Occurrences

Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Skandapurāṇa
Haribhaktivilāsa
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 14.1 praṇāmaṃ ca na kurvīta svadhākāraṃ tathaiva ca /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 22, 8.0 pradakṣiṇam arcanaṃ praṇāmo guhasya //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Mahābhārata
MBh, 1, 126, 6.2 praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot //
MBh, 12, 47, 64.2 nama ityeva kṛṣṇāya praṇāmam akarot tadā //
MBh, 12, 52, 28.1 tataḥ praṇāmam akarot keśavaḥ pāṇḍavastathā /
Rāmāyaṇa
Rām, Bā, 23, 9.2 vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru //
Rām, Bā, 23, 10.1 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau /
Rām, Bā, 64, 13.2 kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ //
Rām, Ki, 13, 23.1 kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ /
Rām, Yu, 22, 37.2 praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ //
Rām, Yu, 41, 20.2 kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt //
Rām, Yu, 107, 9.2 vimānaśikharasthasya praṇāmam akarot pituḥ //
Rām, Yu, 111, 29.2 ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā //
Saundarānanda
SaundĀ, 4, 32.2 kartuṃ gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti //
SaundĀ, 5, 4.2 kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā //
SaundĀ, 5, 11.1 tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
SaundĀ, 18, 22.2 abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva //
Saṅghabhedavastu
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Agnipurāṇa
AgniPur, 248, 19.1 svastikenātra kurvīta praṇāmaṃ prathamaṃ dvija /
Amaruśataka
AmaruŚ, 1, 61.1 lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam /
Bodhicaryāvatāra
BoCA, 2, 24.1 sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 59.1 sapraṇāmaṃ tam ādāya hṛdaye nidadhāmi ca /
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 10, 246.2 svāminyai kārayiṣyāmi praṇāmam acirād iti //
BKŚS, 10, 255.1 praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā /
BKŚS, 10, 262.1 āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ /
BKŚS, 15, 42.2 prītisnigdhaviśālākṣaḥ sapraṇāmam abhāṣata //
BKŚS, 16, 66.2 kṛtvā devapraṇāmaṃ ca prāyaṃ bhojanamaṇḍapam //
Daśakumāracarita
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 2, 354.1 sā tu tāvataivonnītamadabhiprāyā tān sapraṇāmam abhyetya bhadramukhāḥ mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
Divyāvadāna
Divyāv, 2, 478.0 upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti deva icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum //
Divyāv, 18, 68.1 yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 202.1 avatīrya ca dūrādevānatena mūrdhnā praṇāmamakarot //
Kirātārjunīya
Kir, 1, 2.1 kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ /
Kumārasaṃbhava
KumSaṃ, 3, 62.2 cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya //
KumSaṃ, 6, 91.1 tāṃ praṇāmādarasrastajāmbūnadavataṃsakām /
KumSaṃ, 7, 54.1 hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 141.1 praṇāmapravaṇaṃ devaṃ so 'nugṛhyātha nandinam /
KūPur, 1, 24, 13.2 praṇāmenātha vacasā pūjayāmāsa mādhavaḥ //
KūPur, 1, 25, 45.1 sampūjya tānṛṣigaṇān praṇāmena mahābhujaḥ /
KūPur, 2, 31, 37.2 sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate //
KūPur, 2, 31, 41.2 sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate //
KūPur, 2, 35, 33.1 athānugṛhya śaṅkaraḥ praṇāmatatparaṃ nṛpam /
Liṅgapurāṇa
LiPur, 1, 1, 8.1 jagāma naimiṣaṃ dhīmān praṇāmārthaṃ tapasvinām /
LiPur, 1, 24, 144.2 tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ //
LiPur, 1, 62, 42.2 tasmādyo vāsudevāya praṇāmaṃ kurute naraḥ /
LiPur, 1, 72, 153.2 ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ kurvanti deveśa gaṇeśa tubhyam //
LiPur, 1, 82, 41.2 śivapraṇāmasampannā vyapohantu malaṃ mama //
LiPur, 1, 82, 55.1 śivapraṇāmasampannāḥ śivadehaprabhūṣaṇāḥ /
LiPur, 1, 82, 57.1 śivapraṇāmasampannā vyapohantu malaṃ mama /
LiPur, 1, 89, 33.2 abhyutthānādikaṃ sarvaṃ praṇāmaṃ caiva kārayet //
LiPur, 2, 1, 6.3 smaraṇaṃ pūjanaṃ caiva praṇāmo bhaktipūrvakam //
LiPur, 2, 4, 8.2 praṇāmādi karotyevaṃ vāsudeve yathā tathā //
LiPur, 2, 4, 10.1 praṇāmapūrvaṃ kṣāntyā vai yo vadedvaiṣṇavo hi saḥ /
Matsyapurāṇa
MPur, 70, 24.1 yad akṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt /
MPur, 154, 389.2 uvāca vīrako devaṃ praṇāmaikasamāśrayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 48.0 tato niṣkramyeśaṃ praṇamya praṇāmāntaṃ pradakṣiṇatrayaṃ japann eva śanaiḥ kuryāt //
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Viṣṇupurāṇa
ViPur, 1, 9, 64.1 praṇāmapravaṇā nātha daityasainyaparājitāḥ /
ViPur, 1, 15, 66.3 praṇāmanamrām utthāpya varadaḥ parameśvaraḥ //
ViPur, 1, 17, 12.1 pādapraṇāmāvanataṃ tam utthāpya pitā sutam /
ViPur, 3, 18, 68.2 praṇāmapūrvamāhedaṃ dayitaṃ taṃ kuyonijam //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
Viṣṇusmṛti
ViSmṛ, 23, 61.2 lakṣmīḥ karīṣe praṇatau ca dharmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt //
Śatakatraya
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 18.1 sārathyapāraṣadasevanasakhyadautyavīrāsanānugamanastavanapraṇāmān /
BhāgPur, 1, 19, 12.1 sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṃ yat /
BhāgPur, 4, 6, 41.2 namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ //
Bhāratamañjarī
BhāMañj, 1, 640.2 sametya ca punaḥ prāha praṇāmaracitāñjalim //
BhāMañj, 1, 700.1 sarve praṇāmamityuktvā virarāma śanairguruḥ /
BhāMañj, 1, 807.2 lalāṭatalasaṃsaktapraṇāmāñjalipallavāḥ //
BhāMañj, 1, 897.1 surasiddhadvijātīnāṃ praṇāme tarpaṇe gavām /
BhāMañj, 5, 461.1 aśikṣitapraṇāmānāṃ pṛthvīmūlyaṃ manasvinām /
BhāMañj, 5, 626.2 vīrā bhayapraṇāmeṣu bharatā na hi śikṣitāḥ //
BhāMañj, 13, 1498.1 kṛtapraṇāmaṃ nahuṣaṃ munirvīkṣya kṛtāñjalim /
Garuḍapurāṇa
GarPur, 1, 12, 6.1 arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
Hitopadeśa
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Kathāsaritsāgara
KSS, 1, 2, 52.1 praṇāmapūrvamāvābhyāṃ tasyai so 'tha niveditaḥ /
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 7, 23.2 anicchantaṃ tamāmantrya praṇāmenaiva bhūpatim //
KSS, 3, 1, 13.2 kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan //
KSS, 3, 3, 160.2 praṇāmāntaramāsīno vatsarājaṃ vyajijñapat //
KSS, 3, 4, 34.2 gacchan gopālarājasya praṇāmaṃ tasya nākarot //
KSS, 4, 1, 42.1 kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
KSS, 4, 2, 8.2 vidyādharaśrīr nabhasā praṇāmārtham ivāgatā //
KSS, 5, 2, 16.1 praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ /
KSS, 5, 3, 199.1 cakāra ca śanaistasya praṇāmam upagamya saḥ /
Kālikāpurāṇa
KālPur, 55, 61.1 pañcapraṇāmān kṛtvātha aiṃ hrīṃ śrīṃ itimantrakaiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 22.2 praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ //
KAM, 1, 87.2 nārāyaṇapraṇāmasya kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 88.2 padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmo 'ṣṭāṅga īritaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.3 śuśrūṣā sarvadā kāryā praṇāmādibhireva ca //
Skandapurāṇa
SkPur, 1, 5.2 snātvā tasminmahātīrthe praṇāmārthamupāgatam //
Haribhaktivilāsa
HBhVil, 2, 179.1 ekahastapraṇāmādi akāle svāmidarśanam /
HBhVil, 3, 97.2 praṇāmānācarecchaktyā catuḥsaṅkhyāvarān budhaḥ //
HBhVil, 4, 371.2 tryavarān asamān kuryāt praṇāmān daṇḍapātavat //
Haṃsadūta
Haṃsadūta, 1, 7.1 tadālokastokocchvasitahṛdayā sādaramasau praṇāmaṃ saṃśantī laghu laghu samāsādya savidham /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 22.2 praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 48, 23.2 praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 73, 14.1 bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine /
SkPur (Rkh), Revākhaṇḍa, 83, 14.1 kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 11.1 eko 'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 62.2 tato hyāvāṃ praṇāmānte yamena yamamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 209, 51.2 jñātvā taṃ devadeveśaṃ praṇāmam akarod dvijaḥ //