Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 4.3 tamapyahaṃ bhagavan dharmaṃ na samanupaśyāmi yaduta prajñāpāramitā nāma /
ASāh, 1, 4.5 eṣaivāsya bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā /
ASāh, 1, 7.4 śrāvakabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.6 pratyekabuddhabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.8 bodhisattvabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.11 anuttarāyām api samyaksaṃbodhau śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 8.20 sāpi prajñāpāramitā aparigṛhītā /
ASāh, 1, 8.44 iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā yadrūpaṃ na parigṛhṇīte /
ASāh, 1, 8.48 tasmādiyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.5 prajñāpāramitaiva āyuṣman śāriputra virahitā prajñāpāramitāsvabhāvena /
ASāh, 1, 11.7 prajñāpāramitālakṣaṇenāpi prajñāpāramitā virahitā /
ASāh, 1, 33.18 prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 16.8 tatkasya hetoḥ tathā hi na rūpaṃ prajñāpāramitā nāpyanyatra rūpātprajñāpāramitā /
ASāh, 2, 16.10 na vijñānaṃ prajñāpāramitā nāpyanyatra vijñānātprajñāpāramitā //
ASāh, 2, 16.10 na vijñānaṃ prajñāpāramitā nāpyanyatra vijñānātprajñāpāramitā //
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.2 apramāṇapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.3 aparimāṇapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.4 anantapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.6 mahāpāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.7 apramāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.8 aparimāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.9 anantapāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.12 vijñānamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.13 rūpāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.15 vijñānāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.16 rūpāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.18 vijñānāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.19 rūpānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.21 vijñānānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.24 tasmātkauśika mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyam anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 18.1 ārambaṇānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.2 sattvānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.4 anena kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.9 anenāpi kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.3 tasmātkauśika sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.9 subhūtirāha anenāpi kauśika paryāyeṇa evaṃ sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 22.4 yāvadiyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñatāyā āhārikā anuparigrāhikā ceti //
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 6.20 tatkasya hetoḥ prajñāpāramitā hi rāgādīnāṃ yāvannirvāṇagrāhasyopaśamayitrī na vivardhiketi /
ASāh, 3, 7.2 tatkasya hetoḥ tathā hi taṃ prajñāpāramitā paridamayati prajñāpāramitā pariṇamayati na krodhaṃ vardhayati na mānaṃ vardhayati /
ASāh, 3, 7.2 tatkasya hetoḥ tathā hi taṃ prajñāpāramitā paridamayati prajñāpāramitā pariṇamayati na krodhaṃ vardhayati na mānaṃ vardhayati /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 8.5 tatkasya hetoḥ mahāvidyeyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 3, 8.6 apramāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.7 aparimāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.8 anuttareyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.9 asameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.10 asamasameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.25 tiṣṭhato vā kauśika parinirvṛtasya vā tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvairmahāsattvaiḥ prajñāpāramitaiva pratisartavyā /
ASāh, 3, 15.2 udgrahītavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.3 dhārayitavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.4 vācayitavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.5 paryavāptavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.6 pravartayitavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.7 deśayitavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.8 upadeṣṭavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.9 uddeṣṭavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.10 svādhyātavyā mārṣa prajñāpāramitā /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.2 apramāṇeyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.3 aparimāṇeyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.4 niruttareyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.5 anuttareyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.6 asameyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.7 asamasameyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.9 mahāvidyeyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 3, 16.10 apramāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.11 aparimāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.12 niruttareyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.13 anuttareyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.14 asameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.15 asamasameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.17 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yaduta prajñāpāramitā /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 20.5 pūrvajinakṛtādhikārāste bhagavan sattvā bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamāgamiṣyati /
ASāh, 3, 21.7 tatkasya hetoḥ prajñāpāramitā hi ānanda pūrvaṃgamā pañcānāṃ pāramitānām /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 3, 21.21 tasmāttarhi ānanda prajñāpāramitaiva pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyakā //
ASāh, 3, 25.2 tatkasya hetoḥ tathā hi tasya prajñāpāramitā rakṣāvaraṇaguptiṃ karoti /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.7 eṣa ca tathāgatakāyo bhūtakoṭiprabhāvito draṣṭavyo yaduta prajñāpāramitā /
ASāh, 4, 1.16 evameva bhagavan maheśākhyahetupratyayabhūtā prajñāpāramitā /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 3.2 prajñāpāramitā bhāvayitavyā //
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.6 aprameyaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.7 aparyantaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramiteti //
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.3 tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo mā praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā //
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.22 atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 1.3 śāriputra āha avabhāsakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.5 namaskaraṇīyā bhagavan prajñāpāramitā /
ASāh, 7, 1.6 anupaliptā bhagavan prajñāpāramitā /
ASāh, 7, 1.7 sarvalokanirupalepā bhagavan prajñāpāramitā /
ASāh, 7, 1.8 ālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.9 sarvatraidhātukavitimirakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.10 sarvakleśadṛṣṭyandhakārāpanetrī bhagavan prajñāpāramitā /
ASāh, 7, 1.11 āśrayaṇīyā bhagavan prajñāpāramitā /
ASāh, 7, 1.12 agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṃ dharmāṇām /
ASāh, 7, 1.13 kṣemakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.14 andhānāṃ sattvānāmālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.15 sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.16 pañcacakṣuḥparigrahaṃ kṛtvā sarvasattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā /
ASāh, 7, 1.17 cakṣurbhagavan prajñāpāramitā /
ASāh, 7, 1.18 mohatamastimiravikariṇī bhagavan prajñāpāramitā /
ASāh, 7, 1.19 sarvadharmāṇām akaraṇī bhagavan prajñāpāramitā /
ASāh, 7, 1.20 utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā /
ASāh, 7, 1.21 sarvajñataiva bhagavan prajñāpāramitā /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.23 anirodhikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.24 anutpannāniruddhā bhagavan prajñāpāramitā /
ASāh, 7, 1.25 svalakṣaṇaśūnyatāmupādāya mātā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā /
ASāh, 7, 1.26 sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.27 anavamardanīyā bhagavan prajñāpāramitā /
ASāh, 7, 1.28 caturvaiśāradyakarītvād anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.29 saṃsārapratipakṣā bhagavan prajñāpāramitā /
ASāh, 7, 1.30 akūṭasthatām upādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā /
ASāh, 7, 1.31 paripūrṇatriparivartadvādaśākāradharmacakrapravartanī bhagavan buddhānāṃ bhagavatāṃ prajñāpāramitā /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.33 tathaiva manasi kartavyā śāriputra prajñāpāramitā yathā śāstā /
ASāh, 7, 1.34 tathaiva namaskartavyā śāriputra prajñāpāramitā yathā śāstā //
ASāh, 7, 2.3 api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṃgamā pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.2 yadā sā śāriputra na kaṃciddharmamarpayati tadā prajñāpāramiteti saṃkhyāṃ gacchati //
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 5.4 sarvadharmāṇāmanutpādāya anirodhāya pratyupasthitā anupasthitā prajñāpāramitā //
ASāh, 7, 7.1 sthaviraḥ subhūtirāha mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.12 tatkasya hetoḥ sattvāsvabhāvajātikā hi prajñāpāramitā veditavyā /
ASāh, 7, 7.20 anena bhagavan paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.4 na cānyatra skandhadhātvāyatanebhyaḥ prajñāpāramitā avaboddhavyā /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 7, 9.8 yo 'nupalambhaḥ sarvadharmāṇām sā prajñāpāramitetyucyate /
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 1.3 duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena //
ASāh, 8, 2.1 subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam /
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 4.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 4.3 āha avabhāsakarī bhagavan prajñāpāramitā /
ASāh, 8, 4.5 āha āloko bhagavan prajñāpāramitā /
ASāh, 8, 4.7 āha apratisaṃdhirbhagavan prajñāpāramitā /
ASāh, 8, 4.9 āha asaṃkleśo bhagavan prajñāpāramitā /
ASāh, 8, 4.11 āha aprāptiranabhisamayo bhagavan prajñāpāramitā /
ASāh, 8, 4.13 āha anabhinirvṛttir bhagavan prajñāpāramitā /
ASāh, 8, 4.15 āha atyantānupapattirbhagavan prajñāpāramitā kāmadhāturūpadhātvārūpyadhātuṣu /
ASāh, 8, 4.17 āha na jānāti na saṃjānīte bhagavan prajñāpāramitā /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.22 vijñānaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.25 āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 9.3 āha prakṛtigambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 9.5 prakṛtiviviktatvātprakṛtigambhīrā prajñāpāramitā /
ASāh, 8, 9.6 subhūtirāha prakṛtiviviktā bhagavan prajñāpāramitā /
ASāh, 8, 10.2 yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā /
ASāh, 8, 11.1 subhūtirāha gambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 11.2 bhagavānāha ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā /
ASāh, 8, 11.3 subhūtirāha duranubodhā bhagavan prajñāpāramitā /
ASāh, 8, 11.5 āha acintyā bhagavan prajñāpāramitā /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 8, 11.7 āha akṛtā bhagavan prajñāpāramitā /
ASāh, 8, 11.8 bhagavānāha kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā //
ASāh, 8, 13.11 prajñāpāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 14.1 subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma /
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 1.4 sāpi prajñāpāramitā na vidyate nopalabhyate /
ASāh, 9, 1.5 yathaiva nāma tathaiva prajñāpāramitā /
ASāh, 9, 1.6 yathā prajñāpāramitā tathā nāma /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.3 vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.4 rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.6 vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.7 ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.8 rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.10 vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.11 ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.12 sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā //
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /
ASāh, 9, 3.15 anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.20 anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā /
ASāh, 9, 3.21 anupalipteti subhūte iyaṃ prajñāpāramitā /
ASāh, 9, 3.22 tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 3.24 vijñānanirupalepatayā subhūte anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 4.3 evamiyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā //
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 2.2 tatkasya hetoḥ gambhīrā bhagavan iyaṃ prajñāpāramitā /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.4 ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.6 na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 3.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat gambhīrā ārya śāriputra prajñāpāramitā /
ASāh, 10, 3.7 sarvajñajñānanirjātā ca punaḥ prajñāpāramitā prabhāvyate /
ASāh, 10, 5.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 5.2 duravagāhā bhagavan prajñāpāramitā /
ASāh, 10, 5.3 durudgrahā bhagavan prajñāpāramitā /
ASāh, 10, 5.4 apramāṇā bhagavan prajñāpāramitā /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 10.7 cirayānasamprasthitaḥ paripakvakuśalamūlo hi sa bodhisattvo mahāsattvo veditavyaḥ yasyeyaṃ gambhīrā prajñāpāramitā upapatsyate'ntaśaḥ śravaṇāyāpi /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.13 tadā paripakvakuśalaḥ sa bodhisattvo mahāsattvo veditavyaḥ tenaiva pūrvakeṇa kuśalamūlenopanāmiteyaṃ tasmai gambhīrā prajñāpāramitā /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 16.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 16.2 ratnarāśirbhagavan prajñāpāramitā /
ASāh, 10, 16.3 śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /
ASāh, 10, 20.13 tatkasya hetoḥ tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 23.8 tatkasya hetoḥ tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca /
ASāh, 11, 1.38 tatkasya hetoḥ na hi te 'lpabuddhayo jñāsyanti prajñāpāramitā āhārikā sarvajñajñānasyeti /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 14.2 evaṃ ca navayānasamprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti /
ASāh, 11, 14.3 yathā punarmama sūtrāgataṃ sūtraparyāpannam iyaṃ sā prajñāpāramitā /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.14 prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī evamasya lokasya saṃdarśayitrī /
ASāh, 12, 1.20 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī evamasya lokasya saṃdarśayitrī //
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 3.4 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī /
ASāh, 12, 3.6 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 4.6 evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //