāpatim evāpnoti //
KS, 14, 10, 11.0 aniruktaḥ prajāpatiḥ //
KS, 14, 10, 12.0 prajāpatim evāpnoti //
KS, 14, 10, 26.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yā śipiviṣṭavatī //
KS, 19, 2, 2.0 sa yatra yatrāgacchat taṃ prajāpatir anvapaśyat //
KS, 19, 2, 40.0 prajāpataye procyāgniś cetavyaḥ //
KS, 19, 2, 43.0 iyaṃ vāva prajāpatiḥ //
KS, 19, 2, 45.0 yad valmīkavapām uddhatyābhimantrayate prajāpataya eva procyāgniṃ cinute //
KS, 19, 3, 4.0 aicchad vā etaṃ pūrvayā prajāpatiḥ //
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir vā atharvā //
KS, 19, 4, 27.0 prajāpatir etam agre 'manthat //
KS, 19, 4, 28.0 prajāpatir evainaṃ janayati //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 6, 47.0 yajñaḥ prajāpatiḥ sayonitvāya //
KS, 19, 8, 12.0 yajño vai prajāpatiḥ //
KS, 19, 8, 36.0 yad vāyavyāṃ kuryāt prajāpater iyāt //
KS, 19, 8, 40.0 yat prājāpatyaḥ puroḍāśas tena prajāpater naiti //
KS, 20, 1, 70.0 prajāpatir viśvakarmā vimuñcatv iti prajāpatim evāsyā vimoktāraṃ karoti //
KS, 20, 1, 70.0 prajāpatir viśvakarmā vimuñcatv iti prajāpatim evāsyā vimoktāraṃ karoti //
KS, 20, 4, 21.0 samudraṃ vai nāmaitat prajāpateś chandaḥ //
KS, 20, 5, 10.0 yad aśvam ākramayati prajāpatinaivainaṃ cinute //
KS, 20, 5, 17.0 brahmamukhābhir vai prajāpatiḥ prajābhir ārdhnod ṛddhyai //
KS, 20, 6, 4.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 20, 6, 22.0 sahasravatī prajāpatinā saṃmitā //
KS, 20, 11, 8.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 20, 11, 59.0 prajāpatiḥ prajās sṛṣṭvā tāsām akāmayata mūrdhā syām iti //
KS, 21, 2, 39.0 prajāpatiḥ prajā asṛjata //
KS, 21, 3, 6.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 21, 4, 21.0 agnimukhān prajāpatiḥ paśūn asṛjata //
KS, 21, 7, 2.0 prajāpater vā eṣa raso yad āpaḥ //
KS, 21, 7, 3.0 prajāpater evainaṃ rasena tarpayati //
KS, 21, 7, 31.0 prajāpatiḥ prajā asṛjata //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 5.5 tapasas tanūr asi prajāpater varṇaḥ /
MS, 1, 2, 15, 2.2 agniṣ ṭaṃ agre pramumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
MS, 1, 3, 35, 1.2 prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi /
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 3, 38, 1.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir varuṇo mitro agniḥ /
MS, 1, 4, 10, 19.0 manasā vai prajāpatir yajñam atanuta //
MS, 1, 4, 10, 21.0 prajāpatir eva bhūtvā manasā yajñaṃ tanvāte //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 15.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 11, 23.0 eṣa vai prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
MS, 1, 4, 11, 26.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 14, 6.0 sa prajāpatir etān jayān apaśyat //
MS, 1, 4, 14, 19.0 iti prajāpatir vai bhago yajñaḥ kratuḥ //
MS, 1, 4, 14, 24.1 prajāpatiḥ prāyacchaj jayān indrāya vṛṣṇe /
MS, 1, 4, 15, 2.0 prajāpatir vai bhagaḥ //
MS, 1, 5, 11, 5.0 atho prajāpatim evopaiti //
MS, 1, 5, 11, 6.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 6, 3, 1.0 prajāpatir vā idam agra āsīt //
MS, 1, 6, 3, 11.0 sa prajāpatir agnim ādhattemā evā sahā iti //
MS, 1, 6, 3, 20.0 eṣā vai prajāpateḥ sarvatā tanūr yad āpaḥ //
MS, 1, 6, 3, 42.0 prajāpater vā eṣa stano yad valmīkaḥ //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 1, 6, 3, 54.0 tāṃ prajāpatiḥ śarkarābhir adṛṃhat //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 4, 14.0 prajāpater vai cakṣur aśvayat //
MS, 1, 6, 5, 14.0 prajāpater vā etau stanau //
MS, 1, 6, 5, 23.0 trir vā idaṃ prajāpatiḥ satyaṃ vyāharat //
MS, 1, 6, 5, 51.0 tasya prajāpatir āgneyapāvamānībhir ulbam apālumpat //
MS, 1, 6, 5, 59.0 sa prajāpatir abibhen māṃ vāvāyaṃ hiṃsiṣyatīti //
MS, 1, 6, 6, 17.0 atha prajāpatiḥ prajā asṛjata //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 1.0 eṣa vai prajāpatī rūpeṇa yat pūrṇā sruk //
MS, 1, 6, 7, 2.0 yat pūrṇāṃ srucaṃ juhoti prajāpatim evāpnoti //
MS, 1, 6, 7, 28.0 sa prajāpatir vāravantīyam asṛjata //
MS, 1, 6, 7, 34.0 vāravantīyaṃ vai sṛṣṭvā prajāpatir yaṃ kāmam akāmayata tam ārdhnot //
MS, 1, 6, 7, 37.0 taṃ prajāpatir vāravantīyaṃ gāyamāno varaṇaṃ bibhrat pratyait //
MS, 1, 6, 8, 1.0 agniṃ vai sṛṣṭaṃ prajāpatiḥ pavamānenāgrā upādhamat //
MS, 1, 6, 9, 24.0 prajāpater vā etañ śiro yat kṛttikāḥ //
MS, 1, 6, 9, 61.0 prajāpater vā etau stanau yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 10, 12.0 agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 12, 52.0 eko vai prajāpatiḥ //
MS, 1, 6, 12, 53.0 prajāpatim evāpnoti //
MS, 1, 6, 12, 75.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 1, 7, 2, 34.0 prajāpatiḥ prajākāmā ādhatta //
MS, 1, 8, 1, 1.0 prajāpatiḥ prajā asṛjata //
MS, 1, 8, 1, 10.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 30.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 39.0 prajāpatir hy etad agre jyeṣṭha udamṛṣṭa //
MS, 1, 8, 2, 35.0 tāṃ vai prajāpatir anvaicchat //
MS, 1, 8, 4, 1.0 prajāpatiḥ prajā asṛjata //
MS, 1, 8, 4, 52.0 te devāḥ prajāpatim evopādhāvan //
MS, 1, 8, 4, 53.0 sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti //
MS, 1, 8, 4, 61.0 eko hi prajāpatiḥ //
MS, 1, 8, 7, 5.0 so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyeti //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 7, 9.0 so 'bravīd ekadhā vā idaṃ prajāpataya eveti //
MS, 1, 8, 7, 58.0 manasā vā imāṃ prajāpatiḥ paryagṛhṇāt //
MS, 1, 9, 3, 1.0 prajāpatir vā eka āsīt //
MS, 1, 9, 3, 26.0 sa tad eva nāvindat prajāpatir yatrāhoṣyat //
MS, 1, 9, 5, 35.0 prajāpatir vai daśahotā //
MS, 1, 9, 5, 61.0 prajāpatir vai daśahotā //
MS, 1, 9, 5, 77.0 prajāpatir vai daśahotā //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 6.0 prajāpatir vai daśahotā //
MS, 1, 9, 6, 7.0 jyāyān vai prajāpatir homāt //
MS, 1, 10, 5, 2.0 sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti //
MS, 1, 10, 5, 8.0 agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata //
MS, 1, 10, 5, 12.0 atha prajāpatir akāmayata prajāḥ sṛjeyeti //
MS, 1, 10, 5, 14.0 yajñaḥ prajāpatiḥ //
MS, 1, 10, 5, 37.0 madhyataḥ prajāpatināsṛjyanta //
MS, 1, 10, 5, 39.0 tan madhyata evaitat prajāpatinā sṛjyante //
MS, 1, 10, 6, 7.0 prajāpatiḥ prajā asṛjata //
MS, 1, 10, 7, 2.0 tāḥ prajāpatir dyāvāpṛthivīyena paryagṛhṇāt //
MS, 1, 10, 7, 5.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 10, 8, 15.0 virājo vai yoneḥ prajāpatiḥ prajā asṛjata //
MS, 1, 10, 8, 19.0 saṃvatsaraḥ prajāpatiḥ //
MS, 1, 10, 8, 20.0 tat prajāpateś ca vā etad virājaś ca yoner mithunād yajamānaḥ prajāyate //
MS, 1, 10, 9, 41.0 atho ūrdhvajñur hi prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 3.0 ati vai tāḥ prajāpatim acaran //
MS, 1, 10, 10, 6.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 35.0 prajāpatir vai kaḥ //
MS, 1, 10, 10, 36.0 prajāpatir vai tāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 12, 14.0 prajāpatir vā annādyam avarundhaṃ nāśaknot //
MS, 1, 10, 13, 1.0 prajāpater vā etaj jyeṣṭhaṃ tokaṃ yat parvatāḥ //
MS, 1, 10, 19, 13.0 prajāpatis tv evaināṃs tatā unnetum arhati //
MS, 1, 10, 19, 14.0 yat prājāpatyām ṛcam anvāha prajāpatir evaināṃs tatā unnayati //
MS, 1, 11, 3, 42.0 prajāpateḥ prajā abhūma //
MS, 1, 11, 4, 35.0 prajāpataye tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 37.0 prajāpataye tvā //
MS, 1, 11, 4, 38.1 ayā viṣṭhā prajāpataye tvā //
MS, 1, 11, 5, 16.0 atha vā etaṃ prajāpatir āharat //
MS, 1, 11, 5, 19.0 atha vā etena prajāpatir ayajata //
MS, 1, 11, 6, 33.0 prajāpatir vai saptadaśaḥ //
MS, 1, 11, 6, 34.0 prajāpatim evāpnoti //
MS, 1, 11, 7, 3.0 atho prajāpatir vai brahmā yajñasya //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 9, 25.0 prajāpatim eva tenāpnoti //
MS, 1, 11, 9, 35.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭam //
MS, 1, 11, 10, 2.0 prajāpatiḥ saptadaśaḥ //
MS, 1, 11, 10, 19.0 prajāpatiḥ saptadaśaḥ //
MS, 1, 11, 10, 42.0 prajāpatiḥ saptadaśaḥ //
MS, 1, 11, 10, 59.0 prajāpatiḥ saptadaśaḥ //
MS, 2, 1, 1, 8.0 prajāpater vā indrāgnī prajām apāgūhatām //
MS, 2, 1, 8, 29.0 prajāpatir vai trayodaśam //
MS, 2, 1, 8, 30.0 prajāpatim evāpnoti //
MS, 2, 2, 2, 14.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 2, 2, 15.0 tān vā etayā prajāpatir ayājayat //
MS, 2, 2, 4, 2.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 14.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 40.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 2, 7, 17.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
MS, 2, 2, 7, 23.0 sa vai prajāpatim evopādhāvat //
MS, 2, 2, 7, 24.0 taṃ prajāpatir abravīt //
MS, 2, 2, 7, 29.0 tasmai vai prajāpatiḥ prāyaścittim aicchat //
MS, 2, 2, 8, 1.0 prajāpatir vai devebhyo bhāgadheyāni vyakalpayat //
MS, 2, 3, 3, 24.0 prajāpatir asā ādityaḥ //
MS, 2, 3, 4, 11.1 prajāpateḥ prāṇo 'si //
MS, 2, 3, 4, 41.1 prajāpateḥ parameṣṭhinaḥ prāṇo 'si //
MS, 2, 3, 6, 20.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 3, 7, 48.0 prajāpatiḥ paṅktiḥ //
MS, 2, 3, 7, 49.0 vāci vā etat prajāpatim apyasrāṭ //
MS, 2, 4, 2, 30.0 ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyam //
MS, 2, 4, 2, 44.0 eṣā vai prajāpater vīryavatī tanūḥ //
MS, 2, 4, 2, 45.0 vīryaṃ prajāpatiḥ //
MS, 2, 4, 8, 3.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 4, 8, 4.0 tān vā etayā prajāpatir ayājayat kārīryā //
MS, 2, 5, 1, 29.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 5, 1, 32.0 yonir vai prajāpatiḥ //
MS, 2, 5, 1, 44.0 yāḥ prajāpateḥ sāmidhenīs tāḥ sāmidhenīḥ //
MS, 2, 5, 1, 45.0 yāḥ prajāpater āpriyas tā āpriyaḥ //
MS, 2, 5, 3, 49.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 5, 3, 50.0 sa prajāpatir etau mithunau paśū apaśyad ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 5, 48.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 5, 6, 1.0 prajāpatiḥ prajā asṛjata //
MS, 2, 5, 10, 3.0 sa prajāpatir etān daśa ṛṣabhān apaśyat //
MS, 2, 5, 11, 50.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
MS, 2, 7, 7, 1.5 prajāpataye manave svāhā /
MS, 2, 7, 11, 10.3 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
MS, 2, 7, 19, 10.0 prajāpatigṛhītayā tvayā prāṇaṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 20.0 prajāpatigṛhītayā tvayā mano gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 30.0 prajāpatigṛhītayā tvayā cakṣur gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 40.0 prajāpatigṛhītayā tvayā śrotraṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 50.0 prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 8, 2, 16.0 prajāpatiś chandaḥ //
MS, 2, 8, 6, 52.0 prajāpatiḥ parameṣṭhy adhipatir āsīt //
MS, 2, 8, 14, 1.16 prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe /
MS, 2, 12, 2, 17.0 prajāpatiḥ parameṣṭhī mano gandharvaḥ //
MS, 2, 13, 14, 22.0 prajāpatir devatā //
MS, 2, 13, 20, 4.0 prajāpateḥ somasya dhātuḥ //
MS, 2, 13, 20, 11.0 prajāpatir devatā //
MS, 2, 13, 20, 66.0 prajāpateḥ somasya dhātuḥ //
MS, 2, 13, 23, 7.1 ā naḥ prajāṃ janayatu prajāpatir dhātā dadhātu sumanasyamānaḥ /
MS, 3, 1, 8, 1.0 prajāpatir vā amanyata //
MS, 3, 1, 8, 24.0 etā vā etām agre devatāḥ prajāpataye 'pacan //
MS, 3, 2, 10, 31.0 etābhir vai prajāpatir yadyad akāmayata tattad aspṛṇot //
MS, 3, 2, 10, 35.0 etābhir vai prajāpatir yadyad akāmayata tattad asṛjata //
MS, 3, 7, 4, 2.40 yajamāno vai prajāpatiḥ /
MS, 3, 9, 6, 2.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 3, 9, 6, 5.0 yajño vai prajāpatiḥ //
MS, 3, 11, 6, 7.1 dṛṣṭvā rūpe vyākarot satyānṛte prajāpatiḥ /
MS, 3, 11, 6, 7.2 aśraddhām anṛte 'dadhāñ śraddhāṃ satye prajāpatiḥ //
MS, 3, 11, 6, 9.1 vedena rūpe vyapibat sutāsutau prajāpatiḥ /
MS, 3, 11, 6, 10.2 payaḥ somaṃ prajāpatiḥ /
MS, 3, 16, 2, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
MS, 4, 4, 1, 29.0 prajāpatiḥ saptadaśaḥ //
MS, 4, 4, 1, 30.0 prajāpatim evāpnoti //
Mānavagṛhyasūtra
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 13.3 mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
MānGS, 1, 14, 16.6 prajāpatis tanvaṃ me juṣasva tvaṣṭā devaiḥ sahamāna indraḥ /
MānGS, 1, 21, 3.2 dhārayatu prajāpatiḥ punaḥ punaḥ svastaye /
MānGS, 2, 1, 6.1 hiraṇyapāṇiṃ savitāraṃ vāyumindraṃ prajāpatim /
MānGS, 2, 3, 1.0 agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām //
MānGS, 2, 3, 2.0 sūryāya svāheti prātaḥ prajāpataya iti dvitīyām //
MānGS, 2, 8, 6.10 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu /
MānGS, 2, 12, 2.0 agnīṣomau dhanvantariṃ viśvān devān prajāpatim agniṃ sviṣṭakṛtam ity evaṃ homo vidhīyate //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 18, 2.19 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 2, 10, 1.5 etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyataḥ praviśanty astṛtyai //
PB, 2, 10, 1.5 etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyataḥ praviśanty astṛtyai //
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 5, 6.0 prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 4, 5, 6.0 prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 4, 5, 7.0 anuṣṭupchandaso bhavanty ānuṣṭubho vai prajāpatiḥ sākṣād eva prajāpatim ārabhante //
PB, 4, 5, 7.0 anuṣṭupchandaso bhavanty ānuṣṭubho vai prajāpatiḥ sākṣād eva prajāpatim ārabhante //
PB, 4, 8, 9.0 parokṣam anuṣṭubham upayanti prajāpatir vā anuṣṭub yat pratyakṣam upeyuḥ prajāpatim ṛccheyuḥ //
PB, 4, 8, 9.0 parokṣam anuṣṭubham upayanti prajāpatir vā anuṣṭub yat pratyakṣam upeyuḥ prajāpatim ṛccheyuḥ //
PB, 4, 8, 15.0 prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāyottiṣṭhanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 2.0 prajāpatir vāva mahāṃs tasyaitad vratam annam eva //
PB, 5, 4, 4.0 prajāpater hṛdayenāpikakṣam upatiṣṭhante jyaiṣṭhyam eva taj jayanti //
PB, 6, 1, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata //
PB, 6, 2, 5.0 devatā vāva trayastriṃśo 'ṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca trayastriṃśau //
PB, 6, 3, 9.0 prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 6.0 yathā vai putro jyeṣṭha evaṃ bṛhat prajāpateḥ //
PB, 7, 6, 9.0 yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 3.0 yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ //
PB, 7, 8, 3.0 yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ //
PB, 7, 8, 8.0 prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti //
PB, 7, 9, 22.0 kavatībhyo hy eti prajāpateḥ //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 7, 10, 16.0 eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati //
PB, 7, 10, 16.0 eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati //
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 6, 3.0 yonir vai yajñāyajñīyam etasmād vai yoneḥ prajāpatir yajñam asṛjata tasmād yajñāyajñīyam //
PB, 8, 8, 14.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta //
PB, 9, 1, 35.0 prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate //
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 9, 9.0 prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ //
PB, 10, 1, 9.0 tam u prajāpatir ity āhuḥ saṃvatsaraṃ hi prajāḥ paśavo 'nuprajāyante //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 18.0 tam u nāka ity āhur na hi prajāpatiḥ kasmaicanākam //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 3, 3.0 eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan //
PB, 10, 3, 6.0 saṃvatsaro vai devānāṃ gṛhapatiḥ sa eva prajāpatis tasya māsā eva saha dīkṣiṇaḥ //
PB, 11, 3, 5.0 aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ //
PB, 11, 4, 2.0 kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai //
PB, 11, 4, 2.0 kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai //
PB, 11, 4, 8.0 vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate //
PB, 11, 5, 10.0 ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 5, 13.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat taccyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ //
PB, 13, 11, 18.0 prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 13, 11, 18.0 prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 7, 3.0 prajāpatiṃ vā etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.2 prajāpatir jayān indrāya vṛṣṇe prāyacchad ugraḥ pṛtanā jayeṣu /
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 9, 3.1 agnaye svāhā prajāpataye svāheti sāyam //
PārGS, 1, 9, 4.1 sūryāya svāhā prajāpataye svāheti prātaḥ //
PārGS, 1, 11, 3.1 sthālīpākasya juhoti prajāpataye svāheti //
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 1, 18, 3.2 prajāpateṣ ṭvā hiṃkāreṇāvajighrāmi sahasrāyuṣāsau jīva śaradaḥ śatamiti //
PārGS, 2, 2, 11.1 yajñopavītaṃ paramaṃ pavitraṃ prajāpater yat sahajaṃ purastāt /
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
PārGS, 2, 10, 9.0 prajāpataye devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataya iti ca //
PārGS, 3, 3, 6.6 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu naḥ svāheti ca //
PārGS, 3, 4, 8.13 syonaṃ śivamidaṃ vāstu dattaṃ brahmaprajāpatī /
PārGS, 3, 13, 3.1 atha praviśati sabhā ca mā samitiścobhe prajāpaterduhitarau sacetasau /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 4.2 tasya yan mana āsīt sa prajāpatir abhavat //
SVidhB, 1, 1, 5.2 mano hi prajāpatiḥ //
SVidhB, 1, 1, 17.1 te devāḥ prajāpatim upādhāvan /
SVidhB, 1, 2, 8.12 agnīṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti /
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 7, 4.1 aṣṭarātropoṣito brāhmīm utthāpya prajāpater hṛdayenābhigīya sahasrakṛtvaḥ prāśnīyācchrutinigādī bhavati //
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 9, 8.1 so 'yaṃ prājāpatyo vidhis tam imaṃ prajāpatir bṛhaspataye provāca bṛhaspatir nāradāya nārado viṣvaksenāya viṣvakseno vyāsāya pārāśaryāya vyāsaḥ pārāśaryo jaiminaye jaiminiḥ pauṣpiñjyāya pauṣpiñjyaḥ pārāśaryāyaṇāya pārāśaryāyaṇo bādarāyaṇāya bādarāyaṇas tāṇḍiśāṭyāyanibhyāṃ tāṇḍiśāṭyāyaninau bahubhyaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.3 prajāpatī rohiṇyām agnim asṛjata /
TB, 1, 1, 3, 5.3 prajāpatiḥ prajā asṛjata /
TB, 1, 1, 3, 5.10 tena prajāpatir aśrāmyat //
TB, 1, 1, 3, 11.8 prajāpatir agnim asṛjata /
TB, 1, 1, 4, 3.8 etasmin vai loke prajāpatiḥ prajā asṛjata /
TB, 1, 1, 5, 1.1 prajāpatir vācaḥ satyam apaśyat /
TB, 1, 1, 5, 4.1 prajāpatiḥ prajā asṛjata /
TB, 1, 1, 5, 4.7 prajāpater akṣy aśvayat /
TB, 1, 1, 5, 5.1 eṣa vai prajāpatiḥ /
TB, 1, 1, 5, 5.4 svam eva cakṣuḥ paśyan prajāpatir anūdeti /
TB, 1, 1, 5, 7.9 prajāpatir agnim asṛjata /
TB, 1, 1, 8, 2.10 prajāpatir agnim asṛjata //
TB, 1, 1, 9, 4.10 prajāpatinā yajñamukhena saṃmitāḥ //
TB, 1, 1, 10, 1.1 prajāpatiḥ prajā asṛjata /
TB, 1, 1, 10, 1.9 so 'bravīt prajāpatiḥ /
TB, 1, 1, 10, 2.3 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 2.6 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 2.9 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 3.2 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 3.5 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 3.8 tān prajāpatiḥ paryagṛhṇāt /
TB, 1, 2, 1, 3.3 prajāpatisṛṣṭānāṃ prajānām /
TB, 1, 2, 1, 6.9 hetim aśamayat prajāpatiḥ /
TB, 1, 2, 1, 8.2 prajāpatinā yajñamukhena saṃmitāḥ /
TB, 1, 2, 1, 19.7 prajāpates tvā prāṇenābhi prāṇimi /
TB, 1, 2, 1, 27.10 virāṭ sṛṣṭā prajāpateḥ /
TB, 1, 2, 2, 5.9 yo ha khalu vāva prajāpatiḥ /
TB, 1, 2, 6, 1.1 prajāpatiḥ prajāḥ sṛṣṭvā vṛtto 'śayat /
TB, 2, 1, 2, 1.1 prajāpatir agnim asṛjata /
TB, 2, 1, 2, 1.8 so 'gnir upāramatātāpi vai sya prajāpatir iti //
TB, 2, 1, 2, 5.3 sa prajāpatiṃ punaḥ prāviśat /
TB, 2, 1, 2, 5.4 taṃ prajāpatir abravīt /
TB, 2, 1, 2, 8.4 prajāpatir akāmayata prajāyeyeti /
TB, 2, 1, 6, 1.1 prajāpatir akāmayatātmanvan me jāyeteti /
TB, 2, 1, 6, 1.6 prajāpatir ahauṣīd ātmanvan me jāyeteti /
TB, 2, 1, 6, 2.5 te prajāpatiṃ praśnam āyan /
TB, 2, 1, 6, 2.9 kasyaiko 'hauṣīd iti prajāpatir abravīt kasyaika iti /
TB, 2, 1, 6, 4.8 prajāpatir devatāḥ sṛjamānaḥ /
TB, 2, 1, 6, 5.1 prajāpatim abhi paryāvartata /
TB, 2, 1, 7, 1.16 prajāpater uttarā /
TB, 2, 1, 9, 3.7 prajāpatir vai bhūtaḥ /
TB, 2, 1, 10, 3.3 prajāpatis tarhy agniḥ /
TB, 2, 1, 10, 3.5 prajāpatāv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.11 indre prajāpatau brahman /
TB, 2, 2, 1, 1.1 prajāpatir akāmayata prajāḥ sṛjeyeti /
TB, 2, 2, 1, 1.10 prajāpatir vai daśahotā //
TB, 2, 2, 1, 2.1 prajāpatir eva bhūtvā prajāyate /
TB, 2, 2, 1, 2.3 mana iva hi prajāpatiḥ /
TB, 2, 2, 1, 2.4 prajāpater āptyai pūrṇayā juhoti /
TB, 2, 2, 1, 2.5 pūrṇa iva hi prajāpatiḥ /
TB, 2, 2, 1, 2.6 prajāpaterāptyai /
TB, 2, 2, 1, 2.8 nyūnāddhi prajāpatiḥ prajā asṛjata /
TB, 2, 2, 1, 3.2 etasmād vai yoneḥ prajāpatiḥ prajā asṛjata /
TB, 2, 2, 1, 3.3 yasmād eva yoneḥ prajāpatiḥ prajā asṛjata /
TB, 2, 2, 2, 1.1 prajāpatir akāmayata darśapūrṇamāsau sṛjeyeti /
TB, 2, 2, 3, 1.1 prajāpatir akāmayata prajāyeyeti /
TB, 2, 2, 3, 2.7 prajāpatir vai daśahotā /
TB, 2, 2, 3, 3.2 ya evaṃ prajāpatiṃ bahor bhūyāṃsaṃ veda /
TB, 2, 2, 3, 3.4 prajāpatir devāsurān asṛjata /
TB, 2, 2, 3, 5.4 prajāpatir vai caturhotā /
TB, 2, 2, 3, 5.5 prajāpatir eva bhūtvā prajāyate /
TB, 2, 2, 4, 1.1 prajāpatir akāmayata prajāyeyeti /
TB, 2, 2, 4, 3.10 ya evam etāḥ prajāpateḥ prathamā vyāhṛtīḥ prajātā veda //
TB, 2, 2, 4, 7.9 prajāpatir vai saptadaśaḥ /
TB, 2, 2, 4, 7.10 prajāpatim eva madhyato dhatte prajātyai //
TB, 2, 2, 5, 3.3 prajāpataye puruṣam ity āha /
TB, 2, 2, 5, 5.5 prajāpatir vai kaḥ /
TB, 2, 2, 5, 5.6 sa prajāpataye dadāti /
TB, 2, 2, 6, 2.5 mana iva hi prajāpatiḥ /
TB, 2, 2, 6, 2.6 prajāpater āptyai /
TB, 2, 2, 7, 1.1 prajāpatiḥ prajā asṛjata /
TB, 2, 2, 7, 1.5 rūpaṃ vai prajāpatir iti /
TB, 2, 2, 7, 1.8 nāma vai prajāpatir iti /
TB, 2, 2, 7, 2.2 prajāpatir devāsurān asṛjata /
TB, 2, 2, 8, 5.2 prajāpatir daśahotrā /
TB, 2, 2, 9, 3.6 prajāpatir vai daśahotā /
TB, 2, 2, 9, 3.10 so 'rodīt prajāpatiḥ //
TB, 2, 2, 9, 9.1 ete vai prajāpater dohāḥ /
TB, 2, 2, 9, 10.2 manaḥ prajāpatim asṛjata /
TB, 2, 2, 9, 10.3 prajāpatiḥ prajā asṛjata /
TB, 2, 2, 10, 1.1 prajāpatir indram asṛjatānujāvaraṃ devānām /
TB, 2, 2, 10, 1.10 atha vā idaṃ tarhi prajāpatau hara āsīt //
TB, 2, 2, 10, 2.9 ko ha vai nāma prajāpatiḥ /
TB, 2, 2, 10, 6.4 sa prajāpatir eva bhūtvā prajā āvayat /
TB, 2, 2, 10, 7.16 prajāpatir eva bhūtvā prajā atti /
TB, 2, 2, 11, 1.1 prajāpatir akāmayata bahor bhūyānt syām iti /
TB, 2, 3, 1, 2.1 prajāpatir daśahotā /
TB, 2, 3, 2, 1.4 atho prajāpatir evaināṃ bhūtvā pratigṛhṇāti /
TB, 2, 3, 2, 3.2 ṣaḍḍhotā vai bhūtvā prajāpatir idaṃ sarvam asṛjata /
TB, 2, 3, 4, 4.3 tasya vai prajāpateḥ puruṣaṃ pratijagrahuṣaḥ /
TB, 2, 3, 5, 1.5 prajāpatinā vai te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 6.2 prajāpatir vai daśahotṝṇāṃ hotā /
TB, 2, 3, 6, 1.1 prajāpatiḥ prajāḥ sṛṣṭvā vyasraṃsata /
TB, 2, 3, 7, 1.1 prajāpatiḥ puruṣam asṛjata /
TB, 2, 3, 8, 1.1 prajāpatir akāmayata prajāyeyeti /
TB, 2, 3, 10, 1.1 prajāpatiḥ somaṃ rājānam asṛjata /
TB, 2, 3, 10, 1.7 sā ha pitaraṃ prajāpatim upasasāra /
TB, 3, 1, 4, 2.1 prajāpatiḥ prajā asṛjata /
TB, 3, 1, 4, 2.7 sa etaṃ prajāpataye rohiṇyai caruṃ niravapat /
TB, 3, 1, 4, 2.15 prajāpataye svāhā rohiṇyai svāhā rocamānāyai svāhā prajābhyaḥ svāheti //
TB, 3, 1, 5, 3.1 prajāpatir vā akāmayata /
TB, 3, 1, 5, 3.3 sa etaṃ prajāpataye mūlāya caruṃ niravapat /
TB, 3, 1, 5, 3.9 prajāpataye svāhā mūlāya svāhā /
TB, 3, 8, 2, 3.3 prajāpatir vā odanaḥ /
TB, 3, 8, 2, 3.6 prajāpatim eva retasā samardhayati /
Taittirīyasaṃhitā
TS, 1, 5, 9, 51.1 prajāpatiḥ paśūn asṛjata //
TS, 1, 6, 5, 1.3 prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena /
TS, 1, 6, 8, 28.0 atho manasā vai prajāpatir yajñam atanuta //
TS, 1, 6, 8, 32.0 prajāpatir vai kaḥ //
TS, 1, 6, 8, 33.0 prajāpatinaivainaṃ yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 9, 1.0 prajāpatir yajñān asṛjatāgnihotraṃ cāgniṣṭomaṃ ca paurṇamāsīṃ cokthyaṃ cāmāvāsyāṃ cātirātraṃ ca //
TS, 1, 6, 9, 11.0 tena prajāpatiṃ niravāsāyayat //
TS, 1, 6, 9, 12.0 tena prajāpatiḥ paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 7.0 eṣa vai saptadaśaḥ prajāpatir yajñam anvāyattaḥ //
TS, 1, 6, 11, 34.0 prajāpatiṃ tvo veda prajāpatis tvaṃ veda //
TS, 1, 6, 11, 34.0 prajāpatiṃ tvo veda prajāpatis tvaṃ veda //
TS, 1, 6, 11, 35.0 yam prajāpatir veda sa puṇyo bhavati //
TS, 1, 6, 11, 36.0 eṣa vai chandasyaḥ prajāpatir āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ //
TS, 1, 7, 3, 15.1 prajāpatir devebhyo yajñān vyādiśat //
TS, 1, 7, 3, 20.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sākṣād eva prajāpatim ṛdhnoti //
TS, 1, 7, 3, 22.1 aparimitaḥ prajāpatiḥ //
TS, 1, 7, 3, 23.1 prajāpater āptyai //
TS, 1, 7, 3, 31.1 prajāpater bhāgo 'sīti //
TS, 1, 7, 3, 33.1 prajāpatim eva bhāgadheyena samardhayati //
TS, 1, 7, 4, 3.1 barhiṣā vai prajāpatiḥ prajā asṛjata //
TS, 1, 7, 4, 7.1 narāśaṃsena vai prajāpatiḥ paśūn asṛjata //
TS, 1, 7, 4, 55.1 etasmād vai mithunāt prajāpatir mithunena prājāyata //
TS, 1, 7, 5, 13.1 prajāpater vibhān nāma lokaḥ //
TS, 1, 7, 5, 16.1 ayaṃ vai prajāpater vibhān nāma lokaḥ //
TS, 1, 7, 6, 69.1 prajāpatir vai kaḥ //
TS, 1, 7, 6, 70.1 prajāpatinaivainaṃ yunakti prajāpatinā vimuñcati //
TS, 1, 7, 6, 70.1 prajāpatinaivainaṃ yunakti prajāpatinā vimuñcati //
TS, 2, 1, 1, 4.4 prajāpatir vā idam eka āsīt /
TS, 2, 1, 1, 5.2 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 1.1 prajāpatiḥ prajā asṛjata /
TS, 2, 1, 4, 3.2 prajāpatiḥ sarvā devatāḥ /
TS, 2, 1, 4, 4.4 te prajāpatim upādhāvan /
TS, 2, 1, 4, 4.5 sa etau prajāpatir ātmana ukṣavaśau niramimīta /
TS, 2, 1, 6, 5.8 prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati /
TS, 2, 1, 6, 5.9 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 5.4 prajāpatir vai vṛṣṭyā īśe /
TS, 2, 1, 8, 5.5 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 1.1 prajāpatiḥ prajā asṛjata /
TS, 2, 2, 1, 1.3 so 'cāyat prajāpatiḥ /
TS, 2, 2, 8, 5.7 sa prajāpatim upādhāvat /
TS, 2, 2, 8, 6.4 sa prajāpatim punar upādhāvat /
TS, 2, 2, 8, 6.5 sa prajāpatiḥ śakvaryā adhi revatīṃ niramimīta śāntyā apradāhāya /
TS, 2, 2, 11, 5.7 sa indraḥ prajāpatim upādhāvat /
TS, 2, 2, 12, 1.3 prajāpate /
TS, 2, 5, 2, 2.7 sa prajāpatim upādhāvat /
TS, 3, 1, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
TS, 3, 1, 4, 6.2 agnis tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ //
TS, 3, 1, 4, 7.2 vāyus tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 5.1 manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma //
TS, 3, 4, 3, 1.5 sa etam prajāpatir āgneyam aṣṭākapālam apaśyat /
TS, 3, 4, 3, 2.5 yat prajāpatir agner adhi nirakrīṇāt tasmāt prājāpatyā /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 5, 1, 2, 20.1 tam prajāpatir anvavindat //
TS, 5, 1, 2, 46.1 prajāpataye pratiprocyāgniḥ saṃbhṛtya iti āhuḥ //
TS, 5, 1, 2, 47.1 iyaṃ vai prajāpatiḥ //
TS, 5, 1, 2, 50.1 sākṣād eva prajāpataye pratiprocyāgniṃ saṃbharati //
TS, 5, 1, 2, 62.1 ebhyo vā etaṃ lokebhyaḥ prajāpatiḥ samairayat //
TS, 5, 1, 6, 50.1 prajāpatinā yajñamukhena saṃmitām //
TS, 5, 1, 8, 29.1 yajño vai prajāpatiḥ //
TS, 5, 1, 8, 31.1 prajāpatiḥ prajā asṛjata //
TS, 5, 1, 8, 35.1 yad etā āpriyo bhavanti yajño vai prajāpatiḥ //
TS, 5, 1, 8, 38.1 aparimitaḥ prajāpatiḥ //
TS, 5, 1, 8, 39.1 prajāpater āptyai //
TS, 5, 1, 8, 42.1 lomaśaṃ vai nāmaitac chandaḥ prajāpateḥ //
TS, 5, 1, 9, 13.1 pūrṇa iva hi prajāpatiḥ //
TS, 5, 1, 9, 14.1 prajāpater āptyai //
TS, 5, 1, 9, 16.1 nyūnāddhi prajāpatiḥ prajā asṛjata //
TS, 5, 1, 10, 9.1 prajāpatir agnim asṛjata //
TS, 5, 1, 11, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
TS, 5, 2, 1, 1.9 prajāpatir agnim asṛjata /
TS, 5, 2, 6, 49.1 prajāpatināgniś cetavya ity āhuḥ //
TS, 5, 2, 6, 51.1 yad aśvam ākramayati prajāpatinaivāgniṃ cinute //
TS, 5, 2, 7, 2.1 brahmamukhā vai prajāpatiḥ prajā asṛjata //
TS, 5, 2, 8, 7.1 prajāpatinaivāgniṃ cinute //
TS, 5, 2, 8, 34.1 sāhasraḥ prajāpatiḥ //
TS, 5, 2, 8, 35.1 prajāpater āptyai //
TS, 5, 2, 8, 76.1 prajāpatinā yajñamukhena saṃmitam //
TS, 5, 3, 2, 14.1 prajāpatinaivāgniṃ cinute //
TS, 5, 3, 5, 39.1 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 5, 3, 7, 34.0 prajāpatinaivāgniṃ cinute //
TS, 5, 3, 10, 27.0 prajāpatir agnim acinuta //
TS, 5, 3, 12, 1.0 prajāpater akṣy aśvayat //
TS, 5, 3, 12, 6.0 eṣa vai prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate //
TS, 5, 3, 12, 13.0 uttaraṃ vai tat prajāpater akṣy aśvayat //
TS, 5, 4, 2, 31.0 sāhasraḥ prajāpatiḥ prajāpater āptyai //
TS, 5, 4, 2, 31.0 sāhasraḥ prajāpatiḥ prajāpater āptyai //
TS, 5, 4, 7, 17.0 sāhasraḥ prajāpatiḥ //
TS, 5, 4, 7, 18.0 prajāpater āptyai //
TS, 5, 4, 7, 48.0 pūrṇa iva hi prajāpatiḥ //
TS, 5, 4, 7, 49.0 prajāpater āptyai //
TS, 5, 4, 7, 51.0 nyūnāddhi prajāpatiḥ prajā asṛjata //
TS, 5, 5, 1, 17.0 prajāpatir vai hiraṇyagarbhaḥ prajāpater anurūpatvāya //
TS, 5, 5, 1, 17.0 prajāpatir vai hiraṇyagarbhaḥ prajāpater anurūpatvāya //
TS, 5, 5, 1, 27.0 yad vāyavyaṃ kuryāt prajāpater iyāt //
TS, 5, 5, 1, 30.0 yat prājāpatyaḥ puroḍāśo bhavati tena prajāpater naiti //
TS, 5, 5, 2, 1.0 prajāpatiḥ prajāḥ sṛṣṭvā preṇānuprāviśat //
TS, 5, 5, 2, 23.0 prajāpatir agnim acikīṣata //
TS, 5, 5, 2, 31.0 prajāpatis tvā sādayatu //
TS, 5, 5, 2, 35.0 prajāpatis tvā sādayatu //
TS, 5, 5, 2, 38.0 prajāpatir akāmayata prajāyeyeti //
TS, 5, 5, 5, 5.0 prajāpatī rudro varuṇo 'gnir diśām patiḥ //
TS, 5, 5, 5, 28.0 etābhiḥ khalu vai vyāhṛtībhiḥ prajāpatiḥ prājāyata //
TS, 5, 5, 8, 10.0 prajāpatir agnim asṛjata //
TS, 5, 5, 8, 18.0 prajāpater hṛdayenāpipakṣam pratyupatiṣṭhate //
TS, 6, 1, 2, 34.0 prajāpatir yajñam asṛjata //
TS, 6, 1, 2, 73.0 pūrṇa iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 1, 2, 73.0 pūrṇa iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 1, 2, 75.0 nyūnāddhi prajāpatiḥ prajā asṛjata prajānāṃ sṛṣṭyai //
TS, 6, 1, 10, 25.0 tapasas tanūr asi prajāpater varṇa ity āha //
TS, 6, 2, 1, 44.0 prajāpater vā etāni pakṣmāṇi yad aśvavālā aikṣavī tiraścī //
TS, 6, 2, 1, 46.0 prajāpater eva tac cakṣuḥ saṃbharati //
TS, 6, 2, 10, 55.0 saptadaśaḥ prajāpatiḥ prajāpater āptyai //
TS, 6, 2, 10, 55.0 saptadaśaḥ prajāpatiḥ prajāpater āptyai //
TS, 6, 3, 3, 6.7 saptadaśāratnim prajākāmasya saptadaśaḥ prajāpatiḥ prajāpater āptyai /
TS, 6, 3, 3, 6.7 saptadaśāratnim prajākāmasya saptadaśaḥ prajāpatiḥ prajāpater āptyai /
TS, 6, 3, 7, 1.2 saptadaśa sāmidhenīr anvāha saptadaśaḥ prajāpatiḥ prajāpater āptyai /
TS, 6, 3, 7, 1.2 saptadaśa sāmidhenīr anvāha saptadaśaḥ prajāpatiḥ prajāpater āptyai /
TS, 6, 3, 7, 1.4 devā vai sāmidhenīr anūcya yajñaṃ nānvapaśyant sa prajāpatis tūṣṇīm āghāram //
TS, 6, 3, 11, 5.6 prajāpatir yajñam asṛjata sa ājyam //
TS, 6, 4, 1, 1.0 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 6, 4, 10, 38.0 prajāpater akṣy aśvayat //
TS, 6, 4, 10, 46.0 prajāpater eva tac cakṣuḥ saṃbharati //
TS, 6, 4, 11, 26.0 prajāpatir vā eṣa yad āgrayaṇaḥ //
TS, 6, 4, 11, 27.0 yad āgrayaṇaṃ gṛhītvā hiṃkaroti prajāpatir eva tat prajā abhijighrati //
TS, 6, 5, 7, 2.0 prajāpatir vā eṣa yad āgrayaṇaḥ prajānām prajananāya //
TS, 6, 5, 8, 3.0 prajāpatir vā eṣa yad āgrayaṇaḥ //
TS, 6, 5, 8, 53.0 prajāpatir vā eṣa yad udgātā prajānām prajananāya //
TS, 6, 6, 4, 36.0 prajāpatiḥ prajā asṛjata //
TS, 6, 6, 5, 1.0 prajāpatiḥ prajā asṛjata //
TS, 6, 6, 8, 12.0 prajāpatir devebhyo yajñān vyādiśat //
TS, 6, 6, 9, 7.0 eṣā vai prajāpater atimokṣiṇī nāma tanūr yad adābhyaḥ //
TS, 6, 6, 10, 2.0 sa etam prajāpatir aṃśum apaśyat //
TS, 6, 6, 10, 9.0 mana iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 6, 10, 9.0 mana iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 6, 11, 1.0 prajāpatir devebhyo yajñān vyādiśat //
TS, 6, 6, 11, 15.0 sa prajāpatim upādhāvat //
Taittirīyopaniṣad
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 5, 2, 10.9 agnijā asi prajāpate reta ity āha /
TĀ, 5, 3, 4.5 prajāpatinā yajñamukhena saṃmitam /
TĀ, 5, 6, 11.2 rucitād vai prajāpatiḥ prajā asṛjata /
TĀ, 5, 10, 1.1 prajāpatiṃ vai devāḥ śukraṃ payo 'duhran /
TĀ, 5, 10, 2.6 prajāpatim eva tad devān payasānnādyena samardhayanti /
TĀ, 5, 11, 1.1 prajāpatiḥ saṃbhriyamāṇaḥ /
TĀ, 5, 11, 4.9 hriyamāṇaḥ prajāpatiḥ /
TĀ, 5, 11, 6.2 prajāpatir vā eṣa dvādaśadhā vihitaḥ /
TĀ, 5, 11, 6.9 annaṃ prajāpatiḥ /
TĀ, 5, 11, 6.10 prajāpatir vāvaiṣaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 5.0 aṅguṣṭhasyāgniḥ pradeśinyā vāyurmadhyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭhikasyendra ityadhidevatā bhavanti //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 17, 2.0 prajāpate na tvatprajāpatirjayānityupāṃśuyāje prājāpatye //
VaikhGS, 1, 17, 2.0 prajāpate na tvatprajāpatirjayānityupāṃśuyāje prājāpatye //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 3, 2, 4.0 tāṃ prajāpatiḥ striyām ity udakena harate //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Vaitānasūtra
VaitS, 1, 1, 3.2 prajāpate na tvad etāny anya iti yuvā kauśikaḥ /
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 2, 12.1 prajāpate na tvad etāny anya iti prājāpatyam āghāram //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 2, 2, 1.5 ṛgbhiḥ pūtaṃ prajāpatir atharvaṇe 'śvaṃ prathamaṃ nināya /
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 2, 3, 17.1 gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhotīha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ ramayatu prajāpatiḥ /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 4, 1, 12.2 prajāpatiḥ prajābhiḥ saṃvidānas trīṇi jyotīṃṣi dadhate sa ṣoḍaśīti /
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 47.3 parisaṃkhyāya tān sarvāñ śucīn āha prajāpatir iti //
VasDhS, 12, 16.1 paryagnikaraṇaṃ hy etan manur āha prajāpatiḥ //
VasDhS, 14, 16.3 bhojyāṃ prajāpatir mene api duṣkṛtakāriṇaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 8, 10.2 prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates te vṛṣṇo retodhaso retodhām aśīya //
VSM, 8, 10.2 prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates te vṛṣṇo retodhaso retodhām aśīya //
VSM, 8, 17.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipā devo agniḥ /
VSM, 8, 36.2 prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśī //
VSM, 8, 54.2 prajāpatir vāci vyāhṛtāyām /
VSM, 9, 21.7 prajāpateḥ prajā abhūma /
VSM, 9, 34.5 prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣam //
VSM, 10, 20.1 prajāpate na tvad etāny anyo viśvā rūpāṇi pari tā babhūva /
VSM, 11, 66.5 prajāpataye manave svāhā /
VSM, 12, 61.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
VSM, 13, 17.1 prajāpatiṣṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman /
VSM, 13, 24.3 prajāpatiṣṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm /
VSM, 13, 54.10 prajāpatigṛhītayā tvayā prāṇaṃ gṛhṇāmi prajābhyaḥ //
VSM, 13, 55.10 prajāpatigṛhītayā tvayā mano gṛhṇāmi prajābhyaḥ //
VSM, 13, 56.10 prajāpatigṛhītayā tvayā cakṣur gṛhṇāmi prajābhyaḥ //
VSM, 13, 57.10 prajāpatigṛhītayā tvayā śrotraṃ gṛhṇāmi prajābhyaḥ //
VSM, 13, 58.10 prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ /
VSM, 14, 9.1 mūrdhā vayaḥ prajāpatiś chandaḥ /
VSM, 14, 28.1 ekayāstuvata prajā adhīyanta prajāpatir adhipatir āsīt /
VSM, 14, 31.3 trayastriṃśatāstuvata bhūtāny aśāmyan prajāpatiḥ parameṣṭhy adhipatir āsīt /
Vārāhagṛhyasūtra
VārGS, 1, 28.1 prajāpatiḥ prāyacchat /
VārGS, 7, 12.4 prajāpataye tvā paridadānīti //
VārGS, 13, 4.3 prajāpatiryo vasati prajāsu prajās tanvate sumanasyamānāḥ /
VārGS, 14, 12.10 prajāpataye /
VārGS, 16, 1.6 prajāpate tanvaṃ me juṣasva tvaṣṭā vīraiḥ sahasāham indraḥ /
VārGS, 17, 4.0 agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.4 prajāpater bhāgo 'sy ūrjasvān payasvān /
VārŚS, 1, 1, 3, 16.9 prajāpatir ahaṃ tvayā sākṣād ṛdhyāsam iti //
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 2, 3, 31.1 prajāpate na tvad ity uttiṣṭhati //
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 1, 4, 2, 14.1 jātam abhiprāṇiti prajāpates tvā prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇeti //
VārŚS, 1, 4, 4, 46.1 prajāpatiḥ prāyacchad iti trayodaśīm //
VārŚS, 1, 5, 2, 5.2 tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā /
VārŚS, 1, 5, 2, 38.1 prajāpate paśūn me pāhīti gārhapatyam avekṣate //
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
VārŚS, 1, 6, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ /
VārŚS, 1, 7, 5, 4.3 yena tena prajāpataya ījānaḥ saṃnivartayan /
VārŚS, 2, 1, 3, 5.3 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktu /
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 2, 3, 13.5 prajāpater hṛdayam anṛcam apipakṣe //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 14.1 amṛḍaya iti rājanyasyottamāṃ kuryāt prajāpatiḥ parameṣṭhīti vaiśyasya //
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
VārŚS, 3, 2, 2, 17.1 havirdhāne mānasaṃ grahaṃ gṛhṇāti pṛthivyā pātreṇa samudraṃ rasām anupayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
VārŚS, 3, 2, 2, 23.6 eṣa vai hotaḥ prajāpatiḥ saptadaśaḥ //
VārŚS, 3, 2, 2, 24.1 upayathā hotā yeṣāṃ vai hotaḥ prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
VārŚS, 3, 2, 2, 25.2 nāsya yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 2, 29.1 yadi tvādyapatebhyaś ca tvaryati naiṣāṃ yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 2, 31.1 graheṇa pracarya grahaśeṣaṃ prajāpatipītaṃ bhakṣayanti //
VārŚS, 3, 2, 3, 16.1 prajābhyas tvā prajāpataya iti gṛhītvā prajābhyaḥ prajāpataye svāheti tṛtīye //
VārŚS, 3, 2, 3, 16.1 prajābhyas tvā prajāpataya iti gṛhītvā prajābhyaḥ prajāpataye svāheti tṛtīye //
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
VārŚS, 3, 4, 1, 18.1 prajāpataye tvā juṣṭaṃ prokṣāmīti paryāyaiḥ //
VārŚS, 3, 4, 4, 22.1 prajāpataye hayasya chāgasya gomṛgasya candravapānāṃ medasa iti prājāpatyānāṃ saṃpraiṣaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 19, 13.3 bhojyāṃ mene prajāpatir api duṣkṛtakāriṇaḥ /
ĀpDhS, 2, 24, 7.0 athāpi prajāpater vacanam //
ĀpDhS, 2, 24, 12.0 prajāpater ṛṣīṇām iti sargo 'yam //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 8.3 tayānantaṃ kāmam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyāgnim agnau svāhā //
ĀpŚS, 6, 9, 1.6 aṅgārā bhavanti tebhyo 'ṅgārebhyo 'rcir udeti prajāpatāv eva /
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 28, 1.8 jagatī chandas tad gauḥ prajāpatir devatā /
ĀpŚS, 16, 34, 4.12 prajāpatinātmānam āprīṇe rikto ma ātmā /
ĀpŚS, 17, 12, 11.0 apipakṣe prajāpateḥ sāmānṛcaṃ gāyati //
ĀpŚS, 18, 1, 3.1 prajāpatim āpnoti //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 12, 15.1 atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti //
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 4.1 taṃ badhāna devebhyo medhāya prajāpataye tena rādhnuhīti pratyāha //
ĀpŚS, 20, 5, 2.0 prajāpataye tvā juṣṭaṃ prokṣāmīti purastāt pratyaṅ tiṣṭhan //
ĀpŚS, 20, 8, 16.1 prajāpatinā sutyāsv avabhṛthodayanīyānubandhyodavasānīyāsv iti //
ĀpŚS, 20, 19, 3.1 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasām anubrūhi /
ĀpŚS, 20, 19, 3.2 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 20, 19, 9.1 prajāpataye 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasateti saṃpraiṣavat kurvanti //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
ĀpŚS, 20, 20, 9.1 prajāpatiś carati garbhe antaḥ /
ĀpŚS, 20, 20, 9.2 prajāpatiṃ prathamaṃ yajñiyānāṃ devānām agre yajataṃ yajadhvam /
ĀpŚS, 20, 20, 9.5 prajāpate viśvasṛj jīvadhanya idaṃ no deva pratiharya havyam iti ṣaṭ prājāpatyā upariṣṭād abhiṣekasya juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 8.1 agnirindraḥ prajāpatir viśve devā brahmā ityanādeśe //
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 13, 7.2 yatte susīme hṛdaye hitam antaḥ prajāpatau /
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 2, 4, 14.9 ūrjaṃ prajām amṛtaṃ pinvamānaḥ prajāpatir mayi parameṣṭhī dadhātu svāhā /
ĀśvGS, 2, 4, 14.10 prajāpate na tvad etāny anyaḥ //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 4, 5, 11.1 te prajāpatiṃ pratipraśnameyatuḥ /
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 2, 17.2 saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 17.2 saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 2, 1, 2, 6.2 rohiṇyāṃ ha vai prajāpatiḥ prajākāmo 'gnī ādadhe /
ŚBM, 2, 1, 2, 8.2 etad vai prajāpateḥ śiro yan mṛgaśīrṣam /
ŚBM, 2, 1, 2, 9.2 prajāpater vā etaccharīram /
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 4, 11.1 bhūr iti vai prajāpatir imām ajanayata bhuva ity antarikṣaṃ svar iti divam /
ŚBM, 2, 1, 4, 12.1 bhūr iti vai prajāpatir brahmājanayata bhuva iti kṣatraṃ svar iti viśam /
ŚBM, 2, 1, 4, 13.1 bhūr iti vai prajāpatir ātmānam ajanayata bhuva iti prajāṃ svar iti paśūn /
ŚBM, 2, 2, 1, 4.1 yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot /
ŚBM, 2, 2, 2, 3.3 saṃvatsaro yajñaḥ prajāpatiḥ /
ŚBM, 2, 2, 2, 4.3 saṃvatsaro yajñaḥ prajāpatiḥ /
ŚBM, 2, 2, 2, 5.3 saṃvatsaro yajñaḥ prajāpatiḥ /
ŚBM, 2, 2, 4, 1.1 prajāpatir ha vā idam agra eka evāsa /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 6.4 sa prajāpatir vidāṃcakāra svo vai mā mahimāheti /
ŚBM, 2, 2, 4, 7.1 sa hutvā prajāpatiḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 9.2 yat prajāpatir vyacikitsat sa vicikitsañchreyasy adhriyata yaḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 11.1 ta u haita ūcur vayaṃ vai prajāpatim pitaram anusmaḥ /
ŚBM, 2, 2, 4, 16.5 te hāsampādyocuḥ prajāpatim eva pitaram pratyayāma /
ŚBM, 2, 2, 4, 16.7 te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 4, 1, 3, 14.1 tau prajāpatim pratipraśnameyatuḥ /
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 5, 5, 1.1 eṣa vai prajāpatiḥ ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 5, 6.2 etā vai prajāpateḥ pratyakṣatamāṃ yad ajāvayaḥ /
ŚBM, 4, 5, 5, 11.2 prajāpatir vai droṇakalaśaḥ /
ŚBM, 4, 5, 5, 12.4 saṃvatsaraḥ prajāpatiḥ /
ŚBM, 4, 5, 5, 12.5 prajāpatir yajñaḥ /
ŚBM, 4, 5, 5, 13.3 prāṇo hi prajāpatiḥ /
ŚBM, 4, 5, 5, 13.4 prajāpatiṃ hy evedaṃ sarvam anu //
ŚBM, 4, 5, 6, 1.1 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 6, 4.2 prajāpatir vai kaḥ /
ŚBM, 4, 5, 6, 4.4 prajāpatir vai ko nāma /
ŚBM, 4, 5, 7, 1.2 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 7, 2.3 prajāpatiś catustriṃśaḥ /
ŚBM, 4, 5, 7, 2.4 tad enam prajāpatiṃ karoti /
ŚBM, 4, 5, 7, 2.8 etad u tad yan martyaṃ sa eṣa prajāpatiḥ /
ŚBM, 4, 5, 7, 2.9 sarvaṃ vai prajāpatiḥ /
ŚBM, 4, 5, 7, 2.10 tad enam prajāpatiṃ karoti /
ŚBM, 4, 5, 9, 2.5 ātmā vai prajāpatiḥ /
ŚBM, 4, 6, 1, 1.1 prajāpatir vā eṣa yad aṃśuḥ /
ŚBM, 4, 6, 1, 1.3 ātmā hy ayaṃ prajāpatiḥ /
ŚBM, 4, 6, 1, 3.2 prajāpatir vā eṣa /
ŚBM, 4, 6, 1, 4.4 prajāpatir vā atīmāṃl lokāṃś caturthaḥ /
ŚBM, 4, 6, 1, 4.5 tat prajāpatim eva caturthyāpnoti /
ŚBM, 4, 6, 1, 5.6 tad enam prajāpatiṃ karoti //
ŚBM, 4, 6, 1, 7.4 yad vai tūṣṇīṃ juhoti tad evainam prajāpatiṃ karotīti //
ŚBM, 4, 6, 1, 11.3 saṃvatsaraḥ prajāpatiḥ /
ŚBM, 4, 6, 1, 11.4 prajāpatir aṃśuḥ /
ŚBM, 4, 6, 1, 11.5 tad enam prajāpatiṃ karoti //
ŚBM, 4, 6, 1, 12.4 saṃvatsaraḥ prajāpatiḥ /
ŚBM, 4, 6, 1, 12.5 prajāpatir aṃśuḥ /
ŚBM, 4, 6, 1, 12.6 tad enam prajāpatiṃ karoti //
ŚBM, 4, 6, 4, 1.2 prajāpater ha vai prajāḥ sasṛjānasya parvāṇi visasraṃsuḥ /
ŚBM, 4, 6, 4, 2.1 sa saṃhitaiḥ parvabhir idam annādyam abhyuttasthau yad idam prajāpater annādyam /
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 13.2 trayastriṃśadvai devāḥ prajāpatiś catustriṃśas tat prajāpatimujjayati //
ŚBM, 5, 1, 2, 13.2 trayastriṃśadvai devāḥ prajāpatiś catustriṃśas tat prajāpatimujjayati //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 11.2 prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 11.2 prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 22.2 saptadaśāpaḥ saṃbharati saptadaśo vai prajāpatiḥ prajāpatir yajñas tasmātsaptadaśāpaḥ saṃbharati //
ŚBM, 5, 3, 4, 22.2 saptadaśāpaḥ saṃbharati saptadaśo vai prajāpatiḥ prajāpatir yajñas tasmātsaptadaśāpaḥ saṃbharati //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 6.2 ṣaḍupariṣṭāttadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 19.2 saptadaśo vai prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣam āptvātman kurute //
ŚBM, 5, 4, 5, 19.2 saptadaśo vai prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣam āptvātman kurute //
ŚBM, 5, 4, 5, 20.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 20.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 6, 1, 1, 5.1 sa eva puruṣaḥ prajāpatirabhavat /
ŚBM, 6, 1, 1, 5.2 sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 2, 1.1 so 'kāmayata prajāpatiḥ /
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 18.1 sa yaḥ sa prajāpatir vyasraṃsata /
ŚBM, 6, 1, 2, 19.1 sa yaḥ sa saṃvatsaraḥ prajāpatirvyasraṃsata /
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 24.2 ya eva yajuṣmatīr bhūyasīr iṣṭakā vidyāt so 'gniṃ cinuyād bhūya eva tatpitaram prajāpatim bhiṣajyatīti //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 1.1 prajāpatirvā idamagra āsīt /
ŚBM, 6, 1, 3, 9.1 tam prajāpatirabravīt /
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 2, 1, 1.1 prajāpatiragnirūpāṇyabhyadhyāyat /
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 31.2 prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitā āpriyas tābhir māprīṇīhīti //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 2.2 dvayāni vai śyāmasya lomāni śuklāni ca kṛṣṇāni ca dvandvam mithunam prajananaṃ tadasya prājāpatyaṃ rūpaṃ tūparo bhavati tūparo hi prajāpatiḥ //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 10.1 prajāpatiḥ prathamāṃ citimapaśyat /
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 4, 1, 4.2 khanāmīti vā etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 7.1 prajāpatireṣo 'gniḥ /
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 6, 1, 19.1 prajāpataye manave svāheti /
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 2.2 udaṅvai prāṅ tiṣṭhanprajāpatiḥ prajā asṛjat //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 7, 2, 12.2 etad vai tat prajāpatir viṣṇukramair udaṅ prāṅ tiṣṭhan prajā asṛjata /
ŚBM, 6, 7, 4, 1.2 etad vai prajāpatir viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyam akarot /
ŚBM, 6, 7, 4, 3.4 nṛmaṇa ajasram iti prajāpatir vai nṛmaṇāḥ /
ŚBM, 6, 7, 4, 4.6 samudre tvā nṛmaṇā apsv antar iti prajāpatir vai nṛmaṇāḥ /
ŚBM, 6, 7, 4, 4.7 apsu tvā prajāpatir ity etat /
ŚBM, 6, 7, 4, 4.8 nṛcakṣā īdhe divo agna ūdhann iti prajāpatir vai nṛcakṣāḥ /
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 6.2 viṣṇukramair vai prajāpatir antarikṣam asṛjata vātsapreṇa vāyum /
ŚBM, 6, 7, 4, 6.3 viṣṇukramair vai prajāpatir divam asṛjata vātsapreṇādityam /
ŚBM, 6, 7, 4, 6.4 viṣṇukramair vai prajāpatir diśo 'sṛjata vātsapreṇa candramasam /
ŚBM, 6, 7, 4, 6.5 viṣṇukramair vai prajāpatir bhūtam asṛjata vātsapreṇa bhaviṣyat /
ŚBM, 6, 7, 4, 6.6 viṣṇukramair vai prajāpatir vittam asṛjata vātsapreṇāśām /
ŚBM, 6, 7, 4, 6.7 viṣṇukramair vai prajāpatir ahar asṛjata vātsapreṇa rātrim /
ŚBM, 6, 7, 4, 6.8 viṣṇukramair vai prajāpatiḥ pūrvapakṣān asṛjata vātsapreṇāparapakṣān /
ŚBM, 6, 7, 4, 6.9 viṣṇukramair vai prajāpatir ardhamāsān asṛjata vātsapreṇa māsān /
ŚBM, 6, 7, 4, 6.10 viṣṇukramair vai prajāpatir ṛtūn asṛjata vātsapreṇa saṃvatsaram /
ŚBM, 6, 7, 4, 7.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt /
ŚBM, 6, 7, 4, 11.5 etad vā idaṃ sarvam prajāpatiḥ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti /
ŚBM, 6, 8, 1, 4.1 prajāpatir eṣo 'gniḥ /
ŚBM, 6, 8, 1, 4.2 ubhayam v etat prajāpatir yac ca devā yac ca manuṣyāḥ /
ŚBM, 6, 8, 1, 4.5 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān vanīvāhyate /
ŚBM, 6, 8, 1, 14.2 prajāpatir vai bharataḥ /
ŚBM, 10, 1, 1, 1.3 prajāpater visrastasyāgraṃ raso 'gacchat //
ŚBM, 10, 1, 1, 2.1 sa yaḥ sa prajāpatir vyasraṃsata saṃvatsaraḥ saḥ /
ŚBM, 10, 1, 1, 3.1 sa yaḥ sa saṃvatsaraḥ prajāpatir vyasraṃsata ayam eva sa yo 'yam agniś cīyate /
ŚBM, 10, 1, 2, 1.1 prajāpatir imāṃl lokān aipsat /
ŚBM, 10, 1, 3, 1.1 prajāpatiḥ prajā asṛjata /
ŚBM, 10, 1, 3, 2.1 tasya ha prajāpateḥ ardham eva martyam āsīd ardham amṛtam /
ŚBM, 10, 1, 3, 5.1 sa yaḥ sa prajāpatiḥ ayam eva sa yo 'yam agniścīyate /
ŚBM, 10, 1, 3, 7.8 tato vai prajāpatir amṛto 'bhavat /
ŚBM, 10, 1, 4, 1.1 ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 8.5 yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 9.3 rūpam eva tat prajāpatir hiraṇmayam antata ātmano 'kuruta /
ŚBM, 10, 1, 4, 9.5 tasmād āhur hiraṇmayaḥ prajāpatir iti /
ŚBM, 10, 2, 1, 1.1 prajāpatiḥ svargaṃ lokam ajigāṃsat /
ŚBM, 10, 2, 1, 1.2 sarve vai paśavaḥ prajāpatiḥ puruṣo 'śvo gaur avir ajaḥ /
ŚBM, 10, 2, 2, 1.1 yān vai tānt sapta puruṣān ekam puruṣam akurvant sa prajāpatir abhavat /
ŚBM, 10, 2, 2, 4.2 prajāpatir vai suparṇo garutmān /
ŚBM, 10, 2, 2, 4.4 etasya prajāpatir anu dharmam ity etat //
ŚBM, 10, 2, 3, 7.1 te ye ha tathā kurvanti etaṃ ha te pitaram prajāpatiṃ sampadaś cyāvayanti /
ŚBM, 10, 2, 3, 7.3 pitaraṃ hi prajāpatiṃ sampadaś cyāvayanti /
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 3, 18.1 saptavidho vā agre prajāpatir asṛjyata /
ŚBM, 10, 2, 3, 18.4 sa yo 'rvācīnaṃ saptavidhād vidhatta etaṃ ha sa pitaram prajāpatiṃ vicchinatti /
ŚBM, 10, 2, 3, 18.8 sarvam u hīdam prajāpatiḥ /
ŚBM, 10, 2, 3, 18.11 nāhaitaṃ pitaraṃ prajāpatiṃ vicchinatti /
ŚBM, 10, 2, 4, 1.1 saṃvatsaro vai prajāpatiḥ /
ŚBM, 10, 2, 4, 1.3 so 'yaṃ saṃvatsaraḥ prajāpatir akāmayatāgniṃ sarvān kāmān ātmānam abhisaṃcinvīyeti /
ŚBM, 10, 2, 4, 8.1 saptavidho vā agre prajāpatir asṛjyata /
ŚBM, 10, 2, 6, 1.1 saṃvatsaro vai prajāpatir ekaśatavidhaḥ /
ŚBM, 10, 3, 2, 7.2 atichandāś chandaḥ prajāpatir devatā //
ŚBM, 10, 4, 1, 1.1 prajāpatiṃ visrastam yatra devāḥ samaskurvaṃs tam ukhāyāṃ yonau reto bhūtam asiñcan /
ŚBM, 10, 4, 1, 12.1 sa eṣo 'gniḥ prajāpatir eva /
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 16.1 sa eṣa saṃvatsaraḥ prajāpatir agniḥ /
ŚBM, 10, 4, 1, 16.4 atha yad etad antareṇa karma kriyate sa eva saptadaśaḥ prajāpatiḥ /
ŚBM, 10, 4, 1, 17.3 atha ya etad antareṇa prāṇaḥ saṃcarati sa eva saptadaśaḥ prajāpatiḥ //
ŚBM, 10, 4, 1, 19.1 tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 2, 1.1 saṃvatsaro vai prajāpatir agniḥ somo rājā candramāḥ /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 2.2 so 'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yac ca prāṇi yac cāprāṇam ubhayān devamanuṣyān /
ŚBM, 10, 4, 2, 22.1 sa aikṣata prajāpatiḥ trayyāṃ vāva vidyāyāṃ sarvāṇi bhūtāni /
ŚBM, 10, 4, 2, 23.2 etāvatyo harco yāḥ prajāpatisṛṣṭāḥ /
ŚBM, 10, 4, 2, 23.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 10, 4, 2, 24.2 etāvaddhaitayor vedayor yat prajāpatisṛṣṭam /
ŚBM, 10, 4, 2, 24.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 6.2 tān ha prajāpatir uvāca na vai me sarvāṇi rūpāṇy upadhattha /
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 4, 1.1 prajāpatiṃ vai prajāḥ sṛjamānam pāpmā mṛtyur abhiparijaghāna /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 6, 5, 9.13 turaḥ kāvaṣeyaḥ prajāpateḥ /
ŚBM, 10, 6, 5, 9.14 prajāpatir brahmaṇaḥ /
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 4.1 prajāpatiryajñamasṛjata /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 2.0 uttaraṃ vai tatprajāpaterakṣyaśvayat tasmāduttarato'śvasyāvadyanti dakṣiṇato'nyeṣām paśūnām //
ŚBM, 13, 3, 3, 4.0 vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
ŚBM, 13, 8, 3, 3.3 prajāpatau tvā devatāyām upodake loke nidadhāmy asāv iti nāma gṛhṇāti /
ŚBM, 13, 8, 3, 3.5 tad enam prajāpatau devatāyām upodake loke nidadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 15.0 prajāpataye cānūbhayos tūṣṇīm //
ŚāṅkhGS, 1, 11, 4.2 agnaye somāya prajāpataye mitrāya varuṇāyendrāyendrāṇyai /
ŚāṅkhGS, 1, 18, 4.0 prajāpata iti saptamī //
ŚāṅkhGS, 1, 19, 8.2 tathā tad abravīd dhātā tat prajāpatir abravīt //
ŚāṅkhGS, 1, 19, 9.1 prajāpatir vyadadhāt savitā vyakalpayat /
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 26, 2.0 prajāpataye rohiṇyai //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 6, 10.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu sarvabhūtāni tṛpyantv iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 1.0 prajāpatir vai saṃvatsaraḥ //
ŚāṅkhĀ, 1, 1, 13.0 atho prajāpatir vai saṃvatsaraḥ pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 1, 17.0 indra u vai prajāpatiḥ //
ŚāṅkhĀ, 1, 2, 23.0 prajāpatir vai vāmadevaḥ prajāpatāveva tat sarvān kāmān ṛdhnuvanti //
ŚāṅkhĀ, 1, 2, 23.0 prajāpatir vai vāmadevaḥ prajāpatāveva tat sarvān kāmān ṛdhnuvanti //
ŚāṅkhĀ, 1, 7, 20.0 prajāpatiṣṭvārohatu vāyuḥ preṅkhayatviti //
ŚāṅkhĀ, 1, 7, 21.0 prajāpatir vā etad ārohati vāyuḥ preṅkhayati yajjīvam //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 2, 1, 9.0 anirukta u vai prajāpatiḥ //
ŚāṅkhĀ, 2, 1, 12.0 ko vai prajāpatiḥ //
ŚāṅkhĀ, 2, 17, 24.0 prajāpatir viśvakarmā //
ŚāṅkhĀ, 3, 3, 5.0 sa prajāpatilokam //
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 5, 7.0 sa āgacchatīndraprajāpatī dvāragopau //
ŚāṅkhĀ, 4, 9, 2.0 somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ //
ŚāṅkhĀ, 4, 10, 1.2 yat te susīme hṛdayaṃ śritam antaḥ prajāpatau /
ŚāṅkhĀ, 4, 11, 3.2 yena prajāpatiḥ prajāḥ paryagṛhṇāt tad ariṣṭyai tena tvā parigṛhṇāmi asāv iti //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 16, 3.0 prajāpatir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 7, 17, 2.0 saiṣā prajāpatisaṃhitā //
ŚāṅkhĀ, 8, 11, 1.0 prajāpatiḥ prajāḥ sṛṣṭvā vyasraṃsata sa chandobhir ātmānaṃ samadadhat //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
ŚāṅkhĀ, 11, 1, 1.0 prajāpatir vā imaṃ puruṣam udañcata //
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 11, 8, 14.0 prajāpatir iva sthiro vasāny ātichandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 12, 1, 5.2 tan mayi prajāpatir divi divam iva dṛṃhatu //
ŚāṅkhĀ, 12, 2, 3.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 12, 4, 2.1 dhātā vidhātā paramota saṃdṛk prajāpatiḥ parameṣṭhī suvarcāḥ /
ŚāṅkhĀ, 12, 7, 5.1 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 15, 1, 19.0 indraḥ prajāpateḥ //
ŚāṅkhĀ, 15, 1, 20.0 prajāpatir brahmaṇaḥ //
Ṛgveda
ṚV, 4, 53, 2.1 divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ /
ṚV, 9, 5, 9.2 indur indro vṛṣā hariḥ pavamānaḥ prajāpatiḥ //
ṚV, 10, 85, 43.1 ā naḥ prajāṃ janayatu prajāpatir ājarasāya sam anaktv aryamā /
ṚV, 10, 121, 10.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṚV, 10, 169, 4.1 prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 184, 1.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
Ṛgvedakhilāni
ṚVKh, 1, 5, 3.2 punar agniḥ prajāpatir vaiśvānaro hiraṇyayaḥ //
ṚVKh, 3, 15, 13.1 sabhā sam āsāvituś cāvatām ubhe prajāpater duhitārau sacetasau /
ṚVKh, 4, 5, 27.2 brahmā caiva rudraś ca tvaṣṭā caiva prajāpatiḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 1.1 pañcasaṃvatsaramayaṃ yugādhyakṣaṃ prajāpatim /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 7.1 prajāpatir vā imāṃs trīn vedān asṛjata /
ṢB, 1, 6, 20.3 api vā prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṢB, 2, 1, 1.1 prajāpatir akāmayata bahuḥ syāṃ prajāyeyeti /
ṢB, 2, 3, 1.2 te devāḥ prajāpatim upādhāvan //
Aṣṭasāhasrikā
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Buddhacarita
BCar, 8, 78.1 vibhordaśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ /
BCar, 12, 21.2 saputro 'pratibuddhastu prajāpatirihocyate //
Carakasaṃhitā
Ca, Sū., 1, 4.1 brahmaṇā hi yathāproktam āyurvedaṃ prajāpatiḥ /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 25, 23.1 sraṣṭā tvamitasaṅkalpo brahmāpatyaṃ prajāpatiḥ /
Ca, Sū., 25, 24.1 tanneti bhikṣurātreyo na hyapatyaṃ prajāpatiḥ /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 8, 11.2 tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatu ityanayarcā /
Ca, Śār., 8, 39.3 kṣitirjalaṃ viyattejo vāyurviṣṇuḥ prajāpatiḥ /
Ca, Cik., 3, 16.2 paśyan samarthaścopekṣāṃ cakre dakṣaḥ prajāpatiḥ //
Ca, Cik., 3, 17.1 punarmāheśvaraṃ bhāgaṃ dhruvaṃ dakṣaḥ prajāpatiḥ /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 1, 31.1 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ /
MBh, 1, 13, 9.1 āstīkasya pitā hyāsīt prajāpatisamaḥ prabhuḥ /
MBh, 1, 14, 5.1 purā devayuge brahman prajāpatisute śubhe /
MBh, 1, 14, 6.2 prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ /
MBh, 1, 16, 15.16 tasyātha devastat sarvam ācacakṣe prajāpatiḥ /
MBh, 1, 18, 11.12 ityuktvā sṛṣṭikṛd devastaṃ prasādya prajāpatim /
MBh, 1, 20, 10.3 tvaṃ vibhustapanaḥ sūryaḥ parameṣṭhī prajāpatiḥ /
MBh, 1, 27, 5.1 yajataḥ putrakāmasya kaśyapasya prajāpateḥ /
MBh, 1, 27, 16.1 tacchrutvā devarājasya kaśyapo 'tha prajāpatiḥ /
MBh, 1, 27, 17.2 tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ //
MBh, 1, 27, 21.2 pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim //
MBh, 1, 27, 22.1 indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate /
MBh, 1, 27, 30.1 śatakratum athovāca prīyamāṇaḥ prajāpatiḥ /
MBh, 1, 32, 20.2 yathāha devo varadaḥ prajāpatir mahīpatir bhūtapatir jagatpatiḥ /
MBh, 1, 32, 20.3 tathā mahīṃ dhārayitāsmi niścalāṃ prayaccha tāṃ me śirasi prajāpate //
MBh, 1, 45, 8.3 samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat //
MBh, 1, 49, 10.2 bhrātaraṃ me puraskṛtya prajāpatim upāgaman //
MBh, 1, 50, 1.2 somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge /
MBh, 1, 58, 43.2 prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ //
MBh, 1, 58, 50.3 prajāpatipatir devaḥ suranātho mahābalaḥ /
MBh, 1, 60, 11.2 putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ //
MBh, 1, 60, 16.1 pitāmaho munir devastasya putraḥ prajāpatiḥ /
MBh, 1, 67, 14.24 vinānyauṣadhakāminyaḥ prajāpatir athābravīt /
MBh, 1, 70, 1.2 prajāpatestu dakṣasya manor vaivasvatasya ca /
MBh, 1, 70, 7.2 prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya //
MBh, 1, 71, 1.2 yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ /
MBh, 1, 84, 15.1 tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam /
MBh, 1, 90, 3.1 etām eva kathāṃ divyām ā prajāpatito manoḥ /
MBh, 1, 114, 42.2 dakṣaḥ prajāpatiścaiva gandharvāpsarasastathā //
MBh, 1, 124, 2.3 trayāṇām iva lokānāṃ prajāpatim iva sthitam //
MBh, 1, 151, 25.101 ko hi jānāti lokeṣu prajāpatividhiṃ śubham /
MBh, 1, 189, 3.2 praṇetāraṃ bhuvanasya prajāpatiṃ samājagmustatra devāstathānye //
MBh, 1, 214, 8.2 bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ //
MBh, 1, 216, 10.2 prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva //
MBh, 2, 1, 9.5 tato vicintya manasā lokanāthaḥ prajāpatiḥ //
MBh, 2, 11, 29.8 etāścānyāśca vai devya upatasthuḥ prajāpatim //
MBh, 2, 11, 30.10 ta ete pitaraḥ sarve prajāpatim upasthitāḥ /
MBh, 2, 17, 6.1 tasya nāmākarot tatra prajāpatisamaḥ pitā /
MBh, 2, 49, 14.1 upāgṛhṇād yam indrāya purākalpe prajāpatiḥ /
MBh, 3, 13, 9.2 prajāpatipater viṣṇor lokanāthasya dhīmataḥ //
MBh, 3, 13, 43.1 pūrve prajānisarge tvām āhur ekaṃ prajāpatim /
MBh, 3, 33, 1.3 īśvaraṃ kuta evāham avamaṃsye prajāpatim //
MBh, 3, 82, 117.2 manoḥ prajāpater lokān āpnoti bharatarṣabha //
MBh, 3, 83, 46.1 ṛṣayas tatra devāśca varuṇo 'gniḥ prajāpatiḥ /
MBh, 3, 83, 68.2 hariś ca bhagavān āste prajāpatipuraskṛtaḥ //
MBh, 3, 83, 72.2 tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ //
MBh, 3, 83, 73.2 prajāpatim upāsante ṛṣayaśca mahāvratāḥ /
MBh, 3, 87, 14.1 apyatra saṃstavārthāya prajāpatir atho jagau /
MBh, 3, 93, 7.1 tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ /
MBh, 3, 110, 11.3 amoghavīryasya sataḥ prajāpatisamadyuteḥ //
MBh, 3, 121, 2.1 iha devaiḥ sahendrair hi prajāpatibhir eva ca /
MBh, 3, 129, 1.2 asmin kila svayaṃ rājanniṣṭavān vai prajāpatiḥ /
MBh, 3, 129, 22.1 vedī prajāpater eṣā samantāt pañcayojanā /
MBh, 3, 160, 13.1 yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ /
MBh, 3, 181, 11.2 sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ //
MBh, 3, 183, 12.3 atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ //
MBh, 3, 183, 13.2 ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ /
MBh, 3, 183, 23.1 prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 3, 185, 2.3 babhūva naraśārdūla prajāpatisamadyutiḥ //
MBh, 3, 185, 48.2 ahaṃ prajāpatir brahmā matparaṃ nādhigamyate /
MBh, 3, 187, 6.1 ahaṃ śivaś ca somaśca kaśyapaśca prajāpatiḥ /
MBh, 3, 187, 53.2 śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ //
MBh, 3, 209, 8.1 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ /
MBh, 3, 211, 18.2 karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ //
MBh, 3, 213, 16.2 ahaṃ prajāpateḥ kanyā devaseneti viśrutā /
MBh, 3, 213, 17.2 āgacchāveha ratyartham anujñāpya prajāpatim //
MBh, 3, 220, 8.1 tato brahmā mahāsenaṃ prajāpatir athābravīt /
MBh, 3, 258, 11.1 pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ /
MBh, 3, 265, 22.1 prajāpatisamo vipro brahmayoniḥ pitā tava /
MBh, 4, 8, 14.2 indrāṇī vāruṇī vā tvaṃ tvaṣṭur dhātuḥ prajāpateḥ /
MBh, 4, 38, 40.1 tato 'nantaram evātha prajāpatir adhārayat /
MBh, 4, 51, 11.1 agner īśasya somasya varuṇasya prajāpateḥ /
MBh, 4, 56, 10.2 pragāḍhaṃ tumulaṃ citram atividdhaṃ prajāpateḥ //
MBh, 5, 9, 3.1 tvaṣṭā prajāpatir hyāsīd devaśreṣṭho mahātapāḥ /
MBh, 5, 9, 40.1 tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam /
MBh, 5, 47, 57.2 prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ //
MBh, 5, 76, 7.2 surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ //
MBh, 5, 111, 8.2 imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ //
MBh, 5, 126, 40.1 api cāpyavadad rājan parameṣṭhī prajāpatiḥ /
MBh, 5, 126, 44.1 iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ /
MBh, 5, 146, 22.3 prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā //
MBh, 5, 147, 3.1 somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ /
MBh, 5, 154, 3.1 prajāpatim ivaudārye tejasā bhāskaropamam /
MBh, 6, 7, 19.1 saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ /
MBh, 6, 13, 5.2 prajāpatim upāsīnaḥ prajānāṃ vidadhe sukham //
MBh, 6, 13, 24.2 tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ //
MBh, 6, 13, 29.1 īśvaro daṇḍam udyamya svayam eva prajāpatiḥ /
MBh, 6, 15, 35.1 sarvalokeśvarasyeva parameṣṭhiprajāpateḥ /
MBh, 6, BhaGī 3, 10.1 sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ /
MBh, 6, BhaGī 11, 39.1 vāyuryamo 'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca /
MBh, 6, 61, 38.1 madhye teṣāṃ samāsīnaḥ prajāpatir apaśyata /
MBh, 6, 61, 53.1 prajāpatipate deva padmanābha mahābala /
MBh, 6, 64, 5.1 pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim /
MBh, 6, 115, 28.2 upatasthur mahātmānaṃ prajāpatim ivāmarāḥ //
MBh, 6, 116, 38.2 aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ /
MBh, 8, 24, 19.2 ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ //
MBh, 8, 24, 45.2 prajāpatimakhaghnāya prajāpatibhir īḍyase //
MBh, 8, 24, 45.2 prajāpatimakhaghnāya prajāpatibhir īḍyase //
MBh, 8, 24, 124.2 kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ //
MBh, 8, 30, 44.2 tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ //
MBh, 8, 63, 46.1 brahmā brahmarṣibhiḥ sārdhaṃ prajāpatibhir eva ca /
MBh, 8, 63, 47.1 dṛṣṭvā prajāpatiṃ devāḥ svayaṃbhuvam upāgaman /
MBh, 9, 34, 45.1 tā gatvā pitaraṃ prāhuḥ prajāpatim atandritāḥ /
MBh, 9, 34, 66.1 evam uktastadā cintya prāha vākyaṃ prajāpatiḥ /
MBh, 9, 34, 72.1 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ /
MBh, 9, 35, 8.1 sarve prajāpatisamāḥ prajāvantastathaiva ca /
MBh, 9, 50, 31.2 prajāpatisutenātha bhṛguṇā lokabhāvanaḥ //
MBh, 9, 52, 1.2 prajāpater uttaravedir ucyate sanātanā rāma samantapañcakam /
MBh, 9, 52, 20.2 etat kurukṣetrasamantapañcakaṃ prajāpater uttaravedir ucyate //
MBh, 9, 54, 5.2 prathitottaravedī sā devaloke prajāpateḥ //
MBh, 10, 3, 18.1 prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca /
MBh, 10, 17, 15.1 sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn /
MBh, 10, 17, 16.1 tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim /
MBh, 11, 23, 32.2 anapetāni vai śūrād yathaivādau prajāpateḥ //
MBh, 12, 12, 19.1 asṛjaddhi prajā rājan prajāpatir akalmaṣaḥ /
MBh, 12, 29, 38.1 nodyantāraṃ dhuraṃ tasya kaṃcinmene prajāpatiḥ /
MBh, 12, 37, 3.3 siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ //
MBh, 12, 37, 4.2 dharmaṃ papracchur āsīnam ādikāle prajāpatim //
MBh, 12, 37, 5.2 kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate //
MBh, 12, 47, 11.2 yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim //
MBh, 12, 47, 21.2 atibuddhīndriyātmānaṃ taṃ prapadye prajāpatim //
MBh, 12, 53, 3.2 astuvan viśvakarmāṇaṃ vāsudevaṃ prajāpatim //
MBh, 12, 59, 93.1 atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim /
MBh, 12, 59, 97.1 prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ /
MBh, 12, 60, 23.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
MBh, 12, 60, 27.2 prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat //
MBh, 12, 65, 30.1 prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat /
MBh, 12, 92, 5.2 śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ //
MBh, 12, 121, 40.1 īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ /
MBh, 12, 121, 55.1 brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ /
MBh, 12, 122, 17.1 sa kṣupo nāma sambhūtaḥ prajāpatir ariṃdama /
MBh, 12, 122, 43.1 agner jāgarti varuṇo varuṇācca prajāpatiḥ /
MBh, 12, 122, 43.2 prajāpatestato dharmo jāgarti vinayātmakaḥ //
MBh, 12, 122, 51.2 īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ //
MBh, 12, 137, 99.2 sapta rājño guṇān etānmanur āha prajāpatiḥ //
MBh, 12, 155, 2.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 12, 175, 34.2 brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ //
MBh, 12, 180, 30.2 sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye //
MBh, 12, 181, 1.2 asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ /
MBh, 12, 183, 15.2 pumān prajāpatistatra śukraṃ tejomayaṃ viduḥ //
MBh, 12, 184, 13.2 apatyotpādanena prajāpatir iti //
MBh, 12, 185, 18.1 iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā /
MBh, 12, 193, 12.2 nāgāḥ siddhāśca munayo devadevaḥ prajāpatiḥ /
MBh, 12, 194, 2.3 manoḥ prajāpater vādaṃ maharṣeśca bṛhaspateḥ //
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 200, 19.2 so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ //
MBh, 12, 200, 20.2 prajāpater duhitarastāsāṃ jyeṣṭhābhavad ditiḥ //
MBh, 12, 200, 22.2 dadau dharmāya dharmajño dakṣa eva prajāpatiḥ //
MBh, 12, 201, 5.2 ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn //
MBh, 12, 201, 7.1 daśānāṃ tanayastveko dakṣo nāma prajāpatiḥ /
MBh, 12, 201, 12.2 putrāṇāṃ na ca te kaṃcid icchantyanyaṃ prajāpatim //
MBh, 12, 201, 13.2 sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpateḥ //
MBh, 12, 201, 17.2 mārtāṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ //
MBh, 12, 201, 20.1 eta evaṃvidhā devā manor eva prajāpateḥ /
MBh, 12, 210, 4.1 pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt /
MBh, 12, 211, 9.1 yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim /
MBh, 12, 217, 52.1 āhuścainaṃ kecid agniṃ kecid āhuḥ prajāpatim /
MBh, 12, 224, 44.2 ādikartā mahābhūtaṃ tam evāhuḥ prajāpatim //
MBh, 12, 226, 27.2 vasiṣṭho jīvayāmāsa prajāpatir iva prajāḥ //
MBh, 12, 228, 22.1 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ /
MBh, 12, 249, 3.1 prajāpatir uvāca /
MBh, 12, 254, 46.2 gāṃ mātaraṃ cāpyavadhīr vṛṣabhaṃ ca prajāpatim /
MBh, 12, 256, 10.1 prajāpatistān uvāca viṣamaṃ kṛtam ityuta /
MBh, 12, 260, 21.1 etāni saha yajñena prajāpatir akalpayat /
MBh, 12, 260, 21.2 tena prajāpatir devān yajñenāyajata prabhuḥ //
MBh, 12, 274, 18.1 kasyacit tvatha kālasya dakṣo nāma prajāpatiḥ /
MBh, 12, 284, 15.1 prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ /
MBh, 12, 285, 5.2 sṛjataḥ prajāpater lokān iti dharmavido viduḥ //
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 289, 24.2 prajāpatīn ṛṣīn devānmahābhūtāni ceśvarāḥ //
MBh, 12, 290, 28.1 prajāpatīn ṛṣīṃścaiva mārgāṃśca subahūn varān /
MBh, 12, 291, 20.2 ahaṃkāraṃ mahātejāḥ prajāpatim ahaṃkṛtam //
MBh, 12, 299, 4.2 saṃdadhe 'rdhaṃ mahīṃ kṛtsnāṃ divam ardhaṃ prajāpatiḥ //
MBh, 12, 300, 12.1 mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ /
MBh, 12, 300, 13.1 tam apyanupamātmānaṃ viśvaṃ śaṃbhuḥ prajāpatiḥ /
MBh, 12, 301, 3.2 adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ //
MBh, 12, 305, 3.2 pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim //
MBh, 12, 309, 60.1 prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ /
MBh, 12, 315, 51.2 dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ //
MBh, 12, 321, 35.1 ekaviṃśatir utpannāste prajāpatayaḥ smṛtāḥ /
MBh, 12, 323, 6.1 prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ /
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 326, 50.1 sarvān prajāpatīn paśya paśya sapta ṛṣīn api /
MBh, 12, 326, 79.2 prāpsyato vānaratvaṃ hi prajāpatisutāvṛṣī //
MBh, 12, 328, 2.1 vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ /
MBh, 12, 330, 24.2 tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ //
MBh, 12, 330, 29.2 sa prajāpatir evāhaṃ cetanāt sarvalokakṛt //
MBh, 12, 336, 37.2 sanatkumārād api ca vīraṇo vai prajāpatiḥ /
MBh, 12, 338, 13.2 utthāpayāmāsa tadā prabhur ekaḥ prajāpatiḥ //
MBh, 13, 2, 5.1 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ /
MBh, 13, 7, 25.1 yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ /
MBh, 13, 15, 27.2 saprajāpatiśakrāntaṃ jaganmām abhyudaikṣata //
MBh, 13, 16, 47.1 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ /
MBh, 13, 17, 57.2 prajāpatir diśābāhur vibhāgaḥ sarvatomukhaḥ //
MBh, 13, 20, 67.2 doṣāṃśca mandānmandāsu prajāpatir abhāṣata //
MBh, 13, 21, 12.3 prajāpatimataṃ hyetan na strī svātantryam arhati //
MBh, 13, 40, 8.2 asādhvyastu samutpannā kṛtyā sargāt prajāpateḥ //
MBh, 13, 40, 12.2 durvāgbhāvaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ //
MBh, 13, 44, 16.2 ato 'nyathā vartamānā bhaved vācyā prajāpateḥ //
MBh, 13, 48, 3.3 asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ //
MBh, 13, 62, 31.1 annaṃ hyamṛtam ityāha purākalpe prajāpatiḥ /
MBh, 13, 62, 37.2 vāyur ādityatastāṃśca rasān devaḥ prajāpatiḥ //
MBh, 13, 66, 6.2 annadānam atastasmācchreṣṭham āha prajāpatiḥ //
MBh, 13, 76, 16.2 prajāpatir balādhānam amṛtaṃ prāpibat tadā //
MBh, 13, 76, 23.1 atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata /
MBh, 13, 76, 27.1 vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ /
MBh, 13, 78, 23.2 dattvā prajāpater lokān viśokaḥ pratipadyate //
MBh, 13, 83, 24.1 sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ /
MBh, 13, 83, 39.2 prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai //
MBh, 13, 84, 49.1 imān devagaṇāṃstāta prajāpatigaṇāṃstathā /
MBh, 13, 84, 79.2 yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ //
MBh, 13, 85, 42.2 prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ //
MBh, 13, 85, 54.1 agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ /
MBh, 13, 101, 2.3 manoḥ prajāpater vādaṃ suvarṇasya ca bhārata //
MBh, 13, 135, 21.1 īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ /
MBh, 13, 135, 34.2 hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ //
MBh, 13, 138, 15.1 tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ /
MBh, 13, 143, 32.2 prajāpatir devamātāditiśca sarve kṛṣṇād ṛṣayaścaiva sapta //
MBh, 13, 145, 5.1 prajāpatistat sasṛje tapaso 'nte mahātapāḥ /
MBh, 13, 145, 11.1 prajāpateśca dakṣasya yajato vitate kratau /
MBh, 13, 145, 32.2 saprajāpatayaḥ sarve tasminmumuhur īśvare //
MBh, 13, 151, 49.2 ailo nalaśca rājarṣir manuścaiva prajāpatiḥ //
MBh, 14, 5, 3.2 asurāścaiva devāśca dakṣasyāsan prajāpateḥ /
MBh, 14, 9, 18.1 tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ /
MBh, 14, 9, 23.1 uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ /
MBh, 14, 18, 27.1 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ /
MBh, 14, 21, 14.3 prajāpatim upādhāvat prasīda bhagavann iti //
MBh, 14, 23, 6.1 te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim /
MBh, 14, 23, 22.1 tatastān abravīd brahmā samavetān prajāpatiḥ /
MBh, 14, 26, 6.2 prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam //
MBh, 14, 26, 7.1 devarṣayaśca nāgāśca asurāśca prajāpatim /
MBh, 14, 35, 24.1 brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ /
MBh, 14, 35, 31.1 jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ /
MBh, 14, 41, 2.2 tejasaścetanā dhātuḥ prajāsargaḥ prajāpatiḥ //
MBh, 14, 42, 35.2 adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ //
MBh, 14, 42, 60.2 sa vai viṣṇuśca mitraśca varuṇo 'gniḥ prajāpatiḥ //
MBh, 14, 43, 10.3 eṣa bhūtādikaḥ sargaḥ prajānāṃ ca prajāpatiḥ //
MBh, 14, 43, 12.2 īśvaraṃ taṃ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ //
MBh, 14, 44, 5.1 sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ /
MBh, 14, 44, 11.1 ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ /
MBh, 14, 50, 13.2 bhūtebhyaścāpi pañcabhyo mukto gacchet prajāpatim //
MBh, 14, 50, 14.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 14, 50, 21.2 ahaṃkārasamāyuktāste sakāśe prajāpateḥ //
MBh, 14, 70, 21.3 tvaṃ hi yajño 'kṣaraḥ sarvastvaṃ dharmastvaṃ prajāpatiḥ //
MBh, 14, 72, 5.2 vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare //
MBh, 14, 90, 30.2 śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ //
MBh, 15, 13, 6.2 uvāca kāle kālajñā prajāpatisamaṃ patim //
MBh, 15, 26, 6.1 purā prajāpatisamo rājāsīd akutobhayaḥ /
Manusmṛti
ManuS, 2, 76.1 akāraṃ cāpy ukāraṃ ca makāraṃ ca prajāpatiḥ /
ManuS, 2, 77.2 tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //
ManuS, 2, 84.2 akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ //
ManuS, 2, 226.1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
ManuS, 3, 86.1 kuhvai caivānumatyai ca prajāpataya eva ca /
ManuS, 4, 225.1 tān prajāpatir āhetya mā kṛdhvaṃ viṣamaṃ samam /
ManuS, 4, 248.2 mene prajāpatir grāhyām api duṣkṛtakarmaṇaḥ //
ManuS, 5, 28.1 prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat /
ManuS, 5, 152.1 maṅgalārthaṃ svastyayanaṃ yajñaś cāsāṃ prajāpateḥ /
ManuS, 9, 16.1 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
ManuS, 9, 45.2 evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam //
ManuS, 9, 127.2 vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ //
ManuS, 9, 324.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
ManuS, 11, 244.1 prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ /
ManuS, 12, 121.2 vācy agniṃ mitram utsarge prajane ca prajāpatim //
ManuS, 12, 123.1 etam eke vadanty agniṃ manum anye prajāpatim /
Rāmāyaṇa
Rām, Bā, 5, 1.2 prajāpatim upādāya nṛpāṇāṃ jayaśālinām //
Rām, Bā, 20, 14.1 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ /
Rām, Bā, 25, 18.1 prajāpater bhṛśāśvasya putrān satyaparākramān /
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 59, 20.1 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ /
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Bā, 71, 12.2 vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ //
Rām, Bā, 71, 24.2 lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ //
Rām, Ay, 31, 21.2 lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ //
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 102, 5.2 sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ār, 13, 6.1 pūrvakāle mahābāho ye prajāpatayo 'bhavan /
Rām, Ār, 13, 10.1 prajāpates tu dakṣasya babhūvur iti naḥ śrutam /
Rām, Su, 21, 6.1 prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ /
Rām, Su, 21, 6.1 prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ /
Rām, Su, 21, 7.2 nāmnā sa viśravā nāma prajāpatisamaprabhaḥ //
Rām, Yu, 49, 19.2 kumbhakarṇasya daurātmyaṃ śaśaṃsuste prajāpateḥ /
Rām, Yu, 49, 22.1 kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ /
Rām, Yu, 49, 25.1 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate /
Rām, Yu, 55, 42.1 prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ /
Rām, Yu, 61, 14.2 prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam //
Rām, Yu, 105, 6.1 ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ /
Rām, Yu, 105, 25.2 sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ //
Rām, Utt, 2, 4.1 purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ /
Rām, Utt, 2, 5.2 prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ //
Rām, Utt, 3, 21.2 nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ //
Rām, Utt, 4, 9.1 prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ /
Rām, Utt, 4, 11.1 prajāpatistu tānyāha sattvāni prahasann iva /
Rām, Utt, 9, 8.1 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam /
Rām, Utt, 10, 23.1 evam uktvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ /
Rām, Utt, 10, 29.1 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha /
Rām, Utt, 10, 31.2 prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan //
Rām, Utt, 10, 37.1 prajāpatistu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm /
Rām, Utt, 10, 38.1 tathetyuktvā praviṣṭā sā prajāpatir athābravīt /
Rām, Utt, 11, 13.2 bhārye paramarūpiṇyau kaśyapasya prajāpateḥ //
Rām, Utt, 22, 15.2 prajāpatiṃ puraskṛtya dadṛśustad raṇājiram //
Rām, Utt, 26, 46.1 prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ /
Rām, Utt, 27, 8.2 tacca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ //
Rām, Utt, 30, 1.2 prajāpatiṃ puraskṛtya gatā laṅkāṃ surāstadā //
Rām, Utt, 30, 2.2 abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ //
Rām, Utt, 30, 14.1 evam astviti taṃ prāha vākyaṃ devaḥ prajāpatiḥ /
Rām, Utt, 30, 16.1 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ /
Rām, Utt, 35, 52.2 prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ //
Rām, Utt, 35, 57.1 etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ /
Rām, Utt, 35, 64.1 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ /
Rām, Utt, 74, 10.1 mahīpālāśca sarve tvāṃ prajāpatim ivāmarāḥ /
Rām, Utt, 78, 3.1 śrūyate hi purā saumya kardamasya prajāpateḥ /
Rām, Utt, 78, 18.2 prajāpatisutaṃ vākyam uvāca varadaḥ svayam //
Rām, Utt, 80, 2.2 kathayāmāsa dharmātmā prajāpatisutasya vai //
Rām, Utt, 80, 9.2 prajāpatisutaḥ śrīmāñśayane pratyabudhyata //
Rām, Utt, 81, 3.2 rāmaḥ punar uvācemāṃ prajāpatisute kathām //
Rām, Utt, 81, 22.2 pratiṣṭhāna ilo rājā prajāpatisuto balī //
Śvetāśvataropaniṣad
ŚvetU, 4, 2.2 tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ //
Agnipurāṇa
AgniPur, 17, 12.1 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭumicchan prajāpatiḥ /
AgniPur, 18, 21.2 prācīnabarhir bhagavān mahānāsītprajāpatiḥ //
AgniPur, 18, 24.1 prajāpatitvaṃ samprāpya tuṣṭā viṣṇoś ca nirgatāḥ /
AgniPur, 18, 25.2 upagamyābravīdetān rājā somaḥ prajāpatīn //
AgniPur, 19, 24.2 prajāpatīnāṃ dakṣo 'tha prahlādo dānavādhipaḥ //
Amarakośa
AKośa, 1, 17.2 sraṣṭā prajāpatirvedhā vidhātā viśvasṛg vidhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 3.1 brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat /
AHS, Nidānasthāna, 15, 2.1 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 26.2 nanu durvārarāgāndhaḥ sutāṃ yāti prajāpatiḥ //
BKŚS, 17, 78.2 prajāpatiś ca durlagnaḥ sarvathā śivam astv iti //
BKŚS, 20, 403.1 tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam /
BKŚS, 22, 145.2 dṛṣṭvā dhutakaraiḥ paurair adhikṣiptaḥ prajāpatiḥ //
Daśakumāracarita
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
Harivaṃśa
HV, 1, 13.2 teṣāṃ pūrvavisṛṣṭiṃ ca vicitrām ā prajāpateḥ //
HV, 1, 28.2 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatim //
HV, 1, 36.2 āpavasya prajāsargaṃ sṛjato hi prajāpateḥ //
HV, 2, 1.2 sa sṛṣṭāsu prajāsv evam āpavo vai prajāpatiḥ /
HV, 2, 6.1 kāmyā nāma mahābāho kardamasya prajāpateḥ /
HV, 2, 7.1 uttānapādaṃ jagrāha putram atriḥ prajāpatiḥ /
HV, 2, 9.2 uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ //
HV, 2, 11.2 acalam caiva purataḥ saptarṣīṇāṃ prajāpatiḥ //
HV, 2, 16.1 prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ /
HV, 2, 16.3 kanyāyāṃ bharataśreṣṭha vairājasya prajāpateḥ //
HV, 2, 29.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
HV, 2, 42.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
HV, 2, 45.1 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ /
HV, 3, 4.2 tataḥ saṃcintya tu punaḥ prajāhetoḥ prajāpatiḥ //
HV, 3, 5.2 asiknīm āvahat patnīṃ vīraṇasya prajāpateḥ /
HV, 3, 6.2 asiknyāṃ janayāmāsa dakṣa eva prajāpatiḥ //
HV, 3, 14.3 prajāpater dvijaśreṣṭha śrotum icchāmi tattvataḥ //
HV, 3, 23.1 tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ /
HV, 3, 39.2 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ //
HV, 3, 110.2 nikāyeṣu nikāyeṣu hariḥ prādāt prajāpatīn /
HV, 3, 111.1 sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ /
HV, 4, 4.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
HV, 4, 11.1 pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ /
HV, 4, 12.1 dakṣiṇasyāṃ mahātmānaṃ kardamasya prajāpateḥ /
HV, 4, 14.1 tathā hiraṇyalomānaṃ parjanyasya prajāpateḥ /
HV, 5, 1.3 atrivaṃśasamutpannas tv aṅgo nāma prajāpatiḥ //
HV, 5, 2.2 jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ //
HV, 5, 5.1 niḥsvādhyāyavaṣaṭkārāḥ prajās tasmin prajāpatau /
HV, 5, 6.1 na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ /
HV, 5, 10.1 nidhane hi prasūtas tvaṃ prajāpatir asaṃśayam /
HV, 7, 39.2 eko vaivasvatas teṣāṃ catvāraś ca prajāpateḥ /
HV, 7, 41.1 ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ /
HV, 8, 6.2 ādityo janayāmāsa kanyāṃ dvau ca prajāpatī //
HV, 8, 7.1 manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ /
HV, 8, 39.2 mārtaṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ //
HV, 8, 43.1 manuḥ prajāpatis tv āsīt sāvarṇaḥ sa tapodhanaḥ /
HV, 9, 3.1 akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ /
HV, 10, 48.2 tam ādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim /
HV, 13, 7.2 amūrtayaḥ pitṛgaṇās te vai putrāḥ prajāpateḥ //
HV, 13, 43.1 ete putrā mahātmānaḥ pulastyasya prajāpateḥ /
HV, 13, 51.1 sukālā nāma pitaro vasiṣṭhasya prajāpateḥ /
HV, 13, 58.1 susvadhā nāma pitaraḥ kardamasya prajāpateḥ /
HV, 13, 64.2 pravartayati śrāddhāni naṣṭe dharme prajāpatiḥ //
HV, 20, 43.1 taṃ mūrdhny upāghrāya tadā somo dhātā prajāpatiḥ /
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kumārasaṃbhava
KumSaṃ, 1, 17.2 prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat //
KumSaṃ, 4, 41.1 abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ /
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
Kūrmapurāṇa
KūPur, 1, 2, 35.2 sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
KūPur, 1, 4, 47.3 prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ //
KūPur, 1, 4, 58.1 pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
KūPur, 1, 6, 7.2 anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ //
KūPur, 1, 6, 23.2 mumoca rūpaṃ manasā dhārayitvā prajāpatiḥ //
KūPur, 1, 7, 19.3 ṛbhuṃ sanatkumāraṃ ca pūrvameva prajāpatiḥ //
KūPur, 1, 7, 21.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ /
KūPur, 1, 7, 39.1 yuktātmanastamomātrā udriktābhūt prajāpateḥ /
KūPur, 1, 7, 48.1 tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
KūPur, 1, 7, 58.2 brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ //
KūPur, 1, 8, 12.1 prajāpatirathākūtiṃ mānaso jagṛhe ruciḥ /
KūPur, 1, 10, 21.2 jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ //
KūPur, 1, 10, 85.2 nārāyaṇākhyo bhagavān yathāpūrvaṃ prajāpatiḥ //
KūPur, 1, 11, 9.2 sāpi tasya niyogena prādurāsīt prajāpateḥ //
KūPur, 1, 11, 11.1 prajāpatiṃ vinindyaiṣā kālena parameśvarī /
KūPur, 1, 12, 6.1 kṣamā tu suṣuve putrān pulahasya prajāpateḥ /
KūPur, 1, 13, 6.3 prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ //
KūPur, 1, 13, 7.2 kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ //
KūPur, 1, 13, 53.1 daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ /
KūPur, 1, 14, 49.1 dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim /
KūPur, 1, 14, 52.1 evamuktā gaṇeśena prajāpatipuraḥsarāḥ /
KūPur, 1, 14, 92.1 upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ /
KūPur, 1, 15, 3.1 asiknyāṃ janayāmāsa vīraṇasya prajāpateḥ /
KūPur, 1, 15, 4.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ //
KūPur, 1, 15, 14.3 viśvakarmā prabhāsasya śilpakartā prajāpatiḥ //
KūPur, 1, 15, 194.2 prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ //
KūPur, 1, 18, 16.2 marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ //
KūPur, 1, 19, 28.1 so 'tīva dhārmiko rājā kardamasya prajāpateḥ /
KūPur, 1, 19, 40.2 yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ /
KūPur, 1, 19, 42.2 sahasranayano devaḥ sākṣī sa tu prajāpatiḥ /
KūPur, 1, 21, 46.2 sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ //
KūPur, 1, 34, 20.1 etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
KūPur, 1, 35, 10.3 hariśca bhagavānāste prajāpatipuraskṛtaḥ //
KūPur, 1, 38, 6.2 putrastasyābhavan putrāḥ prajāpatisamā daśa //
KūPur, 1, 38, 13.2 puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ //
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 1, 39, 43.1 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ /
KūPur, 1, 40, 24.1 ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ /
KūPur, 1, 40, 26.1 sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ /
KūPur, 1, 44, 3.1 tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim /
KūPur, 1, 49, 27.2 ruceḥ prajāpater yajñas tadaṃśenābhavad dvijāḥ //
KūPur, 1, 50, 2.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
KūPur, 2, 6, 40.2 ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpate //
KūPur, 2, 7, 11.1 prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām /
KūPur, 2, 8, 9.2 oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ //
KūPur, 2, 11, 127.2 pradadau gautamāyātha pulaho 'pi prajāpatiḥ //
KūPur, 2, 12, 2.2 ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ //
KūPur, 2, 14, 62.3 ākālikamanadhyāyameteṣvāha prajāpatiḥ //
KūPur, 2, 16, 7.2 adattādānamasteyaṃ manuḥ prāha prajāpatiḥ //
KūPur, 2, 17, 35.2 bhakṣyāḥ pañcanakhā nityaṃ manurāha prajāpatiḥ //
KūPur, 2, 19, 3.2 upavāsena tattulyaṃ manurāha prajāpatiḥ //
KūPur, 2, 19, 8.2 dhyātvā tanmanasā devamātmānaṃ vai prajāpatim //
KūPur, 2, 23, 8.2 caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ //
KūPur, 2, 29, 9.2 catvāri yatipātrāṇi manurāha prajāpatiḥ //
KūPur, 2, 43, 11.2 svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ //
KūPur, 2, 43, 46.2 yoganidrāṃ samāsthāya śete devaḥ prajāpatiḥ //
KūPur, 2, 43, 49.2 tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ //
KūPur, 2, 44, 70.1 prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 8.1 prajāpatīnāṃ sargaś ca pṛthivyuddharaṇaṃ tathā /
LiPur, 1, 5, 3.2 asādhaka iti smṛtvā sargo mukhyaḥ prajāpatiḥ //
LiPur, 1, 5, 18.1 upayeme tadākūtiṃ rucirnāma prajāpatiḥ /
LiPur, 1, 5, 23.2 dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ //
LiPur, 1, 20, 18.2 yathā bhavāṃstathaivāhamādikartā prajāpatiḥ //
LiPur, 1, 21, 20.1 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ /
LiPur, 1, 22, 22.2 mūrcchābhiparitāpena jahau prāṇānprajāpatiḥ //
LiPur, 1, 24, 1.3 punaḥ praṇamya deveśaṃ rudramāha prajāpatiḥ //
LiPur, 1, 24, 17.1 prajāpatiryadā vyāsaḥ sadyo nāma bhaviṣyati /
LiPur, 1, 36, 74.1 prajāpater makhe puṇye dakṣasya sumahātmanaḥ /
LiPur, 1, 41, 42.1 jahau prāṇāṃś ca bhagavān krodhāviṣṭaḥ prajāpatiḥ /
LiPur, 1, 46, 49.1 prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ //
LiPur, 1, 47, 3.1 tasya putrā babhūvuste prajāpatisamā nava /
LiPur, 1, 50, 7.1 mahatprajāpateḥ sthānamekaśṛṅge nagottame /
LiPur, 1, 55, 45.2 dhātāryamā pulastyaś ca pulahaś ca prajāpatiḥ //
LiPur, 1, 58, 1.2 abhyaṣiñcatkathaṃ brahmā cādhipatye prajāpatiḥ /
LiPur, 1, 58, 2.3 ṛkṣāṇāmoṣadhīnāṃ ca somaṃ brahmā prajāpatiḥ //
LiPur, 1, 58, 4.1 prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca /
LiPur, 1, 60, 5.1 prajāpatisutāvuktau tataḥ śukrabṛhaspatī /
LiPur, 1, 60, 7.2 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ //
LiPur, 1, 60, 14.2 sa eṣa kālaścāgniś ca dvādaśātmā prajāpatiḥ //
LiPur, 1, 61, 44.2 navārcirlohitāṅgaś ca prajāpatisuto grahaḥ //
LiPur, 1, 63, 7.2 haryaśveṣu ca naṣṭeṣu punardakṣaḥ prajāpatiḥ //
LiPur, 1, 63, 11.1 tatasteṣvapi naṣṭeṣu ṣaṣṭikanyāḥ prajāpatiḥ /
LiPur, 1, 63, 43.2 abhiṣicyādhipatyeṣu teṣāṃ mukhyānprajāpatiḥ //
LiPur, 1, 65, 58.1 unmattaveṣaḥ pracchannaḥ sarvalokaḥ prajāpatiḥ /
LiPur, 1, 70, 86.2 brahmā ca bhagavāṃstasmāccaturvaktraḥ prajāpatiḥ //
LiPur, 1, 70, 91.2 puruṣatve hyudāsīnas tisro 'vasthāḥ prajāpateḥ //
LiPur, 1, 70, 101.1 pāti yasmātprajāḥ sarvāḥ prajāpatir iti smṛtaḥ /
LiPur, 1, 70, 127.1 adbhiḥ saṃchāditāṃ bhūmiṃ sa tāmāśu prajāpatiḥ /
LiPur, 1, 70, 199.2 samabhidhyāyataḥ sargaṃ prayatnena prajāpateḥ //
LiPur, 1, 70, 204.1 tatastāṃ yuñjatas tasya priyam āsīt prajāpateḥ /
LiPur, 1, 70, 223.1 bhātirdīptau nigaditaḥ punaścātha prajāpatiḥ /
LiPur, 1, 70, 249.2 brahmaṇastu prajāsargaṃ sṛjato hi prajāpateḥ //
LiPur, 1, 70, 279.1 ruceḥ prajāpateḥ so'tha ākūtiṃ pratyapādayat /
LiPur, 1, 70, 322.2 pratyuvāca namaskṛtya hṛṣyamāṇaḥ prajāpatiḥ //
LiPur, 1, 79, 1.3 kalpāyuṣair alpavīryair alpasattvaiḥ prajāpatiḥ //
LiPur, 1, 81, 35.1 śvetārkakusume sākṣāccaturvaktraḥ prajāpatiḥ /
LiPur, 1, 86, 79.1 agnirindras tathā viṣṇurmitro devaḥ prajāpatiḥ /
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
LiPur, 1, 98, 59.1 kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ /
LiPur, 1, 100, 35.2 tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca jagadgurum //
LiPur, 2, 19, 15.2 bodhanīṃ paścime bhāge maṇḍalasya prajāpateḥ //
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
LiPur, 2, 51, 11.2 tatastaccheṣamādāya krodhāviṣṭaḥ prajāpatiḥ //
Matsyapurāṇa
MPur, 1, 33.2 prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate //
MPur, 4, 8.3 bhāratī yatra yatraiva tatra tatra prajāpatiḥ //
MPur, 4, 11.1 tathāpi lajjāvanataḥ prajāpatir abhūtpurā /
MPur, 4, 36.1 uttānapādo'janayatsūnṛtāyāṃ prajāpatiḥ /
MPur, 4, 46.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
MPur, 5, 8.1 haryaśveṣu pranaṣṭeṣu punardakṣaḥ prajāpatiḥ /
MPur, 5, 12.1 tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ kanyāḥ prajāpatiḥ /
MPur, 5, 27.3 viśvakarmā prabhāsasya putraḥ śilpī prajāpatiḥ //
MPur, 8, 4.2 prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam //
MPur, 8, 11.1 hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra /
MPur, 8, 12.3 prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ //
MPur, 9, 10.1 vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ /
MPur, 9, 35.1 ruceḥ prajāpateḥ putro raucyo nāma bhaviṣyati /
MPur, 10, 3.2 vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ /
MPur, 13, 3.2 amūrtayaḥ pitṛgaṇā vairājasya prajāpateḥ //
MPur, 13, 21.2 prajāpatistvaṃ bhavitā daśānāmaṅgajo'pyalam //
MPur, 15, 20.2 ājyapā nāma lokeṣu kardamasya prajāpateḥ //
MPur, 25, 4.2 yayātiḥ pūrvajo'smākaṃ daśamo yaḥ prajāpateḥ /
MPur, 38, 16.1 tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam /
MPur, 46, 14.2 tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ //
MPur, 47, 1.2 atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ /
MPur, 50, 62.2 paurṇamāsena haviṣā iṣṭvā tasminprajāpatim /
MPur, 93, 16.1 prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ /
MPur, 93, 44.2 prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ //
MPur, 93, 44.2 prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ //
MPur, 104, 5.3 etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam //
MPur, 106, 18.2 hariśca bhagavanāste prajāpatipuraḥsaraḥ //
MPur, 109, 21.2 na teṣāmūrdhvagamanamidamāha prajāpatiḥ //
MPur, 110, 8.2 bhogavatyatha yā caiṣā vedireṣā prajāpateḥ //
MPur, 110, 9.2 prajāpatim upāsante ṛṣayaśca tapodhanāḥ //
MPur, 111, 14.1 prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam /
MPur, 113, 13.2 nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ //
MPur, 122, 63.1 prajāpatimupādāya prajābhyo vidadhatsvayam /
MPur, 122, 98.1 prajāpatimupādāya prasanno vidadhatsvayam /
MPur, 123, 40.1 tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ /
MPur, 124, 95.1 sudhāmā caiva vairājaḥ kardamaśca prajāpatiḥ /
MPur, 126, 3.1 dhātāryamā pulastyaśca pulahaśca prajāpatī /
MPur, 129, 20.2 devapraharaṇānāṃ ca devānāṃ ca prajāpateḥ //
MPur, 132, 14.2 ekaṃ muktvā mahādevaṃ maheśānaṃ prajāpatim //
MPur, 133, 1.3 prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat //
MPur, 146, 15.2 mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ /
MPur, 146, 17.2 dve kṛśāśvāya viduṣe prajāpatisutaḥ prabhuḥ //
MPur, 146, 39.1 putraṃ prajāpate dehi śakrajetāramūrjitam /
MPur, 154, 344.1 prajāpatisamāḥ sarve bhavantaḥ sarvadarśinaḥ /
MPur, 161, 21.1 sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ /
MPur, 162, 12.1 prajāpatiścātra manurmahātmā grahāśca yogāśca mahīruhāśca /
MPur, 163, 88.1 prajāpatigiriścaiva tathā puṣkaraparvataḥ /
MPur, 164, 9.1 ke prajāpatayastāvadāsanpūrvaṃ mahāmune /
MPur, 166, 24.1 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram /
MPur, 167, 55.2 yattatsatyaṃ ca paramamahamekaḥ prajāpatiḥ //
MPur, 172, 7.2 so'sṛjatpūrvapuruṣaḥ purākalpe prajāpatīn //
Nāradasmṛti
NāSmṛ, 2, 1, 94.2 akṣayyā vṛddhir eteṣāṃ manur āha prajāpatiḥ //
NāSmṛ, 2, 12, 18.2 labheta sānyaṃ bhartāram etat kāryaṃ prajāpateḥ //
NāSmṛ, 2, 12, 102.1 prajāpravṛttau bhūtānāṃ sṛṣṭir eṣā prajāpateḥ /
NāSmṛ, 2, 13, 30.2 asvātantryam atas tāsāṃ prajāpatir akalpayat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 23, 8.0 na cāsya prajāpativat taponimittatvād bhāvottarā pravṛttiḥ //
PABh zu PāśupSūtra, 1, 39, 14.0 kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ vā //
PABh zu PāśupSūtra, 4, 10, 21.0 prāṇāpaharaṇād vā asurāḥ prajāpatiputrā vijñeyāḥ //
Suśrutasaṃhitā
Su, Sū., 1, 20.1 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ //
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.18 purā prajāpatir upadeśagūhanārthaṃ visaragapakṣaṃ dṛṣṭavān taṃ dṛṣṭvā munayo 'pi mohaṃ jagmuḥ kiṃ punar manuṣyāḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 2.3 prajāpatipatir devo yathā tan me niśāmaya //
ViPur, 1, 4, 7.2 anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ //
ViPur, 1, 4, 9.2 sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ //
ViPur, 1, 5, 25.2 ity ete vai samākhyātā nava sargāḥ prajāpateḥ //
ViPur, 1, 5, 31.1 yuktātmanas tamomātrā udriktābhūt prajāpateḥ /
ViPur, 1, 5, 38.1 tām apy āśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
ViPur, 1, 5, 48.2 sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ //
ViPur, 1, 5, 57.2 devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ //
ViPur, 1, 6, 32.1 saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ /
ViPur, 1, 7, 17.2 prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ /
ViPur, 1, 8, 4.1 nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ /
ViPur, 1, 9, 35.2 prajāpatipatiṃ viṣṇum anantam aparājitam //
ViPur, 1, 9, 70.1 tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ /
ViPur, 1, 10, 10.2 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ //
ViPur, 1, 13, 3.2 prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ //
ViPur, 1, 13, 4.2 kanyāyāṃ tapatāṃ śreṣṭha vairājasya prajāpateḥ //
ViPur, 1, 14, 3.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
ViPur, 1, 14, 9.3 prajāpatiniyuktena bahumānapuraḥsaram //
ViPur, 1, 14, 11.2 kurudhvaṃ mānanīyā ca samyag ājñā prajāpateḥ //
ViPur, 1, 14, 17.1 yasminn ārādhite sargaṃ cakārādau prajāpatiḥ /
ViPur, 1, 15, 5.2 upagamyābravīd etān rājā somaḥ prajāpatīn //
ViPur, 1, 15, 9.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
ViPur, 1, 15, 64.2 tvatprasādāt tathā putraḥ prajāpatisamo 'stu me //
ViPur, 1, 15, 68.2 prajāpatiguṇair yuktaṃ tvam avāpsyasi śobhane //
ViPur, 1, 15, 73.1 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ /
ViPur, 1, 15, 87.2 tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ //
ViPur, 1, 15, 88.2 asiknīm āvahat kanyāṃ vīraṇasya prajāpateḥ /
ViPur, 1, 15, 89.2 asiknyāṃ janayāmāsa sargahetoḥ prajāpatiḥ //
ViPur, 1, 15, 101.1 tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ /
ViPur, 1, 15, 102.1 sargakāmas tato vidvān sa maitreya prajāpatiḥ /
ViPur, 1, 15, 119.1 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ /
ViPur, 1, 22, 4.1 prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api /
ViPur, 1, 22, 8.2 prajāpatipatir brahmā sthāpayāmāsa sarvataḥ //
ViPur, 1, 22, 9.1 pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ /
ViPur, 1, 22, 10.1 dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ /
ViPur, 1, 22, 12.1 tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ /
ViPur, 1, 22, 34.2 na prajāpatayaḥ sarve na caivākhilajantavaḥ //
ViPur, 2, 1, 15.3 tasya putrā babhūvus te prajāpatisamā nava //
ViPur, 2, 8, 50.1 prajāpatikṛtaḥ śāpasteṣāṃ maitreya rakṣasām /
ViPur, 3, 3, 11.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
ViPur, 3, 9, 9.2 annairmunīṃśca svādhyāyairapatyena prajāpatim //
ViPur, 3, 11, 28.2 tatharṣīṇāṃ yathānyāyaṃ sakṛccāpi prajāpateḥ //
ViPur, 3, 11, 43.1 prajāpatiṃ samuddiśya dadyādāhutimādarāt /
ViPur, 3, 11, 69.1 dhātā prajāpatiḥ śakro vahnirvasugaṇo 'ryamā /
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
ViPur, 5, 1, 15.1 prajāpatipatirbrahmā pūrveṣāmapi pūrvajaḥ /
ViPur, 6, 7, 56.1 hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ /
ViPur, 6, 7, 67.1 śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ /
Viṣṇusmṛti
ViSmṛ, 55, 10.1 akāraṃ cāpyukāraṃ ca makāraṃ ca prajāpatiḥ /
ViSmṛ, 55, 11.2 tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ //
ViSmṛ, 55, 18.2 akṣaraṃ tvakṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ //
ViSmṛ, 57, 11.2 grāhyāṃ prajāpatir mene api duṣkṛtakarmaṇaḥ //
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 76, 2.1 etāṃs tu śrāddhakālān vai nityān āha prajāpatiḥ /
ViSmṛ, 77, 7.1 etāṃs tu śrāddhakālān vai kāmyān āha prajāpatiḥ /
ViSmṛ, 98, 14.1 prajāpate //
ViSmṛ, 98, 15.1 suprajāpate //
Yājñavalkyasmṛti
YāSmṛ, 1, 19.2 prajāpatipitṛbrahmadevatīrthāny anukramāt //
YāSmṛ, 3, 120.1 sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 126.2 prajāpatirbrahmacaturmukhau bhavāntakṛjjagatkartṛsaroruhāsanau //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 2.2 indram indriyakāmastu prajākāmaḥ prajāpatīn //
BhāgPur, 2, 4, 20.1 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ /
BhāgPur, 2, 6, 7.1 apāṃ vīryasya sargasya parjanyasya prajāpateḥ /
BhāgPur, 2, 6, 34.1 so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ /
BhāgPur, 2, 9, 39.1 prajāpatirdharmapatirekadā niyamān yamān /
BhāgPur, 2, 10, 37.1 prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak /
BhāgPur, 3, 7, 25.1 prajāpatīnāṃ sa patiś cakᄆpe kān prajāpatīn /
BhāgPur, 3, 7, 25.1 prajāpatīnāṃ sa patiś cakᄆpe kān prajāpatīn /
BhāgPur, 3, 12, 7.1 dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ /
BhāgPur, 3, 12, 16.2 niśāmyāsaṃkhyaśo yūthān prajāpatir aśaṅkata //
BhāgPur, 3, 12, 33.1 sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn /
BhāgPur, 3, 12, 33.2 prajāpatipatis tanvaṃ tatyāja vrīḍitas tadā /
BhāgPur, 3, 12, 45.2 triṣṭum māṃsāt snuto 'nuṣṭub jagaty asthnaḥ prajāpateḥ //
BhāgPur, 3, 12, 47.2 svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ //
BhāgPur, 3, 13, 48.1 sa itthaṃ bhagavān urvīṃ viṣvaksenaḥ prajāpatiḥ /
BhāgPur, 3, 14, 37.3 nivṛttasaṃdhyāniyamo bhāryām āha prajāpatiḥ //
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 20, 9.2 prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn /
BhāgPur, 3, 20, 9.2 prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn /
BhāgPur, 3, 20, 50.2 tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim //
BhāgPur, 3, 21, 3.2 patnī prajāpater uktā kardamasya tvayānagha //
BhāgPur, 3, 21, 16.1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
BhāgPur, 3, 21, 25.1 prajāpatisutaḥ samrāṇ manur vikhyātamaṅgalaḥ /
BhāgPur, 3, 22, 20.2 prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ //
BhāgPur, 3, 23, 34.2 tatra cāste saha strībhir yatrāste sa prajāpatiḥ //
BhāgPur, 3, 24, 5.2 devahūty api saṃdeśaṃ gauraveṇa prajāpateḥ /
BhāgPur, 3, 24, 41.2 evaṃ samuditas tena kapilena prajāpatiḥ /
BhāgPur, 3, 33, 15.1 prajāpateḥ kardamasya tapoyogavijṛmbhitam /
BhāgPur, 4, 1, 3.1 prajāpatiḥ sa bhagavān rucis tasyām ajījanat /
BhāgPur, 4, 3, 2.2 prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat //
BhāgPur, 4, 3, 8.2 prajāpates te śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila /
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 4, 29.1 aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ /
BhāgPur, 4, 5, 1.2 bhavo bhavānyā nidhanaṃ prajāpater asatkṛtāyā avagamya nāradāt /
BhāgPur, 4, 5, 17.1 bhṛguṃ babandha maṇimān vīrabhadraḥ prajāpatim /
BhāgPur, 4, 6, 50.1 kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ /
BhāgPur, 4, 7, 3.1 prajāpater dagdhaśīrṣṇo bhavatv ajamukhaṃ śiraḥ /
BhāgPur, 4, 7, 10.1 tadā vṛṣadhvajadveṣakalilātmā prajāpatiḥ /
BhāgPur, 4, 7, 12.2 śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ //
BhāgPur, 4, 7, 55.2 evaṃ bhagavatādiṣṭaḥ prajāpatipatir harim /
BhāgPur, 4, 10, 1.2 prajāpaterduhitaraṃ śiśumārasya vai dhruvaḥ /
BhāgPur, 4, 13, 49.1 alakṣayantaḥ padavīṃ prajāpaterhatodyamāḥ pratyupasṛtya te purīm /
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
BhāgPur, 4, 19, 38.1 sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṃkalpanaṃ viśvasṛjāṃ pipīpṛhi /
BhāgPur, 4, 20, 33.1 tattvaṃ kuru mayādiṣṭamapramattaḥ prajāpate /
BhāgPur, 4, 23, 1.3 ātmanā vardhitāśeṣasvānusargaḥ prajāpatiḥ //
BhāgPur, 4, 24, 9.1 barhiṣatsumahābhāgo hāvirdhāniḥ prajāpatiḥ /
BhāgPur, 4, 25, 7.2 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare /
BhāgPur, 4, 27, 7.2 śīlaudāryaguṇopetāḥ paurañjanyaḥ prajāpate //
BhāgPur, 8, 7, 21.1 śrīprajāpataya ūcuḥ /
BhāgPur, 8, 8, 17.1 bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ /
BhāgPur, 8, 8, 29.1 śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ /
BhāgPur, 10, 1, 26.2 ityādiśyāmaragaṇānprajāpatipatirvibhuḥ /
BhāgPur, 10, 3, 32.3 tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ //
BhāgPur, 11, 16, 15.2 prajāpatīnāṃ dakṣo 'haṃ pitṝṇām aham aryamā //
Bhāratamañjarī
BhāMañj, 1, 1207.2 abhūtāṃ tapasājayyau prajāpativarorjitau //
BhāMañj, 5, 64.1 purā triśirasaṃ śakraḥ sutaṃ tvaṣṭuḥ prajāpateḥ /
BhāMañj, 8, 39.1 trailokyopaplave daityaiḥ prajāpativarorjitaiḥ /
BhāMañj, 13, 441.1 uṣṭraḥ pareṇa tapasā prajāpativarātpurā /
BhāMañj, 13, 457.2 nirmaryādaṃ vilokyedaṃ vyākulo 'bhūtprajāpatiḥ //
BhāMañj, 13, 777.1 pṛthivīpadmasaṃsthasya mānasasya prajāpateḥ /
BhāMañj, 13, 819.1 prajāpatirmanuḥ pūrvametadūce bṛhaspatim /
BhāMañj, 13, 1015.3 śuśrāva yajñaṃ dakṣasya devākīrṇaṃ prajāpateḥ //
BhāMañj, 13, 1024.1 tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ /
BhāMañj, 13, 1025.1 tataḥ prajāpatiḥ pūrvaṃ devāhitavināśakam /
BhāMañj, 13, 1060.1 prajāpatirhaṃsarūpī rājñā pṛṣṭo 'bravītpurā /
BhāMañj, 14, 5.2 pāhi sattvasudhāsindho prajāpatiriva prajāḥ //
BhāMañj, 19, 7.1 tadaṇḍamabhavaddhaimaṃ yasmiñjātaḥ prajāpatiḥ /
BhāMañj, 19, 7.2 asṛjanmanumukhyāṃśca kardamādyānprajāpatīn //
BhāMañj, 19, 9.1 kadācidatrivaṃśasya suto 'ṅgasya prajāpateḥ /
Garuḍapurāṇa
GarPur, 1, 4, 21.2 vyaktātmanas tamomātrād udriktāstatprajāpateḥ //
GarPur, 1, 4, 31.1 sṛṣṭavānudarād rāś ca pārśvābhyāṃ ca prajāpatiḥ /
GarPur, 1, 5, 15.1 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ /
GarPur, 1, 6, 13.1 prajāpatitvaṃ samprāpya bhāryā teṣāṃ ca māriṣa /
GarPur, 1, 6, 15.1 maithunena tataḥ sṛṣṭiṃ kartumaicchatprajāpatiḥ /
GarPur, 1, 6, 15.2 asiknīm āvahadbhāryāṃ vīraṇasya prajāpateḥ //
GarPur, 1, 15, 67.2 dakṣaprajāpaterātmā satyātmā paramastathā //
GarPur, 1, 15, 128.1 prajāpatiḥ śāśvataśca kāmyaḥ kāmayitā virāṭ /
GarPur, 1, 66, 8.2 prabhavo vibhavaḥ śuklaḥ pramodo 'tha prajāpatiḥ //
GarPur, 1, 88, 2.2 ruciḥ prajāpatiḥ pūrvaṃ nirmamo nirahaṃkṛtiḥ /
GarPur, 1, 89, 8.2 prajāpatistvaṃ bhavitā sraṣṭavyā bhavatā prajāḥ /
GarPur, 1, 89, 55.1 prajāpateḥ kaśyapāya somāya varuṇāya ca /
GarPur, 1, 89, 69.1 tvaṃ ca prajāpatir bhūtvā prajāḥ sṛṣṭvā caturvidhāḥ /
GarPur, 1, 94, 6.2 prajāpatipitṛbrahmadevatīrthānyanukramāt //
GarPur, 1, 166, 2.2 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ //
Kathāsaritsāgara
KSS, 1, 1, 34.1 pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ /
KSS, 1, 2, 12.1 tau ca prajāpatīnanyānsṛṣṭavantau prajāśca te /
KSS, 3, 6, 63.2 priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ //
KSS, 4, 1, 48.2 aho vāmaikavṛttitvaṃ kimapyetat prajāpateḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 1.1 prajāpatiṃ namaskṛtya kṛṣikarmavivecanam /
KṛṣiPar, 1, 131.1 pṛthivīṃ grahasaṃyuktāṃ pṛthuṃ caiva prajāpatim /
KṛṣiPar, 1, 241.2 hastāharitraye puṣye revatyāṃ ca prajāpatau /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 670.2 prajāpatirvai svāṃ duhitaram abhyadhyāyat //
Rasārṇava
RArṇ, 12, 89.2 prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam //
Skandapurāṇa
SkPur, 1, 3.1 prajāpatermahākṣetre gaṅgākālindīsaṃgame /
SkPur, 3, 25.2 abhiṣikto babhūveti prajāpatiratidyutiḥ //
SkPur, 4, 11.2 brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
SkPur, 5, 33.2 yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ //
SkPur, 10, 5.1 tasmāddhi yogādbhavatī dakṣasyeha prajāpateḥ /
SkPur, 12, 29.1 unmukhī sā gate tasminmaheṣvāse prajāpatau /
Tantrāloka
TĀ, 8, 153.1 prajāpatīnāṃ tatrādhikāro brahmātmajanmanām /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 45.2 sakāro viṣṇurūpaśca takāraśca prajāpatiḥ //
Ānandakanda
ĀK, 1, 2, 167.1 jyotiścakraṃ dhruvaścaiva śiśumāraḥ prajāpatiḥ /
Āryāsaptaśatī
Āsapt, 2, 8.2 śrīkeśavayoḥ praṇayī prajāpatir nābhivāstavyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 31.2, 5.0 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat //
ĀVDīp zu Ca, Cik., 1, 4, 5, 5.0 prajāpataye brahmeti chedaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //
Bhāvaprakāśa
BhPr, 6, 2, 1.2 dakṣaṃ prajāpatiṃ vastham aśvinau vākyam ūcatuḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 26.1 tato vilambitaṃ dṛṣṭvā rudrasargaṃ prajāpatiḥ /
GokPurS, 8, 69.3 tvaṣṭuḥ prajāpateḥ kanyā bhāryā sūryasya cābhavat //
Haribhaktivilāsa
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 224.2 prajāpatir avāpāgryaṃ devarājyaṃ śacīpatiḥ /
HBhVil, 3, 335.2 brahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatīn /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 10, 2.0 prajāpataye tvā juṣṭamadhikṣipāmi iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 2.0 manasā vai prajāpatir yajñam atanuta tato vācā tataḥ karmaṇā //
KaṭhĀ, 2, 1, 40.0 prajāpater vai prajās sisṛkṣamāṇasya tasya tejo yajñiyam apākrāmat //
KaṭhĀ, 2, 1, 53.0 prajāpates tanūr asīty ajāṃ duhanti //
KaṭhĀ, 2, 1, 54.0 prajāpater vā eṣā priyā tanūr yad ajā //
KaṭhĀ, 2, 1, 55.0 yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati //
KaṭhĀ, 2, 1, 91.0 yajñaḥ prajāpatiḥ sayonitvāya //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 2, 33.0 anayā tvā diśā prajāpatinā devatayānāptena śchandasā śiśiram ṛtum praviśāmīti //
KaṭhĀ, 2, 3, 3.0 prajāpatim upādhāvan //
KaṭhĀ, 2, 3, 4.0 sa prajāpatiḥ pṛthivīm abravīd rajataṃ bhūtvā mahāvīraṃ dhārayasveti //
KaṭhĀ, 2, 4, 4.0 tāḥ prajāpatim upādhāvan //
KaṭhĀ, 2, 4, 5.0 sa prajāpatir abravīt prādeśaṃ prādeśaṃ vaḥ pradahati //
KaṭhĀ, 2, 5-7, 133.0 mana iva vai prajāpatiḥ //
KaṭhĀ, 3, 4, 258.0 te prajāpatim upādhāvan //
KaṭhĀ, 3, 4, 259.0 sa prajāpatir abravīd anyenainam upatiṣṭhata śivo bhaviṣyatīti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 4.1 taptakṛcchreṇa śudhyantīty evam āha prajāpatiḥ /
Rasārṇavakalpa
RAK, 1, 147.2 prajāpatisamo bhūtvā kṣaṇādbadhnāti sūtakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 5.1 prakṛtiṃ svāmavaṣṭabhya yogātmā sa prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 6.2 jñātvā prajāpatir dakṣo bhāryārthe svasutāṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 40, 8.2 jātāstasya mahābāho kaśyapasya prajāpateḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 21.2 prajāpaterjagaddhātus teṣām api namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 72, 12.1 tābhyāṃ sārddhaṃ krīḍate ca kaśyapo 'pi prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 7.1 jajñe prācetasaṃ dakṣaṃ mahātejāḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 10.1 kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 18.2 tatkāryaṃ ca samīkṣasva yena tuṣyet prajāpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 103.1 evaṃ guṇaviśiṣṭo 'sau somarūpaḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 10.1 yajñe prācetaso dakṣo mahātejāḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 9.2 paścātprajāpatirbhūyaḥ kālaḥ kālāntareṇa vai //
SkPur (Rkh), Revākhaṇḍa, 193, 8.1 brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk /
SkPur (Rkh), Revākhaṇḍa, 193, 39.1 namo 'stu te 'bjanābhāya prajāpatikṛte hara /
SkPur (Rkh), Revākhaṇḍa, 194, 7.2 prajāpatiśca gāyatryā hyanyābhirabhivāñchitāḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 38.2 śvāsāvadhūtahemādriḥ prajāpatipatistutaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 2, 6, 7.2 tayānantam lokam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyeti //
ŚāṅkhŚS, 2, 10, 1.1 iha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ janayatu prajāpatiḥ /
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 10, 4.0 prajāpata iti caturthī //
ŚāṅkhŚS, 4, 18, 4.0 prajāpata iti caturthīm //
ŚāṅkhŚS, 4, 21, 12.0 viśve tvā devāḥ prajāpatirājāno bhakṣayantv iti madhyād ūrdhvam //
ŚāṅkhŚS, 5, 1, 8.0 prajāpatir me daivaḥ sadasyas tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 15, 1, 14.0 saptadaśo vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 1, 17.0 saptadaśo vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 2, 3.0 prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 2, 7.0 prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 2, 10.0 ko vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 2, 13.0 saptadaśo vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 2, 20.0 yajña u vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 2, 24.0 prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 3, 11.0 uttamām upasaṃśasya yajño babhūveti paridhāya prajāpata iti yajati //
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /
ŚāṅkhŚS, 15, 6, 6.0 etair vai prajāpatir ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātmann adhata //
ŚāṅkhŚS, 16, 1, 1.1 prajāpatir akāmayata /
ŚāṅkhŚS, 16, 7, 1.2 dadhe ha garbhamṛtviyaṃ yato jātaḥ prajāpatiḥ /
ŚāṅkhŚS, 16, 7, 2.0 hotā yakṣat prajāpatim iti praiṣaḥ //
ŚāṅkhŚS, 16, 7, 3.0 prajāpate na tvad iti yājyā //
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 10, 1.1 prajāpatir aśvamedheneṣṭvā puruṣamedham apaśyat /
ŚāṅkhŚS, 16, 22, 1.0 eṣo nvai sahasrastotriyo yena prajāpatir ayajata //