Occurrences

Tantrasāra

Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //