Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kauśikasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Nibandhasaṃgraha
Rasaratnasamuccaya
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 11.5 samānāya tveti pañcamam /
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 8.0 sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam //
Kauśikasūtra
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 8, 5, 4.0 nābhyāṃ pañcamam //
KauśS, 8, 5, 20.0 madhye pañcamam //
Vaitānasūtra
VaitS, 6, 2, 8.2 dvau dvāv avasāya pañcamaṃ saṃtanoti /
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 3, 3, 1, 21.0 āhavanīyaṃ caturdhā pratidiśaṃ vyūhati madhye pañcamam //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 2.1 adbhyaś ca tvauṣadhībhyaś ceti pañcamaṃ jamadagnīnām //
ĀpŚS, 18, 9, 11.1 caturdhāhavanīyaṃ pratidiśaṃ vyuddhṛtya madhye pañcamaṃ kṛtvā pṛthag idhmān upasamādhāya juhvāṃ pañcagṛhītaṃ gṛhītvā ye devāḥ puraḥsada ity etair yathāliṅgaṃ juhoti /
Carakasaṃhitā
Ca, Cik., 1, 42.2 vidyādvidārigandhādyaṃ śvadaṃṣṭrāpañcamaṃ gaṇam //
Mahābhārata
MBh, 1, 189, 28.3 vīryeṇāhaṃ puruṣaṃ kāryahetor dadyām eṣāṃ pañcamaṃ matprasūtam /
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 7, 61, 42.2 duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam //
MBh, 12, 231, 10.1 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam /
MBh, 12, 232, 4.2 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam //
MBh, 12, 266, 14.1 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam /
MBh, 12, 290, 55.3 chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa //
MBh, 12, 291, 25.2 pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat //
MBh, 12, 298, 20.2 pañcamaṃ sargam ityāhur bhautikaṃ bhūtacintakāḥ //
MBh, 13, 15, 5.2 tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ //
Manusmṛti
ManuS, 9, 162.2 auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā //
Rāmāyaṇa
Rām, Ki, 6, 9.1 ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam /
Rām, Ki, 57, 26.2 śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam //
Rām, Yu, 11, 3.1 tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ /
Kūrmapurāṇa
KūPur, 1, 50, 12.3 pailaṃ teṣāṃ caturthaṃ ca pañcamaṃ māṃ mahāmuniḥ //
Liṅgapurāṇa
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
Matsyapurāṇa
MPur, 45, 2.2 anamitraṃ śibiṃ caiva pañcamaṃ kṛtalakṣaṇam //
MPur, 68, 21.1 pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam /
Nāradasmṛti
NāSmṛ, 2, 12, 42.1 icchantīm icchate prāhur gāndharvo nāma pañcamam /
Nāṭyaśāstra
NāṭŚ, 1, 12.2 tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam //
NāṭŚ, 1, 14.2 vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam /
NāṭŚ, 1, 15.2 nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 25.0 pañcamaṃ malamāha paśutvam iti //
Suśrutasaṃhitā
Su, Śār., 2, 41.2 īrṣyakaḥ sa ca vijñeyaḥ ṣaṇḍhakaṃ śṛṇu pañcamam //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 39.1 itihāsapurāṇāni pañcamaṃ vedam īśvaraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
Rasaratnasamuccaya
RRS, 11, 105.1 rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 29.0 tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 184, 8.3 vikāraṃ pañcamaṃ dṛṣṭvā śiro 'śvamukhasannibham //
Sātvatatantra
SātT, 5, 14.2 kuryād atandrito yogī pratyāhāraṃ tu pañcamam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 12.1 grāmoccāṭaṃ pañcamaṃ ca jalastambhaṃ ca ṣaṣṭhakam /
UḍḍT, 12, 6.1 grāmoccāṭaṃ pañcamaṃ ca ṣaṣṭhaṃ ca jalastambhanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 6.0 svayaṃ pañcamam ādāya //