Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 40.1 sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam /
Mahābhārata
MBh, 1, 123, 26.2 raho droṇaṃ samāgamya praṇayād idam abravīt //
MBh, 1, 213, 15.1 taṃ draupadī pratyuvāca praṇayāt kurunandanam /
MBh, 3, 13, 52.1 sā te 'haṃ duḥkham ākhyāsye praṇayānmadhusūdana /
MBh, 3, 284, 24.1 prasādaye tvāṃ varadaṃ praṇayācca bravīmyaham /
MBh, 4, 35, 7.2 praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam //
MBh, 5, 75, 1.2 bhāvaṃ jijñāsamāno 'haṃ praṇayād idam abruvam /
MBh, 5, 139, 1.2 asaṃśayaṃ sauhṛdānme praṇayāccāttha keśava /
MBh, 7, 32, 5.2 praṇayād abhimānācca dviṣadvṛddhyā ca durmanāḥ /
MBh, 8, 23, 1.3 vinayenopasaṃgamya praṇayād vākyam abravīt //
MBh, 8, 23, 41.1 praṇayād bahumānāc ca taṃ nigṛhya sutas tava /
MBh, 8, 45, 28.1 tato duryodhanaḥ karṇam abravīt praṇayād iva /
MBh, 14, 65, 25.1 ityetat praṇayāt tāta saubhadraḥ paravīrahā /
Rāmāyaṇa
Rām, Bā, 1, 49.2 rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca /
Rām, Ay, 24, 1.2 praṇayād eva saṃkruddhā bhartāram idam abravīt //
Rām, Ay, 27, 2.2 praṇayāc cābhimānāc ca paricikṣepa rāghavam //
Rām, Ki, 7, 11.1 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye /
Rām, Ki, 8, 15.2 uvāca praṇayād rāmaṃ harṣavyākulitākṣaram //
Rām, Ki, 31, 12.1 sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ /
Rām, Yu, 109, 14.1 praṇayād bahumānācca sauhṛdena ca rāghava /
Saundarānanda
SaundĀ, 6, 44.2 athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayāduvāca //
SaundĀ, 11, 8.2 abhigamyābravīnnandamānandaḥ praṇayādidam //
SaundĀ, 11, 18.1 tadidaṃ tvāṃ vivakṣāmi praṇayānna jighāṃsayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 228.2 kāśideśapatis tena praṇayād aham arthitaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 169.2 samprekṣya praṇayādviṣṇuṃ kṛtāñjalipuṭaṃ sthitam //
LiPur, 1, 101, 24.1 so'pi tasya mukhācchrutvā praṇayātpraṇatārtihā /
LiPur, 2, 44, 2.1 praṇayātkuṇḍamadhye ca sthaṇḍile śivasannidhau /
Śatakatraya
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
Bhāratamañjarī
BhāMañj, 1, 668.2 praṇayātpūrvamābhāṣya sakhyaṃ tena suyodhanaḥ //
BhāMañj, 5, 597.2 uvāca bhaja māṃ nātha praṇayātsvayamāgatām //
BhāMañj, 7, 589.1 praṇayāditi rādheyo bhūbhujā svayamarthitaḥ /
BhāMañj, 13, 90.1 uvāca patnī praṇayānmadhuraṃ dharmavādinī /
BhāMañj, 13, 99.1 phalāni likhito mohādbhuktavānpraṇayādiva /
BhāMañj, 13, 126.1 athārjunena praṇayātpreritaḥ puṣkarekṣaṇaḥ /
BhāMañj, 13, 1397.1 sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī /
Hitopadeśa
Hitop, 4, 12.30 praṇayād upakārād vā yo viśvasiti śatruṣu /
Kathāsaritsāgara
KSS, 3, 3, 51.1 kiṃ tvatipraṇayādetanmayoktamasamañjasam /
Haribhaktivilāsa
HBhVil, 5, 200.1 vyākośaṃ vikasitaṃ praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā bhramarapaṅktiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 173.1 tvarayanti ca māṃ hyete divisthāḥ praṇayādgaṇāḥ /