Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 58.2 śāpāntaṃ prati śarvāṇī śanairvacanamabravīt //
KSS, 1, 2, 20.2 śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ //
KSS, 1, 4, 93.1 tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati /
KSS, 1, 6, 78.1 atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
KSS, 1, 7, 32.1 tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt /
KSS, 1, 7, 64.2 sā ca cikṣepa dantena puṣpamādāya taṃ prati //
KSS, 2, 1, 31.2 saha mātalinā rājā pratasthe svāṃ purīṃ prati //
KSS, 2, 2, 90.2 nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam //
KSS, 2, 2, 107.2 vaṇijyāvyapadeśena jagāma mathurāṃ prati //
KSS, 2, 2, 114.2 śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati //
KSS, 2, 2, 126.2 mṛgāṅkavatyā śrīdattaḥ prayayau tān sakhīn prati //
KSS, 2, 2, 159.2 tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati //
KSS, 2, 2, 202.2 prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati //
KSS, 2, 2, 209.1 āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati /
KSS, 2, 3, 26.2 sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati //
KSS, 2, 3, 27.1 saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
KSS, 2, 4, 12.2 puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati //
KSS, 2, 4, 30.1 tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ /
KSS, 2, 4, 54.2 dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati //
KSS, 2, 4, 59.1 tato vāsavadattāṃ ca tacceṭīḥ prati cātmanaḥ /
KSS, 2, 5, 1.1 atha vāsavadattā sā śanairvatseśvaraṃ prati /
KSS, 2, 5, 2.2 viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati //
KSS, 2, 5, 14.1 sā ca tatpratipadyaiva niścitya gamanaṃ prati /
KSS, 2, 6, 14.2 svapurīṃ prati rājendraḥ prātarevāpare 'hani //
KSS, 2, 6, 56.2 patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ //
KSS, 2, 6, 74.2 ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati //
KSS, 2, 6, 88.2 vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ //
KSS, 3, 2, 1.2 yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati //
KSS, 3, 2, 12.2 vasantakasakhaḥ svairaṃ pratasthe magadhān prati //
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 253.2 vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ //
KSS, 3, 4, 289.2 sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ //
KSS, 3, 4, 392.2 gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati //
KSS, 3, 5, 61.1 yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
KSS, 3, 5, 62.2 brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau //
KSS, 3, 6, 221.2 lāvāṇakād udacalat kauśāmbīṃ svapurīṃ prati //
KSS, 4, 3, 44.2 vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ //
KSS, 5, 3, 66.1 tatra tasyāṃ tithau sarve milanti prativatsaram /
KSS, 5, 3, 174.2 āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati //
KSS, 5, 3, 218.2 jagāma punarāgantuṃ taṃ mahāvratinaṃ prati //
KSS, 6, 1, 173.1 ityahaṃ muktanādastaṃ gajendraṃ prati dhāvitaḥ /