Occurrences

Kāṭhakagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Maṇimāhātmya
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Kāṭhakagṛhyasūtra
KāṭhGS, 67, 2.0 prathamena pañcakena //
KāṭhGS, 68, 2.0 madhyamena pañcakena //
KāṭhGS, 69, 2.0 uttamena pañcakena //
Arthaśāstra
ArthaŚ, 2, 12, 26.1 rūpikam aṣṭakaṃ śataṃ pañcakaṃ śataṃ vyājīm pārīkṣikam aṣṭabhāgikaṃ śatam pañcaviṃśatipaṇam atyayaṃ ca anyatrakartṛkretṛvikretṛparīkṣitṛbhyaḥ //
ArthaŚ, 2, 12, 30.1 dattabhāgavibhāgasya vikrayaḥ pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca //
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
ArthaŚ, 2, 25, 39.1 arājapaṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ surakāmedakāriṣṭamadhuphalāmlāmlaśīdhūnāṃ ca //
ArthaŚ, 4, 2, 28.1 anujñātakrayād upari caiṣāṃ svadeśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet paradeśīyānāṃ daśakam //
Carakasaṃhitā
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 8, 30.2 pañcapañcakamuddiṣṭaṃ mano hetucatuṣṭayam /
Ca, Sū., 30, 4.1 ṣaḍaṅgamaṅgaṃ vijñānamindriyāṇyarthapañcakam /
Mahābhārata
MBh, 1, 123, 6.15 pañcakair anuvivyādha magnaṃ śiśukam ambhasi /
Manusmṛti
ManuS, 8, 152.2 kusīdapatham āhus taṃ pañcakaṃ śatam arhati //
Abhidharmakośa
AbhidhKo, 1, 7.1 te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam /
Amarakośa
AKośa, 2, 552.1 syātpratyālīḍhamālīḍhamityādi sthānapañcakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 42.1 pañcakeṣv ekam evāmlo madhuraḥ pañca sevate /
AHS, Sū., 15, 9.2 kaṇḍūkarī jīvanahrasvasaṃjñe dve pañcake gopasutā tripādī //
AHS, Śār., 1, 54.2 vyaktībhavati māse 'sya tṛtīye gātrapañcakam //
AHS, Śār., 2, 11.2 bilvādipañcakakvāthe tiloddālakataṇḍulaiḥ //
AHS, Cikitsitasthāna, 6, 73.1 bilvāḍhakīpañcakoladarbhapañcakasādhitam /
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 14, 63.1 tṛṇākhyapañcakakvāthe jīvanīyagaṇena vā /
AHS, Utt., 13, 31.2 triṃśadbhāgā bhujaṅgasya gandhapāṣāṇapañcakam //
Kātyāyanasmṛti
KātySmṛ, 1, 505.2 yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //
KātySmṛ, 1, 506.2 yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //
Kāvyālaṃkāra
KāvyAl, 6, 66.1 ṣaṣṭhyā śabdasya śuddhiḥ syādityevaṃ vastupañcakam /
Laṅkāvatārasūtra
LAS, 2, 66.2 cittaṃ manaśca vijñānaṃ nairātmyaṃ dharmapañcakam //
LAS, 2, 128.1 cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam /
Liṅgapurāṇa
LiPur, 1, 5, 46.2 tāsvekā kanyakā nāmnā śrutiḥ sā sūnupañcakam //
LiPur, 1, 17, 30.2 tanmātrāpañcakaṃ tasmānmanaḥ ṣaṣṭhendriyāṇi ca //
LiPur, 1, 17, 82.2 oṅkāraprabhavaṃ mantraṃ kalāpañcakasaṃyutam //
LiPur, 1, 28, 8.1 mahāṃs tathā tvahaṅkāraṃ tanmātraṃ pañcakaṃ punaḥ /
LiPur, 1, 53, 46.1 pratyekaṃ pañcakānyāhurnarakāṇi viśeṣataḥ /
LiPur, 1, 77, 78.2 pañcabhūtāni tanmātrāpañcakaṃ caiva dakṣiṇe //
LiPur, 1, 89, 9.1 apūtodakapāne tu japecca śatapañcakam /
LiPur, 1, 104, 16.2 kādipañcakahastāya cādihastāya te namaḥ //
LiPur, 1, 104, 23.1 sthānapañcakasaṃsthāya pañcadhāṇḍabahiḥ kramāt /
LiPur, 2, 12, 42.1 pañcakeneśamūrtīnāṃ samārabdhāni sarvathā /
LiPur, 2, 28, 31.1 viṣkaṃbhamaṣṭamātraṃ tu yavapañcakasaṃyutam /
Matsyapurāṇa
MPur, 22, 87.2 muhūrtapañcakaṃ caitatsvadhābhavanamiṣyate //
Nāradasmṛti
NāSmṛ, 2, 9, 14.1 sthūlasūtravatāṃ teṣāṃ madhyānāṃ pañcakaṃ śatam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 16, 7.0 āha kiṃ kriyāpañcakamevātra kartavyam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
Viṣṇusmṛti
ViSmṛ, 4, 7.1 tatpañcakaṃ māṣaḥ //
ViSmṛ, 22, 14.1 brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaśca sravantīm āsādya gāyatrīśatapañcakaṃ japet //
ViSmṛ, 73, 5.1 āmaśrāddheṣu kāmyeṣu ca prathamapañcakenāgniṃ hutvā //
ViSmṛ, 73, 6.1 paśuśrāddheṣu madhyamapañcakena //
ViSmṛ, 73, 7.1 amāvāsyāsūttamapañcakena //
ViSmṛ, 73, 8.1 āgrahāyaṇyā ūrdhvaṃ kṛṣṇāṣṭakāsu ca krameṇaiva prathamamadhyamottamapañcakaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 199.1 glahe śatikavṛddhes tu sabhikaḥ pañcakaṃ śatam /
YāSmṛ, 2, 252.1 svadeśapaṇye tu śataṃ vaṇig gṛhṇīta pañcakam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 2.2 kaṇḍūkarī jīvanāhvasvasaṃjñe dve pañcake gopasutā tripādī //
Bhāratamañjarī
BhāMañj, 1, 909.1 gandharvāṇāṃ turaṅgāṇāṃ bhavadbhyaḥ śatapañcakam /
BhāMañj, 13, 933.2 brahma sṛjati śabdāttu vyomādikṣmāntapañcakam //
Garuḍapurāṇa
GarPur, 1, 11, 11.2 aṅguṣṭhādikaniṣṭhāntaṃ vinyased bījapañcakam //
GarPur, 1, 48, 7.1 pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam /
Maṇimāhātmya
MaṇiMāh, 1, 38.1 nīlavarṇo bhaved yas tu bindupañcakabhūṣitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 11.0 āsravaś cakṣurādīndriyapañcakasya yathāsvaṃ pravṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
Rasamañjarī
RMañj, 5, 50.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RMañj, 6, 58.2 tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam //
RMañj, 6, 328.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
Rasaprakāśasudhākara
RPSudh, 5, 44.1 pañcājenātha mahiṣīpañcakena samaṃ kuru /
RPSudh, 11, 82.1 sūtaṃ gadyāṇakaṃ svacchaṃ ṭaṃkaṇaṃ vallapañcakam /
Rasaratnasamuccaya
RRS, 5, 102.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RRS, 5, 115.2 tena lohasya patrāṇi lepayetpalapañcakam //
RRS, 15, 7.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
Rasaratnākara
RRĀ, R.kh., 8, 22.1 svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /
RRĀ, R.kh., 8, 67.1 nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /
RRĀ, R.kh., 9, 6.2 tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //
RRĀ, R.kh., 9, 13.2 tena lauhasya patrāṇi lepayetpalapañcakam //
RRĀ, R.kh., 9, 54.1 toyāṣṭabhāgaśeṣena triphalāpalapañcakam /
RRĀ, Ras.kh., 2, 38.2 vaṭakāṣṭhāgninā pacyān mṛtpātre yāmapañcakam //
RRĀ, Ras.kh., 4, 8.2 triṃśatpalāni yatnena maricaṃ palapañcakam //
RRĀ, Ras.kh., 5, 23.1 tallepād rañjayet keśān syād yāvanmāsapañcakam /
RRĀ, Ras.kh., 8, 133.2 tatpaścime biladvāraṃ tanmadhye dhanvapañcakam //
RRĀ, V.kh., 3, 94.1 āsāmekarasenaiva trikṣārapaṭupañcakam /
RRĀ, V.kh., 3, 111.0 nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam //
RRĀ, V.kh., 3, 112.1 tena lohasya patrāṇi lepayet palapañcakam /
RRĀ, V.kh., 6, 33.2 bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam //
RRĀ, V.kh., 8, 13.1 nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /
RRĀ, V.kh., 8, 108.1 muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /
RRĀ, V.kh., 19, 45.1 kramavṛddhāgninā paścātpaceddivasapañcakam /
RRĀ, V.kh., 19, 104.1 madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /
Rasendracintāmaṇi
RCint, 6, 14.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RCint, 8, 52.2 meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam //
RCint, 8, 104.1 mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /
RCint, 8, 187.2 raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam //
RCint, 8, 187.2 raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam //
Rasendracūḍāmaṇi
RCūM, 13, 47.1 nikṣiped vālukāyantre prapaceddinapañcakam /
Rasendrasārasaṃgraha
RSS, 1, 297.2 tatkvāthe pādaśeṣe tu lauhasya palapañcakam //
RSS, 1, 315.2 vājikarmaṇi vijñeyo daśādiśatapañcakaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 30.2, 1.0 ślokapañcakaṃ spaṣṭam //
Rasārṇava
RArṇ, 2, 84.1 mahābhūtamayīṃ tatra varṇapañcakasaṃyutām /
RArṇ, 3, 10.2 arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ //
RArṇ, 3, 10.2 arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ //
RArṇ, 10, 36.2 aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā //
RArṇ, 12, 163.1 dalasya bhāgamekaṃ tu tārapañcakameva ca /
RArṇ, 12, 326.0 kālajñānaṃ bhavettasya jīvedayutapañcakam //
RArṇ, 16, 69.3 śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //
RArṇ, 17, 21.1 asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /
RArṇ, 17, 35.1 vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam /
RArṇ, 17, 53.1 cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /
RArṇ, 17, 160.1 mardayenmṛnmaye pātre palapañcakapannagam /
Rājamārtaṇḍa
RājMār zu YS, 3, 47.1, 5.0 eteṣāmindriyāṇāmavasthāpañcake pūrvavat saṃyamaṃ kṛtvā indriyajayī bhavati //
Rājanighaṇṭu
RājNigh, Mūl., 158.1 phañjyādipañcakaṃ bheṇḍā kuṇañjas tripuṭas tathā /
RājNigh, Manuṣyādivargaḥ, 118.0 śrotraṃ tvagrasanā netraṃ nāsā cetyakṣapañcakam //
RājNigh, Miśrakādivarga, 23.1 karpūrakakkolalavaṃgapuṣpaguvākajātīphalapañcakena /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
Tantrasāra
TantraS, 3, 21.0 tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam //
TantraS, 3, 21.0 tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 6, 66.0 tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 7, 9.0 tad yathā jalaṃ tejo vāyur nabhaḥ tanmātrapañcakākṣaikādaśagarbho 'haṃkāraś ceti //
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
Tantrāloka
TĀ, 1, 273.2 parasaṃbandharūpatvamabhisaṃbandhapañcake //
TĀ, 3, 92.2 itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam //
TĀ, 5, 107.2 ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcakam //
TĀ, 5, 108.2 pradarśite 'smin ānandaprabhṛtau pañcake yadā //
TĀ, 6, 174.1 laye brahmā harī rudraśatānyaṣṭakapañcakam /
TĀ, 6, 201.1 vāmetarodaksavyānyair yāvat saṃkrāntipañcakam /
TĀ, 6, 202.2 dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam //
TĀ, 6, 203.2 pañcake pañcake 'tīte saṃkrānterviṣuvadbahiḥ //
TĀ, 6, 203.2 pañcake pañcake 'tīte saṃkrānterviṣuvadbahiḥ //
TĀ, 6, 222.1 kādipañcakamādyasya varṇasyāntaḥ sadoditam /
TĀ, 8, 106.1 tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam /
TĀ, 8, 145.1 pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ /
TĀ, 8, 222.1 prakāśamaṇḍalaṃ tasmācchrutaṃ buddhyakṣapañcakam /
TĀ, 8, 232.1 sādhanabhedātkevalamaṣṭakapañcakatayoktāni /
TĀ, 8, 401.2 tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ //
TĀ, 8, 403.1 tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam /
TĀ, 8, 427.1 sauṣumnaṃ brahmabilaṃ kuṇḍalinī vyāpipañcakaṃ samanā /
TĀ, 11, 15.2 atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam //
TĀ, 11, 18.2 vikāsotkasvatantratve śivāntaṃ pañcakaṃ jaguḥ //
TĀ, 16, 3.2 cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite //
TĀ, 16, 110.1 kalāpañcakavedāṇḍanyāso 'nenaiva lakṣitaḥ /
TĀ, 16, 127.2 sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau //
TĀ, 16, 160.2 bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ //
TĀ, 16, 215.2 vidyeśvarasadāśaktiśiveṣu padapañcakam //
TĀ, 17, 50.2 pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam //
TĀ, 17, 117.1 īśānte ca pivanyādi sakalānte 'ṅgapañcakam /
TĀ, 19, 15.1 ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt /
Vātūlanāthasūtras
VNSūtra, 1, 11.1 caryāpañcakodaye nistaraṅgasamāveśaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
VNSūtraV zu VNSūtra, 11.1, 1.0 caryāpañcakaṃ tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpam //
VNSūtraV zu VNSūtra, 11.1, 4.0 caryāpañcakakramaṃ ca vitatya nirūpayāmi //
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
Ānandakanda
ĀK, 1, 2, 108.1 hṛdādipañcasthāneṣu vinyasedbījapañcakam /
ĀK, 1, 4, 298.1 dhametsarvaṃ cūrṇayecca bhasmayet puṭapañcakaiḥ /
ĀK, 1, 4, 340.2 trikṣāraṃ trikaṭuṃ gandhaṃ kāsīsaṃ loṇapañcakam //
ĀK, 1, 12, 149.1 bilaṃ tatpaścime hyasti tanmadhye cāpapañcake /
ĀK, 1, 15, 168.1 cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam /
ĀK, 1, 16, 9.2 dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam //
ĀK, 2, 2, 36.2 svabhāvaśītalaṃ grāhyaṃ bhasma tadbhāgapañcakam //
ĀK, 2, 4, 45.2 nānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam //
ĀK, 2, 5, 19.1 tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam /
ĀK, 2, 5, 28.2 stanyena hiṅgulasyātha peṣayetpalapañcakam //
ĀK, 2, 5, 61.2 toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam //
ĀK, 2, 7, 57.2 sarjakṣāro yavakṣāro matkuṇā navapañcakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Vim., 1, 2, 1.0 nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 20.0 pañcapañcakabhedena pañcapañcavijṛmbhitam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 34.0 sphārayantī vapuḥ paścāt tadūrdhvaṃ śādipañcakam //
Śukasaptati
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /
Śusa, 6, 7.5 so 'pi ca tatheti pratipādya nityaṃ maṇḍakapañcakaṃ bhāryāyā arpayati /
Śusa, 6, 7.6 taddaivaṃ maṇḍakapañcakaṃ ghṛtakhaṇḍayuktamādāya tadbhāryā nijakuṭumbaṃ tṛptīkaroti /
Śusa, 7, 9.4 tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti /
Śyainikaśāstra
Śyainikaśāstra, 4, 7.2 śabdaṃ ca śrāvayennaiva yāvaddivasapañcakam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 176.1 gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 14.2 tena lohasya patrāṇi lepayet palapañcakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
Abhinavacintāmaṇi
ACint, 1, 22.2 guñjaḥ syāt triyavaiś ca raktiyugalaṃ vallaś ca tatpañcakair māṣomāṣacatuṣṭyam nigaditaṃ śāṇaś ca śānadvayam //
ACint, 1, 34.2 dadhnaḥ pañcakapañcakaṃ guḍapalaṃ saptadaśaḥ procyate //
ACint, 1, 34.2 dadhnaḥ pañcakapañcakaṃ guḍapalaṃ saptadaśaḥ procyate //
ACint, 1, 58.2 mūlaṃ trivarṣaṃ bījaṃ tu syāt saṃvatsarapañcakam /
Bhāvaprakāśa
BhPr, 7, 3, 39.2 adhastājjvālayedagniṃ yāvatpraharapañcakam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 97.1 tīrtharājaṃ samudraṃ ca saṃsmaret puṇyapañcakam /
GokPurS, 9, 44.1 aśokapañcakam iti tīrthānāṃ pañcakaṃ viduḥ /
GokPurS, 9, 44.1 aśokapañcakam iti tīrthānāṃ pañcakaṃ viduḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.3 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
Haribhaktivilāsa
HBhVil, 1, 12.1 nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane /
HBhVil, 3, 140.1 tataḥ paraṃ brahmavadho mahāpātakapañcakam /
HBhVil, 5, 46.2 madhukhaṇḍam apīty evaṃ nikṣiped dravyapañcakam //
HBhVil, 5, 338.2 kadambakusumākāro rekhāpañcakabhūṣitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 7.0 vastunirdeśaḥ pañcadhā yathāsti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 24.1 mapañcakālābhe 'pi nityakramapratyavamṛṣṭiḥ //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 81.2 etat pārāśaraṃ śāstraṃ ślokānāṃ śatapañcakaṃ /
Rasakāmadhenu
RKDh, 1, 1, 148.4 adhastājjvālayed agniṃ yāvat praharapañcakam /
RKDh, 1, 2, 44.3 mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk /
Rasasaṃketakalikā
RSK, 4, 12.1 vārāhacchāgamātsyāśvamāyūraṃ pittapañcakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 82, 9.2 yaistu dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam //
SkPur (Rkh), Revākhaṇḍa, 189, 28.1 tīrthapañcakapūtasya vaiṣṇavasya viśeṣataḥ /
Yogaratnākara
YRā, Dh., 55.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //