Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 108.1 hṛdādipañcasthāneṣu vinyasedbījapañcakam /
ĀK, 1, 4, 298.1 dhametsarvaṃ cūrṇayecca bhasmayet puṭapañcakaiḥ /
ĀK, 1, 4, 340.2 trikṣāraṃ trikaṭuṃ gandhaṃ kāsīsaṃ loṇapañcakam //
ĀK, 1, 12, 149.1 bilaṃ tatpaścime hyasti tanmadhye cāpapañcake /
ĀK, 1, 15, 168.1 cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam /
ĀK, 1, 16, 9.2 dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam //
ĀK, 2, 2, 36.2 svabhāvaśītalaṃ grāhyaṃ bhasma tadbhāgapañcakam //
ĀK, 2, 4, 45.2 nānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam //
ĀK, 2, 5, 19.1 tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam /
ĀK, 2, 5, 28.2 stanyena hiṅgulasyātha peṣayetpalapañcakam //
ĀK, 2, 5, 61.2 toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam //
ĀK, 2, 7, 57.2 sarjakṣāro yavakṣāro matkuṇā navapañcakam //