Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇupurāṇa
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śukasaptati
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Cik., 3, 67.1 anyedyuṣkaḥ pratidinaṃ dinaṃ hitvā tṛtīyakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 2.2 ādānaṃ ca tad ādatte nṛṇāṃ pratidinaṃ balam //
AHS, Sū., 24, 10.1 itthaṃ pratidinaṃ vāyau pitte tvekāntaraṃ kaphe /
AHS, Utt., 22, 96.2 anuśīlayan pratidinaṃ svastho 'pi dṛḍhadvijo bhavati //
Bhallaṭaśataka
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
Daśakumāracarita
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
Divyāvadāna
Divyāv, 13, 174.1 ācaritaṃ śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinam anvāhiṇḍyante //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Kāmasūtra
KāSū, 5, 2, 7.2 tatpratidinaṃ pratikṣaṇaṃ caikadeśato gṛhṇīyāt /
KāSū, 5, 6, 8.2 śaktiviṣaye ca pratidinaṃ niṣkrāmet //
KāSū, 6, 5, 1.1 gamyabāhulye bahu pratidinaṃ ca labhamānā naikaṃ pratigṛhṇīyāt //
Kūrmapurāṇa
KūPur, 2, 23, 80.1 piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi /
Liṅgapurāṇa
LiPur, 1, 69, 23.1 varṣatrayaṃ pratidinaṃ gāmekāṃ brāhmaṇāya tu /
Meghadūta
Megh, Pūrvameghaḥ, 62.2 śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidinam iva tryambakasyāṭṭahāsaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 91.1 pratidinam ity arthaḥ //
Tantrākhyāyikā
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
Viṣṇupurāṇa
ViPur, 4, 13, 25.1 pratidinaṃ tan maṇiratnam aṣṭau kanakabhārān sravati //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 6.0 paścād eva ca śaṅkhasāraṇavidhau kāryaṃ mahāsāraṇaṃ sammūrchā vitatākṛtiḥ pratidinaṃ velātrayaṃ dīyatām //
Garuḍapurāṇa
GarPur, 1, 19, 5.2 śeṣā grahāḥ pratidinaṃ ṣaṭsaṃkhyāparivartanaiḥ //
GarPur, 1, 68, 32.2 vṛddhistaṃ pratidinameti yāvadāyuḥ strīsampatsutadhanadhānyagodaśūnām //
Kathāsaritsāgara
KSS, 1, 6, 45.1 evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānmayā /
KSS, 4, 2, 205.1 ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmyaham /
KSS, 5, 1, 104.1 evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ /
Kālikāpurāṇa
KālPur, 55, 85.1 trisandhyāsu pratidinaṃ bījasaṃghātakena ca /
Rasaratnasamuccaya
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
Rasaratnākara
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
Rasendracūḍāmaṇi
RCūM, 14, 129.1 rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /
RCūM, 16, 35.1 yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /
RCūM, 16, 41.1 dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /
Rasādhyāya
RAdhy, 1, 91.2 kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 11.0 tathā pratidinaṃ prabhāte utthāya yo ratimātraṃ ṣoṭaṃ kurute tasya ṣaḍbhiḥ māsairaṣṭādaśakuṣṭhāni praṇaśyanti //
Rasārṇava
RArṇ, 11, 174.2 caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 82.2 pratidinamṛtavaḥ syur ūrdhvam arkodayasamayād daśakena nāḍikānām //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 4.0 paścāttasmin pratidinaṃ caikaikaṃ bhallātakaṃ vardhayet adhikīkṛtya kvāthayed ityarthaḥ //
Ānandakanda
ĀK, 1, 15, 281.1 evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram /
ĀK, 1, 15, 444.1 karṣamātrānpratidinaṃ bhakṣayenniyatendriyaḥ /
ĀK, 1, 15, 464.1 karṣaṃ prātaḥ pratidinaṃ lihedāyuṣyapuṣṭikṛt /
ĀK, 1, 15, 516.1 yathābalaṃ pratidinaṃ vardhayenmaṇḍalāvadhi /
ĀK, 1, 17, 94.1 śuktimātraṃ pratidinaṃ pathyāśī vijitendriyaḥ /
Śukasaptati
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Mugdhāvabodhinī
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //