Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Garuḍapurāṇa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
AB, 4, 11, 5.0 prajāvān paśumān rayimān vīravān bhavati yatraivaṃ vidvān etayā paridadhāti //
Atharvaveda (Paippalāda)
AVP, 1, 82, 2.1 yad dhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire /
AVP, 4, 10, 4.2 tatra tvādur gārhapatyāya devāḥ prajāvatī jaradaṣṭir yathāsaḥ //
AVP, 5, 15, 4.1 imā gāvo vijāvatīḥ prajāvatī strīṣu saṃmanaso bhavantu /
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
AVŚ, 4, 21, 7.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 6, 68, 3.2 tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān //
AVŚ, 6, 97, 2.1 svadhāstu mitrāvaruṇā vipaścitā prajāvat kṣatraṃ madhuneha pinvatam /
AVŚ, 7, 20, 3.1 anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam /
AVŚ, 7, 74, 4.2 taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve //
AVŚ, 7, 75, 1.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 9, 3, 13.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 9, 3, 14.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 10, 1, 21.2 indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī //
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 12, 4, 1.2 vaśāṃ brahmabhyo yācadbhyas tat prajāvad apatyavat //
AVŚ, 14, 1, 52.2 mayā patyā prajāvati saṃjīva śaradaḥ śatam //
AVŚ, 14, 2, 7.2 tās tvā vadhu prajāvatīṃ patye rakṣantu rakṣasaḥ //
AVŚ, 14, 2, 18.2 prajāvatī vīrasūr devṛkāmā syonemam agniṃ gārhapatyaṃ saparya //
AVŚ, 14, 2, 32.2 sūryeva nāri viśvarūpā mahitvā prajāvatī patyā saṃbhaveha //
AVŚ, 14, 2, 73.2 te asyai vadhvai saṃpatnyai prajāvaccharma yacchantu //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 6.2 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 1, 5, 20.1 taṃ vadhūḥ pratigṛhṇāti prajāvatī bhūyāsam iti //
BaudhGS, 1, 5, 22.1 taṃ varaḥ pratigṛhṇāti prajāvān paśumān bhūyāsam iti //
BaudhGS, 4, 2, 12.3 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 3, 10.1 atha gā āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
BaudhŚS, 4, 10, 1.2 prajāvanto aśīmahīti //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 3.0 prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 3.2 etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
Gopathabrāhmaṇa
GB, 2, 2, 1, 11.0 prajāvān bhavati //
GB, 2, 2, 1, 25.0 prajāvān mithunavān bhavati ya evaṃ veda yaś caivaṃ vidvān etam ālabhate //
GB, 2, 4, 5, 13.0 prajāvān prajanayiṣṇur bhavati prajātyai //
GB, 2, 6, 15, 26.0 prajāvān prajanayiṣṇur bhavati prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 13.0 prajāvān bhūyāsam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 2, 2, 6.2 sa eṣa putrī prajāvān udgītho yaḥ prāṇaḥ /
JUB, 2, 2, 6.4 prajāvān bhavati ya evaṃ veda //
JUB, 3, 32, 9.4 prajāvān bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 323, 10.0 sa yad vācā karomi prajā ma eṣā prajāvān etena bhaviṣyāmīty eva tad vidyāt //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 3, 4, 10.0 prajāvatīḥ iti pratiṣṭhamānā anumantrayate //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 5, 3, 9.0 yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme 'haṃ vāmābhūr iti //
KauśS, 10, 2, 23.1 iṣe tvā sumaṅgali prajāvati suśīma iti prathamam //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 11, 10, 1.7 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvantaḥ sacemahi /
Kāṭhakasaṃhitā
KS, 8, 8, 44.0 prajāvān asāni //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 13.2 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 1, 4, 8, 26.0 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 2, 8, 1, 12.1 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
MS, 2, 8, 7, 3.6 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
Mānavagṛhyasūtra
MānGS, 1, 12, 3.2 abhyajya keśān sumanasyamānāḥ prajāvarīr yaśase bahuputrā aghorāḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
Taittirīyasaṃhitā
TS, 1, 1, 1, 4.0 ā pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ //
TS, 1, 7, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam iti //
TS, 7, 1, 6, 7.2 prajāvān paśumān rayimān bhavati ya evaṃ veda /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 3, 56.2 prajāvantaḥ sacemahi //
VSM, 14, 4.2 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva /
VSM, 15, 3.4 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇā yajasva //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam /
VārŚS, 1, 2, 3, 34.2 prajāvantaḥ sacemahi /
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 23, 1.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagaṃ /
Ṛgveda
ṚV, 1, 25, 8.1 veda māso dhṛtavrato dvādaśa prajāvataḥ /
ṚV, 1, 76, 4.1 prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ /
ṚV, 1, 92, 7.2 prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān //
ṚV, 1, 94, 15.2 yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma //
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 113, 17.2 adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat //
ṚV, 1, 132, 5.2 tasmā āyuḥ prajāvad id bādhe arcanty ojasā /
ṚV, 2, 2, 12.2 vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ //
ṚV, 3, 8, 6.2 te devāsaḥ svaravas tasthivāṃsaḥ prajāvad asme didhiṣantu ratnam //
ṚV, 3, 16, 3.2 tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ //
ṚV, 3, 16, 6.1 śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare /
ṚV, 3, 30, 18.2 rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān //
ṚV, 3, 54, 18.2 yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṁ astu gātuḥ //
ṚV, 3, 56, 3.1 tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān /
ṚV, 4, 2, 5.2 iᄆāvāṁ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
ṚV, 4, 51, 10.1 rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ /
ṚV, 4, 53, 7.2 sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu //
ṚV, 5, 82, 4.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagam /
ṚV, 6, 16, 36.1 brahma prajāvad ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 28, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
ṚV, 6, 28, 7.1 prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
ṚV, 6, 52, 16.2 iᄆām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme //
ṚV, 7, 1, 11.2 prajāvatīṣu duryāsu durya //
ṚV, 7, 1, 12.1 yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ /
ṚV, 7, 67, 6.1 aviṣṭaṃ dhīṣv aśvinā na āsu prajāvad reto ahrayaṃ no astu /
ṚV, 8, 23, 27.2 suvīryasya prajāvato yaśasvataḥ //
ṚV, 8, 31, 4.1 asya prajāvatī gṛhe 'saścantī dive dive /
ṚV, 9, 23, 3.2 kṛdhi prajāvatīr iṣaḥ //
ṚV, 9, 59, 1.2 prajāvad ratnam ā bhara //
ṚV, 9, 60, 4.2 prajāvad reta ā bhara //
ṚV, 9, 74, 6.1 sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ /
ṚV, 9, 86, 41.1 sa bhandanā ud iyarti prajāvatīr viśvāyur viśvāḥ subharā ahardivi /
ṚV, 9, 86, 41.2 brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt //
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 57, 6.2 prajāvantaḥ sacemahi //
ṚV, 10, 104, 4.2 prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ //
ṚV, 10, 169, 3.2 tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi //
Ṛgvedakhilāni
ṚVKh, 3, 17, 1.2 mayā patyā prajāvatī saṃjīva śaradaḥ śatam /
Mahābhārata
MBh, 1, 1, 43.1 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ /
MBh, 1, 57, 75.18 itihāsam imaṃ śrutvā prajāvanto bhavanti ca //
MBh, 1, 68, 39.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī /
MBh, 1, 89, 8.2 yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ /
MBh, 1, 212, 1.252 ātmanānugṛhītā yā sā tu vaśyā prajāvatī /
MBh, 2, 11, 34.2 prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava //
MBh, 5, 30, 34.2 prajāvatyo brūhi sametya tāśca yudhiṣṭhiro vo 'bhyavadat prasannaḥ //
MBh, 9, 35, 8.1 sarve prajāpatisamāḥ prajāvantastathaiva ca /
MBh, 12, 226, 7.1 prajāvāñ śrotriyo yajvā mukto divyaistribhir ṛṇaiḥ /
MBh, 12, 231, 2.2 prajāvāñ śrotriyo yajvā vṛddhaḥ prajño 'nasūyakaḥ /
MBh, 12, 322, 47.1 asya pravartanāccaiva prajāvanto bhaviṣyatha /
MBh, 13, 60, 10.1 prajāvato bharethāśca brāhmaṇān bahubhāriṇaḥ /
MBh, 13, 60, 10.2 prajāvāṃstena bhavati yathā janayitā tathā //
MBh, 13, 109, 28.2 prajāvān vāhanāḍhyaśca bahuputraśca jāyate //
MBh, 14, 8, 21.2 mahādyutaye 'naṅgāya sarvāṅgāya prajāvate //
Manusmṛti
ManuS, 3, 263.2 dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā //
Rāmāyaṇa
Rām, Ay, 94, 6.1 tāta kaccic ca kausalyā sumitrā ca prajāvatī /
Amarakośa
AKośa, 2, 294.2 prajāvatī bhrātṛjāyā mātulānī tu mātulī //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 398.2 evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti //
BKŚS, 22, 261.1 āyuṣmantaḥ prajāvanto 'pitṛvanto 'pi vā samāḥ /
Harivaṃśa
HV, 1, 33.2 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ //
HV, 1, 40.1 āyuṣmān kīrtimān dhanyaḥ prajāvāṃś ca bhaven naraḥ /
HV, 2, 56.2 prajāvān āyur uttīrṇaḥ svargaloke mahīyate //
HV, 22, 45.1 svasthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ /
HV, 23, 41.2 satyavratā mahātmānaḥ prajāvanto mahārathāḥ //
HV, 26, 28.2 yujyate parayā prītyā prajāvāṃś ca bhavaty uta //
HV, 27, 31.2 ātmano vipulaṃ vaṃśaṃ prajāvān āpnute naraḥ //
Kūrmapurāṇa
KūPur, 1, 23, 8.2 tasya putro mahāvīryaḥ prajāvān kauśikastataḥ /
Liṅgapurāṇa
LiPur, 1, 67, 27.1 dhanī prajāvān āyuṣmān kīrtimāṃś ca bhavennaraḥ /
LiPur, 1, 70, 192.1 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
Matsyapurāṇa
MPur, 44, 46.3 prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ //
MPur, 44, 85.2 ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ //
MPur, 141, 64.1 prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai /
MPur, 142, 51.2 kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai //
Nāradasmṛti
NāSmṛ, 2, 12, 95.1 anukūlām avāgduṣṭāṃ dakṣāṃ sādhvīṃ prajāvatīm /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 2.2 karmabhir mṛtyum ṛṣayo niṣeduḥ prajāvanto draviṇam īhamānāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 11.2 prajāvatīnāṃ bhadraṃ te mayy āyuṅktām anugraham //
BhāgPur, 11, 17, 55.2 tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet //
Garuḍapurāṇa
GarPur, 1, 89, 65.3 so 'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 137.0 atho tejasvī prajāvān paśumān brahmavarcasy anūrādho bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 249.0 yat pravargyam etair avakāśair avekṣate bhavati prajāvān paśumān madhavyo bhavati //
KaṭhĀ, 3, 4, 256.0 prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 55.1 kṣamāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 22.1 sāpi kumbhodakaiḥ snātā jīvatputrā prajāvatī /