Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 8, 22.1 svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /
RRĀ, R.kh., 8, 67.1 nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /
RRĀ, R.kh., 9, 6.2 tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //
RRĀ, R.kh., 9, 13.2 tena lauhasya patrāṇi lepayetpalapañcakam //
RRĀ, R.kh., 9, 54.1 toyāṣṭabhāgaśeṣena triphalāpalapañcakam /
RRĀ, Ras.kh., 2, 38.2 vaṭakāṣṭhāgninā pacyān mṛtpātre yāmapañcakam //
RRĀ, Ras.kh., 4, 8.2 triṃśatpalāni yatnena maricaṃ palapañcakam //
RRĀ, Ras.kh., 5, 23.1 tallepād rañjayet keśān syād yāvanmāsapañcakam /
RRĀ, Ras.kh., 8, 133.2 tatpaścime biladvāraṃ tanmadhye dhanvapañcakam //
RRĀ, V.kh., 3, 94.1 āsāmekarasenaiva trikṣārapaṭupañcakam /
RRĀ, V.kh., 3, 111.0 nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam //
RRĀ, V.kh., 3, 112.1 tena lohasya patrāṇi lepayet palapañcakam /
RRĀ, V.kh., 6, 33.2 bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam //
RRĀ, V.kh., 8, 13.1 nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /
RRĀ, V.kh., 8, 108.1 muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /
RRĀ, V.kh., 19, 45.1 kramavṛddhāgninā paścātpaceddivasapañcakam /
RRĀ, V.kh., 19, 104.1 madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /