Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 28, 19.0 evaṃ pratāpo na parābhaviṣyatīti //
Arthaśāstra
ArthaŚ, 1, 16, 33.1 preṣaṇaṃ saṃdhipālatvaṃ pratāpo mitrasaṃgrahaḥ /
ArthaŚ, 4, 12, 39.2 na tu rājapratāpena pramuktāṃ svajanena vā //
Carakasaṃhitā
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Mahābhārata
MBh, 1, 55, 26.2 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 1, 92, 24.12 aiśvaryeṇa pratāpena vikrameṇa dhanena ca /
MBh, 1, 136, 10.1 tataḥ pratāpaḥ sumahāñ śabdaścaiva vibhāvasoḥ /
MBh, 1, 205, 1.3 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 2, 11, 54.2 śastrapratāpena jitā dvīpāḥ sapta nareśvara //
MBh, 2, 39, 19.2 matpratāpāgninirdagdhaṃ pataṃgam iva vahninā //
MBh, 2, 43, 19.3 jitām astrapratāpena śvetāśvasya mahātmanaḥ //
MBh, 2, 43, 24.2 siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām //
MBh, 3, 28, 24.1 yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ /
MBh, 3, 240, 4.2 yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm //
MBh, 3, 249, 10.2 prabhaṃkaro 'tha bhramaro raviśca śūraḥ pratāpaḥ kuharaśca nāma //
MBh, 4, 2, 5.3 kṛtapratāpā bahuśo rājñaḥ prātyayikā bale /
MBh, 4, 34, 5.2 śastrapratāpanirvīryān kurūñ jitvānaye paśūn //
MBh, 4, 65, 19.1 śrīpratāpena caitasya tapyate sa suyodhanaḥ /
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 50, 39.1 bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ /
MBh, 6, 112, 112.2 śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ //
MBh, 7, 69, 29.2 astrapratāpena jitau śrutāyuśca nibarhitaḥ //
MBh, 8, 64, 27.2 pratāpataś copanataṃ caturvidhaṃ tad asti sarvaṃ tvayi pāṇḍaveṣu ca //
MBh, 11, 27, 15.1 yasya bāhupratāpena tāpitāḥ sarvato vayam /
MBh, 12, 5, 8.1 evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau /
MBh, 12, 15, 18.1 etān devānnamasyanti pratāpapraṇatā janāḥ /
MBh, 12, 27, 10.2 dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ //
MBh, 12, 103, 25.2 śastrapratāpataptānāṃ majjā sīdati dehinām //
MBh, 12, 152, 32.1 sukhapriyaistān sumahāpratāpān yatto 'pramattaśca samarthayethāḥ /
MBh, 12, 210, 16.1 pratāpastapaso jñānaṃ loke saṃśabditaṃ tapaḥ /
MBh, 12, 284, 11.2 ādhivyādhipratāpācca nirvedam upagacchati //
MBh, 13, 64, 14.2 pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā naraḥ //
MBh, 13, 98, 10.1 dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca /
MBh, 14, 37, 6.2 nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam //
Manusmṛti
ManuS, 9, 307.1 pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu /
Rāmāyaṇa
Rām, Ki, 28, 10.2 tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate //
Rām, Yu, 47, 93.1 jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca /
Rām, Yu, 63, 41.1 dhanuṣīndrajitastulyaḥ pratāpe rāvaṇasya ca /
Rām, Utt, 31, 7.1 tulya āsīnnṛpastasya pratāpād vasuretasaḥ /
Rām, Utt, 36, 41.1 parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiśca /
Amarakośa
AKośa, 2, 486.1 sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 185.1 saṃkocitajagacchāye pratāpena visāriṇā /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
Harivaṃśa
HV, 15, 60.1 sa mayāstrapratāpena nirdagdho raṇamūrdhani /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 3, 45.2 dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādirahnaḥ //
Kir, 14, 42.1 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ /
Kir, 17, 14.1 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam /
Kumārasaṃbhava
KumSaṃ, 2, 24.1 amī ca katham ādityāḥ pratāpakṣatiśītalāḥ /
Kāmasūtra
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
Kūrmapurāṇa
KūPur, 2, 43, 19.1 tatasteṣāṃ pratāpena dahyamānā vasuṃdharā /
Matsyapurāṇa
MPur, 140, 72.1 gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam /
MPur, 162, 37.2 nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ //
Nāṭyaśāstra
NāṭŚ, 6, 67.2 sa cāsaṃmohādhyavasāyanavinayabalaparākramaśaktipratāpaprabhāvādibhir vibhāvair utpadyate /
Suśrutasaṃhitā
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Utt., 24, 3.1 nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo rajaḥ śītamatipratāpaḥ /
Su, Utt., 56, 12.1 sādhyāsu pārṣṇyor dahanaṃ praśastam agnipratāpo vamanaṃ ca tīkṣṇam /
Tantrākhyāyikā
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
Viṣṇupurāṇa
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
ViPur, 5, 21, 5.2 kaṃsapratāpavīryābhyāmāvayoḥ paravaśyayoḥ //
ViPur, 5, 34, 38.1 cakrapratāpavidhvastā kṛtyā māheśvarī tadā /
Śatakatraya
ŚTr, 2, 19.1 ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpaprārambhāḥ smaravijayadānapratibhuvaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 27.1 tadviṣṭapravaranarapratāpahīnā nīśauryā varavāraṇāśvayodhamukhāḥ /
Bhāratamañjarī
BhāMañj, 1, 1043.2 proṣitārātiniḥśvāsairyatpratāpāgnirudgataḥ //
BhāMañj, 1, 1107.1 rājan ananyasadṛśāḥ pratāpānuguṇā guṇāḥ /
BhāMañj, 1, 1315.2 uṣṇaṃ niḥśaśvasurnityaṃ tatpratāpavaśīkṛtāḥ //
BhāMañj, 1, 1341.2 pratāpasadṛśaṃ nāsti tvatkāryakṣamamāyudham //
BhāMañj, 6, 33.2 nijapratāpadahane sa teṣāṃ śalabhāyitam /
BhāMañj, 6, 309.2 pratāpadhāmnastasyārātsa ca kopārivāhinī //
BhāMañj, 7, 12.2 śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ //
BhāMañj, 7, 83.1 etā āyāntu vaiklavyaṃ matpratāpoṣmaṇā diśaḥ /
BhāMañj, 7, 517.2 pratāpamandirastambhe bhuje bhuvi nipātite //
BhāMañj, 7, 628.2 vāhinyaḥ śatadhā jagmuḥ pratāpapatitā iva //
BhāMañj, 8, 49.2 pratāpadhāmnaḥ sūryasya divīva garuḍāgrajaḥ //
BhāMañj, 10, 92.1 pratāpatāpitaripor yaśaḥ śatruhṛtaśriyaḥ /
BhāMañj, 11, 2.1 pratāpadhāmni yāte 'staṃ ravau kamalinīpriye /
BhāMañj, 12, 86.2 citānaleṣu nihitāḥ svapratāpamivāviśan //
BhāMañj, 13, 277.2 rājñaḥ śaśāṅkayaśasaḥ pratāpo yadi na sphuret //
BhāMañj, 13, 574.2 mandapratāpo dhūmāṅko na bhaveddrumavahnivat //
Garuḍapurāṇa
GarPur, 1, 68, 52.2 parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti //
Hitopadeśa
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 3, 17.14 tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 4, 34.2 anekayuddhajayinaḥ pratāpād eva bhajyate //
Hitop, 4, 35.2 tatpratāpena tasyāśu vaśam āyānti śatravaḥ //
Hitop, 4, 114.2 mahāpratāpaś citravarṇo rājā /
Kathāsaritsāgara
KSS, 3, 4, 46.2 pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat //
KSS, 3, 4, 70.2 pratāpanilayasyaikacakravartitayā rathaḥ //
KSS, 3, 4, 85.2 harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā //
KSS, 3, 5, 104.1 tasya khaḍgalatā nūnaṃ pratāpānaladhūmikā /
KSS, 3, 6, 230.2 candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat //
KSS, 5, 2, 229.2 yaśaḥpratāpāviva tau bhūpālāśokadattayoḥ //
Rasaratnasamuccaya
RRS, 12, 76.2 labdhasaṃjñaṃ pratāpāḍhyaṃ dolayantaṃ śiro muhuḥ //
RRS, 15, 44.2 niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā //
Rasendrasārasaṃgraha
RSS, 1, 361.3 cullyāmagnipratāpena mriyate praharadvaye //
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
RājNigh, Kar., 26.1 arkaḥ kṣīradalaḥ pucchī pratāpaḥ kṣīrakāṇḍakaḥ /
RājNigh, Kar., 29.1 śuklārkas tapanaḥ śvetaḥ pratāpaś ca sitārkakaḥ /
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
Skandapurāṇa
SkPur, 13, 10.1 tejaḥpratāpādhikadivyarūpaḥ prodbhāsayan sarvadiśo vivasvān /
Ānandakanda
ĀK, 1, 23, 644.1 anenaiva pratāpena bandhameti mahārasaḥ /
Āryāsaptaśatī
Āsapt, 2, 42.1 atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ /
Āsapt, 2, 42.2 kṣaṇavāmyadahyamānaḥ pratāpam asyāḥ priyo veda //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
Śukasaptati
Śusa, 5, 20.2 indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
Śyainikaśāstra
Śyainikaśāstra, 2, 5.2 pratāpajananāyālaṃ saṃkaṭe nānyadā caret //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.2 śailasya dhātoḥ svarasaṃ śilābhyaḥ sūryapratāpājjatusaṃprakāśam /
Caurapañcaśikā
CauP, 1, 25.1 adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham /
Haribhaktivilāsa
HBhVil, 2, 216.1 jayapratāpakāmāṃs tu āgneyenābhiṣecayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 82, 13.1 akhaṇḍitapratāpāste jāyante nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 17.1 amī ca kathamādityāḥ pratāpakṣatiśītalāḥ /