Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 5, 2, 1, 12.1 ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī /
Aitareyabrāhmaṇa
AB, 1, 29, 14.0 viśvā rūpāṇi prati muñcate kavir iti viśvarūpām anvāha //
AB, 1, 30, 12.0 agne juṣasva prati harya tad vaca ity āhutyāṃ hūyamānāyām anvāha //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 2, 20, 15.0 pratyuttheyā vā āpaḥ prati vai śreyāṃsam āyantam uttiṣṭhanti tasmāt pratyuttheyāḥ //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 35, 7.0 tām u ha jaritaḥ pratyāyann iti prati hi te 'mum āyan //
AB, 6, 35, 9.0 tām u ha jaritaḥ pratyagṛbhṇann iti prati hi te 'mum agṛbhṇan //
AB, 6, 35, 9.0 tām u ha jaritaḥ pratyagṛbhṇann iti prati hi te 'mum agṛbhṇan //
AB, 6, 35, 21.0 praty eva gṛbhāyateti praty evainaṃ tad ajagrabhaiṣan //
AB, 6, 35, 21.0 praty eva gṛbhāyateti praty evainaṃ tad ajagrabhaiṣan //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 9, 3.0 pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti //
AB, 8, 9, 3.0 pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti //
AB, 8, 9, 3.0 pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti //
Atharvaprāyaścittāni
AVPr, 2, 5, 17.0 tad vai purāṇam abhinavaṃ stṛṇīṣva vāsaḥ praśastaṃ prati me gṛhāṇeti //
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 6, 1, 28.0 imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu //
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 18, 2.1 dhātā mitro varuṇo devo agnir indras tvaṣṭā prati gṛhṇantu me vacaḥ /
AVP, 1, 27, 2.1 abhayaṃ dyāvāpṛthivī ihāstu no agnināmitrān praty oṣata pratīcaḥ /
AVP, 1, 30, 6.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVP, 1, 48, 3.2 apamityam ivābhṛtaṃ malaṃ te prati dadhmasi //
AVP, 1, 54, 3.2 indriyāya tvā karmaṇe vīryāya prati gṛhṇāmi śataśāradāya //
AVP, 1, 57, 3.0 prati tam abhi cara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVP, 1, 76, 1.1 ūrdhvo bhava prati vidhyādhy asmad ugraṃ dhanur ojasvān ā tanuṣva /
AVP, 1, 76, 1.2 prati durhārdaṃ harasā śṛṇīhi kṛtvānam agne adharaṃ kṛṇuṣva //
AVP, 1, 76, 2.1 praty enaṃ yāhi prati bhaṅdhy enaṃ vividhyann agne vitaraṃ vi bhāhi /
AVP, 1, 76, 2.1 praty enaṃ yāhi prati bhaṅdhy enaṃ vividhyann agne vitaraṃ vi bhāhi /
AVP, 1, 76, 4.2 prabhañjañ chatrūn prati yāhy agne kṛtyākṛtaṃ duṣkṛtaṃ hṛdaye vidhya marmaṇi //
AVP, 1, 77, 3.2 idam indra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ //
AVP, 1, 87, 3.2 haniṣyāmi vāṃ nir ataḥ paretaṃ stāyad eyathuḥ prati vām abhutsi //
AVP, 1, 87, 4.1 yeneyathus tena pathā paretaṃ stāyad eyathuḥ prati vām abhutsi /
AVP, 1, 100, 4.2 evāsmān prati nandatu yāṃ vayaṃ kāmayāmahe //
AVP, 1, 105, 2.1 iḍāyās padaṃ ghṛtavat sarīsṛpaṃ jātavedaḥ prati havyā gṛbhāya /
AVP, 4, 4, 3.2 athedam agne no havir indraś ca prati haryatam //
AVP, 4, 4, 10.1 ayaṃ stuvāna āgamat taṃ smota prati haryata /
AVP, 4, 8, 1.2 apāghaśaṃsaṃ nudatāṃ sahatām arātiṃ pratyak pratiharaṇenāghāyate aghaṃ prati harāmaḥ //
AVP, 4, 8, 13.2 apāghaśaṃsaṃ nudatāṃ sahatām arātiṃ pratyak pratiharaṇenāghāyate aghaṃ prati harāmaḥ //
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 4, 18, 2.2 tān jaṅgiḍasyāgninā sarvān prati dahāmasi //
AVP, 5, 4, 12.2 māṃ viśaḥ saṃmanaso juṣantāṃ pitryaṃ kṣetraṃ prati jānātv asmān //
AVP, 5, 15, 1.2 etaṃ bhāgam ahutādbhyaḥ pra hiṇmas tan no haviḥ prati gṛhṇantu devā daivāḥ //
AVP, 5, 24, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVP, 5, 27, 5.2 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūro 'nu tasthe //
AVP, 5, 28, 1.1 pramucyamānaṃ bhuvanasya gopaḥ paśuṃ no atra prati bhāgam etu /
AVP, 5, 28, 4.1 ṛṣibhiṣ ṭvā saptabhir atriṇāhaṃ prati gṛhṇāmi bhuvane syonam /
AVP, 5, 28, 7.1 agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan /
AVP, 5, 28, 7.1 agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan /
AVP, 10, 1, 8.2 tasyai prati pra vartaya taptam aśmānam āsani //
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 10, 11, 3.2 indraś ca tasminn agniś ca duritaṃ prati muñcatām //
AVP, 10, 11, 5.2 indraś ca tasyāgniś ca mūrdhānaṃ prati vidhyatām //
AVP, 12, 3, 8.2 ā yoniṃ putro rohatu jananaṃ prati jāyatām //
AVP, 12, 5, 5.1 ut tanuṣva dhanuḥ prati muñcasva varma jahi śatrūn vīryā te kṛṇomi /
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
AVP, 12, 18, 5.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati taṃ śṛṇīhi //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 3.2 athedam agne no havir indraś ca prati haryatam //
AVŚ, 1, 8, 2.1 ayaṃ stuvāna āgamad imaṃ sma prati haryata /
AVŚ, 1, 28, 2.1 prati daha yātudhānān prati deva kimīdinaḥ /
AVŚ, 1, 28, 2.1 prati daha yātudhānān prati deva kimīdinaḥ /
AVŚ, 2, 11, 3.1 prati tam abhi cara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 2, 19, 1.1 agne yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 2.1 agne yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 3.1 agne yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 4.1 agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 1.0 vāyo yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 2.0 vāyo yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 3.0 vāyo yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 4.0 vāyo yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 1.1 sūrya yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 2.1 sūrya yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 3.1 sūrya yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 4.1 sūrya yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 1.1 candra yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 2.1 candra yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 3.1 candra yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 4.1 candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 1.1 āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 2.1 āpo yad vas haras tena taṃ prati harata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 3.1 āpo yad vas 'rcis tena taṃ prati arcata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 4.1 āpo yad vas śocis tena taṃ prati śocata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 34, 5.1 prajānantaḥ prati gṛhṇantu pūrve prāṇam aṅgebhyaḥ pary ācarantam /
AVŚ, 2, 34, 5.2 divaṃ gacha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhir devayānaiḥ //
AVŚ, 3, 1, 1.1 agnir naḥ śatrūn praty etu vidvān pratidahann abhiśastim arātim /
AVŚ, 3, 1, 3.2 yuvaṃ tām indra vṛtrahann agniś ca dahataṃ prati //
AVŚ, 3, 3, 5.1 hvayantu tvā pratijanāḥ prati mitrā avṛṣata /
AVŚ, 3, 4, 3.2 jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ //
AVŚ, 3, 8, 2.1 dhātā rātiḥ savitedaṃ juṣantām indras tvaṣṭā prati haryantu me vacaḥ /
AVŚ, 3, 10, 6.1 iḍāyās padaṃ ghṛtavat sarīsṛpaṃ jātavedaḥ prati havyā gṛbhāya /
AVŚ, 3, 10, 13.2 kāmān asmākaṃ pūraya prati gṛhṇāhi no haviḥ //
AVŚ, 3, 12, 2.1 ihaiva dhruvā prati tiṣṭha śāle 'śvāvatī gomatī sūnṛtāvatī /
AVŚ, 3, 29, 7.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVŚ, 3, 29, 8.1 bhūmiṣ ṭvā prati gṛhṇātv antarikṣam idaṃ mahat /
AVŚ, 4, 12, 6.2 supaviḥ sunābhiḥ prati tiṣṭhordhvaḥ //
AVŚ, 4, 14, 9.2 sa ut tiṣṭheto abhi nākam uttamaṃ padbhiś caturbhiḥ prati tiṣṭha dikṣu //
AVŚ, 4, 18, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVŚ, 4, 20, 1.1 ā paśyati prati paśyati parā paśyati paśyati /
AVŚ, 4, 20, 5.2 atho sahasracakṣo tvaṃ prati paśyāḥ kimīdinaḥ //
AVŚ, 5, 7, 6.2 sarve no adya ditsanto 'rātiṃ prati haryata //
AVŚ, 5, 8, 5.2 indra sa te adhaspadaṃ taṃ praty asyāmi mṛtyave //
AVŚ, 5, 14, 3.2 kṛtyāṃ kṛtyākṛte devā niṣkam iva prati muñcata //
AVŚ, 5, 14, 12.1 iṣvā ṛjīyaḥ patatu dyāvāpṛthivī taṃ prati /
AVŚ, 5, 28, 8.2 praty auhan mṛtyum amṛtena sākam antardadhānā duritāni viśvā //
AVŚ, 5, 29, 4.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi //
AVŚ, 5, 29, 14.2 tās tvaṃ juṣasva prati cainā gṛhāṇa jātavedaḥ //
AVŚ, 5, 29, 15.1 tārṣṭāghīr agne samidhaḥ prati gṛhṇāhy arciṣā /
AVŚ, 5, 30, 13.2 śarīram asya sam vidāṃ tat padbhyāṃ prati tiṣṭhatu //
AVŚ, 5, 31, 1.2 āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 2.2 avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 3.2 gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 5.2 śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 6.2 akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 7.2 dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 8.2 sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 9.2 mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām //
AVŚ, 6, 31, 3.2 prati vastor ahar dyubhiḥ //
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 6, 36, 2.1 sa viśvā prati cākᄆpa ṛtūṃr ut sṛjate vaśī /
AVŚ, 6, 37, 3.2 śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave //
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 119, 2.1 vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu /
AVŚ, 6, 123, 5.1 nāke rājan prati tiṣṭha tatraitat prati tiṣṭhatu /
AVŚ, 6, 123, 5.1 nāke rājan prati tiṣṭha tatraitat prati tiṣṭhatu /
AVŚ, 6, 125, 3.2 sa imāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
AVŚ, 7, 29, 1.2 dame dame sapta ratnā dadhānau prati vāṃ jihvā ghṛtam ā caraṇyāt //
AVŚ, 7, 29, 2.2 dame dame suṣṭutyā vāvṛdhānau prati vāṃ jihvā ghṛtam uc caraṇyāt //
AVŚ, 7, 34, 1.1 agne jātān pra ṇudā me sapatnān praty ajātān jātavedo nudasva /
AVŚ, 7, 35, 1.1 prānyānt sapatnānt sahasā sahasva praty ajātān jātavedo nudasva /
AVŚ, 7, 53, 1.2 praty auhatām aśvinā mṛtyum asmad devānām agne bhiṣajā śacībhiḥ //
AVŚ, 7, 58, 1.2 yuvo ratho adhvaro devavītaye prati svasaram upa yātu pītaye //
AVŚ, 7, 69, 1.2 ahāni śaṃ bhavantu naḥ śaṃ rātrī prati dhīyatāṃ /
AVŚ, 7, 73, 3.2 tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti //
AVŚ, 7, 77, 2.2 druhaḥ pāśān prati muñcatāṃ sas tapiṣṭhena tapasā hantanā tam //
AVŚ, 7, 82, 5.1 praty agnir uṣasām agram akhyat prati ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 5.1 praty agnir uṣasām agram akhyat prati ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 5.2 prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna //
AVŚ, 7, 82, 5.2 prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna //
AVŚ, 8, 3, 6.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām //
AVŚ, 8, 3, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
AVŚ, 8, 3, 19.2 prati tye te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
AVŚ, 8, 3, 21.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān /
AVŚ, 8, 3, 23.1 viṣeṇa bhaṅgurāvataḥ prati sma rakṣaso jahi /
AVŚ, 8, 4, 7.1 prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ /
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 8, 4, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
AVŚ, 9, 1, 1.2 tāṃ cāyitvāmṛtaṃ vasānāṃ hṛdbhiḥ prajāḥ prati nandanti sarvāḥ //
AVŚ, 9, 2, 2.2 tad duṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvod ahaṃ bhideyam //
AVŚ, 9, 2, 3.2 ugra īśānaḥ prati muñca tasmin yo asmabhyam aṃhūraṇā cikitsāt //
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 3, 15.3 tena śālāṃ prati gṛhṇāmi tasmai //
AVŚ, 9, 3, 24.1 mā naḥ pāśaṃ prati muco gurur bhāro laghur bhava /
AVŚ, 9, 4, 24.1 etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṁ anu /
AVŚ, 9, 5, 36.5 sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhṇantu ta etam //
AVŚ, 9, 6, 45.2 bṛhaspatir ūrjayod gāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam /
AVŚ, 9, 6, 46.2 madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃ yan nidhanam /
AVŚ, 9, 6, 47.2 vidyotamānaḥ prati harati varṣann ud gāyaty udgṛhṇan nidhanam /
AVŚ, 9, 6, 48.1 atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati /
AVŚ, 9, 6, 48.2 upa harati prati haraty ucchiṣṭaṃ nidhanam /
AVŚ, 9, 8, 13.1 yāḥ sīmānaṃ virujanti mūrdhānaṃ praty arṣaṇīḥ /
AVŚ, 9, 10, 2.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
AVŚ, 9, 10, 7.2 sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata //
AVŚ, 10, 1, 15.1 ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ /
AVŚ, 10, 1, 27.2 uta pūrvasya nighnato ni hanty aparaḥ prati //
AVŚ, 10, 1, 28.2 yas tvā cakāra taṃ prati //
AVŚ, 10, 6, 6.2 tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 7.2 tam indraḥ praty amuñcataujase vīryāya kam /
AVŚ, 10, 6, 8.2 taṃ somaḥ praty amuñcata mahe śrotrāya cakṣase /
AVŚ, 10, 6, 9.2 taṃ sūryaḥ praty amuñcata tenemā ajayad diśaḥ /
AVŚ, 10, 6, 15.2 tam rājā varuṇo maṇiṃ praty amuñcata śaṃbhuvam /
AVŚ, 10, 6, 17.2 tam imaṃ devatā maṇiṃ praty amuñcanta śambhuvam /
AVŚ, 10, 6, 21.1 taṃ dhātā praty amuñcata sa bhūtaṃ vy akalpayat /
AVŚ, 10, 6, 30.1 brahmaṇā tejasā saha prati muñcāmi me śivam /
AVŚ, 10, 6, 35.1 etam idhmaṃ samāhitaṃ juṣāṇo agne prati harya homaiḥ /
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 10, 10, 2.2 śiro yajñasya yo vidyāt sa vaśāṃ prati gṛhṇīyāt //
AVŚ, 10, 10, 25.1 vaśā yajñaṃ praty agṛhṇād vaśā sūryam adhārayat /
AVŚ, 10, 10, 27.1 ya evaṃ vidyāt sa vaśāṃ prati gṛhṇīyāt /
AVŚ, 11, 1, 8.1 iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā /
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
AVŚ, 13, 2, 46.1 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣasam /
AVŚ, 18, 1, 28.1 praty agnir uṣasām agram akhyat praty ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 28.1 praty agnir uṣasām agram akhyat praty ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 28.2 prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna //
AVŚ, 18, 1, 28.2 prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna //
AVŚ, 18, 2, 7.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
AVŚ, 18, 2, 37.2 yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha //
AVŚ, 18, 3, 40.2 akṣareṇa prati mimīte arkam ṛtasya nābhāv abhi saṃ punāti //
AVŚ, 18, 4, 5.2 pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām //
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 14.1 vāstoṣpate prati jānīhy asmān iti puronuvākyām anūcya /
BaudhDhS, 3, 7, 12.6 vaiśvānarāya prati vedayāma iti dvādaśarcena sūktenopatiṣṭhate //
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 25.1 athāpa upaspṛśya mayīndriyaṃ vīryam ity uraḥpratyātmānaṃ pratyabhimṛśate //
BaudhGS, 2, 6, 14.1 prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti //
BaudhGS, 3, 5, 15.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā //
BaudhGS, 4, 2, 9.4 svasti naḥ śakune astu prati naḥ sumanā bhava iti //
BaudhGS, 4, 4, 7.2 prati kṣatre prati tiṣṭhāmi rāṣṭre /
BaudhGS, 4, 4, 7.2 prati kṣatre prati tiṣṭhāmi rāṣṭre /
BaudhGS, 4, 4, 7.3 praty aśveṣu prati tiṣṭhāmi goṣu /
BaudhGS, 4, 4, 7.3 praty aśveṣu prati tiṣṭhāmi goṣu /
BaudhGS, 4, 4, 7.4 praty aṅgeṣu prati tiṣṭhāmy ātman /
BaudhGS, 4, 4, 7.4 praty aṅgeṣu prati tiṣṭhāmy ātman /
BaudhGS, 4, 4, 7.5 prati prajāyāṃ prati tiṣṭhāmi bhavye iti //
BaudhGS, 4, 4, 7.5 prati prajāyāṃ prati tiṣṭhāmi bhavye iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 6, 9.0 tasminn ulūkhalam adhyūhaty adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettviti //
BaudhŚS, 1, 6, 15.0 tasmin puroḍāśīyān udvapati prati tvā varṣavṛddhaṃ vettviti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 3.0 tasminn udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asi prati tvādityās tvag vettviti //
BaudhŚS, 1, 7, 4.0 tasyāṃ prācīṃ dṛṣadam adhyūhati dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettviti //
BaudhŚS, 1, 7, 5.0 dṛṣady upalām adhyūhati dhiṣaṇāsi pārvateyī prati tvā parvatir vettviti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 4, 11, 10.2 ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 17, 3.1 athāsyā dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya hṛdayadeśam abhimṛśati /
BhārGS, 1, 27, 1.6 ime gṛhāḥ prati jīveṣv asthur ūrjaṃ bibhrato jagataḥ suśevāḥ /
BhārGS, 2, 2, 7.2 prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu /
BhārGS, 2, 2, 7.2 prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu /
BhārGS, 2, 2, 7.3 prati prajāyāṃ pratitiṣṭhāmi bhavye /
BhārGS, 2, 4, 3.2 ajarāsas te sakhye syāma piteva putrānprati no juṣasva svāhā /
BhārGS, 2, 4, 4.1 bhūmimabhimṛśati prati kṣatre prati tiṣṭhāmi rāṣṭra iti dvābhyām /
BhārGS, 2, 4, 4.1 bhūmimabhimṛśati prati kṣatre prati tiṣṭhāmi rāṣṭra iti dvābhyām /
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 3, 6, 16.0 na mṛnmayaṃ prati dhayīta //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 3.1 prati tvā pṛthivī vettv iti pratīcīṃ bhasadaṃ pratisamasyati //
BhārŚS, 1, 22, 2.1 havir udvapati prati tvā varṣavṛddhaṃ vettv iti //
BhārŚS, 1, 22, 7.1 pātryāṃ taṇḍulān praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
BhārŚS, 1, 23, 8.1 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
BhārŚS, 7, 12, 6.0 paryagnau kriyamāṇe 'pāvyāni juhoti prajānantaḥ prati gṛhṇanti pūrva iti pañca //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.9 ya u haivaṃvidaṃ sveṣu pratiprati bubhūṣati na haivālaṃ bhāryebhyo bhavati /
BĀU, 1, 3, 18.9 ya u haivaṃvidaṃ sveṣu pratiprati bubhūṣati na haivālaṃ bhāryebhyo bhavati /
BĀU, 1, 3, 27.1 tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda prati ha tiṣṭhati /
BĀU, 2, 5, 17.3 ātharvaṇāyāśvinau dadhīce 'śvyaṃ śiraḥ pratyairayatam /
BĀU, 5, 14, 5.6 yadi ha vā apy evaṃvid bahv iva pratigṛhṇāti na haiva tad gāyatryā ekaṃ cana padaṃ prati //
Chāndogyopaniṣad
ChU, 1, 9, 1.4 ākāśaṃ praty astaṃ yanti /
ChU, 2, 8, 2.2 yat pratīti sa pratihāraḥ /
ChU, 2, 9, 1.3 māṃ prati māṃ pratīti sarveṇa samas tena sāma //
ChU, 2, 9, 1.3 māṃ prati māṃ pratīti sarveṇa samas tena sāma //
ChU, 3, 19, 3.3 tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ //
ChU, 3, 19, 3.3 tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ //
ChU, 5, 1, 3.1 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 23.0 iṣṭyādiṣu sarveṣu yajuṣopaviśet pūrvo yajamānād āhavanīyaṃ prati //
DrāhŚS, 15, 2, 20.0 āstāvaṃ prāpyānāsanno yajuṣopaviśet prastotāraṃ prati //
Gautamadharmasūtra
GautDhS, 1, 9, 14.1 naitā devatāḥ prati pādau prasārayet //
GautDhS, 1, 9, 26.1 na mithunībhūtvā śaucaṃ prati vilambeta //
GautDhS, 3, 5, 2.1 amatyā pāne payo ghṛtam udakaṃ vāyuṃ prati tryahaṃ taptāni sa kṛcchras tato 'sya saṃskāraḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 11.0 paścād agner barhiṣi nyañcau pāṇī pratiṣṭhāpya prati kṣatra ity etā vyāhṛtīr japati //
Gopathabrāhmaṇa
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 13, 14.0 praty evābhimṛśante //
GB, 2, 3, 14, 16.0 praty evābhimṛśante //
GB, 2, 3, 15, 14.0 praty evābhimṛśante //
GB, 2, 3, 20, 9.0 te na prati cana samavadata //
GB, 2, 4, 1, 9.0 praty evābhimṛśante //
GB, 2, 4, 2, 24.0 praty evābhimṛśante //
GB, 2, 4, 3, 11.0 praty evābhimṛśante //
GB, 2, 4, 15, 24.0 praty evābhimṛśante //
GB, 2, 4, 16, 27.0 praty evābhimṛśante //
GB, 2, 4, 17, 20.0 praty evābhimṛśante //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 20.1 athāsmā ubhayata ādīptam ulmukaṃ tāṃ diśaṃ prati nirasyati /
HirGS, 1, 25, 1.9 yasya yoniṃ prati reto gṛhāṇa pumānputro jāyatāṃ garbho antaḥ /
HirGS, 1, 28, 1.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
HirGS, 2, 17, 4.2 prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu /
HirGS, 2, 17, 4.2 prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu /
HirGS, 2, 17, 4.3 pratyaṅgeṣu pratitiṣṭhāmyātman prati prāṇeṣu pratitiṣṭhāmi puṣṭe /
HirGS, 2, 17, 4.3 pratyaṅgeṣu pratitiṣṭhāmyātman prati prāṇeṣu pratitiṣṭhāmi puṣṭe /
HirGS, 2, 17, 4.4 prati dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe /
Jaiminigṛhyasūtra
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
JaimGS, 2, 7, 2.6 praty agne /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 39, 3.1 yo vai sāmnaḥ pratiṣṭhāṃ vidvān sāmnārtvijyaṃ karoti praty eva tiṣṭhati /
JUB, 4, 14, 3.2 prati svarge loke tiṣṭhati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 18, 4.1 sa upajāyopajāyamāno dvādaśena trayodaśopamāsaḥ saṃ tad vide prati tad vide 'haṃ taṃ mā ṛtavo 'mṛta ānayadhvam iti /
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 119, 6.0 yo vai yajñasya pratiṣṭhāṃ veda prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 6.0 yo vai yajñasya pratiṣṭhāṃ veda prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 11.0 prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 11.0 prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 15.0 pratitiṣṭhatībhiḥ prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 15.0 pratitiṣṭhatībhiḥ prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 130, 12.0 asthūriṃ devarathaṃ karoti prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 130, 12.0 asthūriṃ devarathaṃ karoti prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 133, 6.0 tad dve vatsaṃ prati //
JB, 1, 133, 7.0 svar dṛśaṃ prati vipaśyec cakṣuṣo 'pravarhāya //
JB, 1, 140, 1.0 vicchinnam iva vā etat sāma pratihāraṃ prati //
JB, 1, 141, 18.0 atha kiṃ pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 198, 3.0 tasmāt kanīyān grāmo jyāyāṃsaṃ grāmaṃ prati saṃyatate //
JB, 1, 204, 23.0 prati pratiṣṭhāyāṃ tiṣṭhati prajāyate no cāntaḥsthāyāṃ jīyate ya evaṃ veda //
JB, 1, 229, 18.0 praty eva tiṣṭhati //
JB, 1, 229, 33.0 praty eva tiṣṭhati //
JB, 1, 230, 5.0 prāṇā idaṃ sarvaṃ prati prati //
JB, 1, 230, 5.0 prāṇā idaṃ sarvaṃ prati prati //
JB, 1, 230, 9.0 ima idaṃ lokāḥ sarvaṃ prati prati //
JB, 1, 230, 9.0 ima idaṃ lokāḥ sarvaṃ prati prati //
JB, 1, 230, 13.0 vāg idaṃ sarvaṃ prati prati //
JB, 1, 230, 13.0 vāg idaṃ sarvaṃ prati prati //
JB, 1, 230, 17.0 iyam idaṃ sarvaṃ prati prati //
JB, 1, 230, 17.0 iyam idaṃ sarvaṃ prati prati //
JB, 1, 258, 9.0 bahiṣpavamānaṃ vāva prati yajño 'ṇiṣṭhaḥ //
JB, 1, 258, 11.0 pādau vai prati puruṣo 'ṇiṣṭhaḥ //
JB, 1, 258, 16.0 yajñāyajñīyaṃ vāva prati yajño 'ṇiṣṭhaḥ //
JB, 1, 258, 18.0 śiro vai prati puruṣo 'ṇiṣṭhaḥ //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
Jaiminīyaśrautasūtra
JaimŚS, 18, 20.0 svardṛśaṃ prati vipaśyet //
Kauśikasūtra
KauśS, 5, 7, 13.2 yat tvemahe prati nas tajjuṣasva catuṣpado dvipada āveśayeha /
KauśS, 7, 9, 1.4 tad asmad aśvinā yuvam apriye prati muñcatam /
KauśS, 8, 1, 28.0 prati kumbhaṃ gṛbhāyeti pratigṛhṇāti //
KauśS, 10, 2, 33.1 prati tiṣṭheti pratiṣṭhāpayati //
KauśS, 10, 3, 10.0 sumaṅgalīr iti vadhvīkṣīḥ prati japati //
KauśS, 10, 5, 15.0 śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 35, 7.1 prati tyaṃ cārum adhvaraṃ gopīthāya prahūyase /
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 8.0 prati haivāsya ete devā āhutī gṛhṇanti //
KauṣB, 6, 5, 30.0 etaddha vā ekam akṣaraṃ trayīṃ vidyāṃ prati prati //
KauṣB, 6, 5, 30.0 etaddha vā ekam akṣaraṃ trayīṃ vidyāṃ prati prati //
KauṣB, 7, 2, 20.0 prati vāṃ jihvā ghṛtam uccaraṇyad ity udvatī //
KauṣB, 12, 2, 4.0 prati yad āpo 'dṛśram āyatīr iti pratikhyātāsu //
Kauṣītakyupaniṣad
KU, 1, 2.12 saṃ tad vide 'haṃ prati tad vide 'haṃ tan ma ṛtavo 'mṛtyava ābharadhvam /
Kaṭhopaniṣad
KaṭhUp, 1, 9.2 namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva //
Khādiragṛhyasūtra
KhādGS, 4, 4, 25.0 pratisaṃvatsarān arhayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.5 yat tvemahi prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade /
KāṭhGS, 12, 1.7 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
Kāṭhakasaṃhitā
KS, 8, 1, 80.0 yajñam evaitat prati yajñam ālabhate //
KS, 8, 7, 6.0 praty eva tiṣṭhati //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 10, 1, 30.0 prati purastāc carantīti //
KS, 10, 10, 61.0 prati prajñātyai //
KS, 12, 3, 41.0 indraṃ prati nyāgacchat //
KS, 14, 8, 19.0 ardhaṃ praty oṣadhīnām //
KS, 19, 8, 22.0 sarvān vā eṣa paśūn praty ālabhyate //
KS, 19, 8, 23.0 yat tūparo 'śvaṃ tena paśūnāṃ praty ālabhyate //
KS, 20, 1, 38.0 praty agniṃ cikyānas tiṣṭhati ya evaṃ veda //
KS, 20, 6, 12.0 prati pāpīyāṃsaṃ nudate //
KS, 21, 2, 5.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate prati pāpīyāṃsaṃ nudate //
KS, 21, 4, 49.0 prati pāpīyāṃsaṃ nudate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.6 prati tvādityās tvag vettu /
MS, 1, 1, 6, 2.8 prati tvādityās tvag vettv /
MS, 1, 1, 7, 1.2 prati tvā varṣavṛddhaṃ vettu /
MS, 1, 1, 7, 1.9 prati tvādityās tvag vettu /
MS, 1, 1, 7, 1.11 prati tvādityās tvag vettu /
MS, 1, 1, 7, 1.13 prati tvā pārvatī vettu /
MS, 1, 3, 39, 4.1 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat //
MS, 1, 5, 1, 17.2 prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ //
MS, 1, 5, 1, 18.1 agnis tigmas tigmatejāḥ prati rakṣo dahatu sahatām arātim /
MS, 1, 5, 13, 28.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
MS, 1, 5, 13, 28.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
MS, 1, 6, 1, 8.2 prati vāṃ sūro ahabhiḥ //
MS, 1, 6, 10, 38.0 paurṇamāsīm amāvāsyāṃ vā prati hotavyam //
MS, 1, 6, 13, 30.0 prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ vidvān agnim ādhatte //
MS, 1, 10, 1, 42.0 pratipuruṣaṃ puroḍāśā ekaś cādhi //
MS, 1, 11, 8, 12.0 ardhaṃ praty āsām oṣadhīnām //
MS, 2, 1, 7, 45.0 yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām //
MS, 2, 5, 1, 34.0 sarveṣāṃ vā eṣa paśūnāṃ rūpāṇi prati //
MS, 2, 6, 12, 1.15 prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣot /
MS, 2, 7, 15, 9.1 prati spaśo visṛjā tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
MS, 2, 7, 15, 10.1 ud agne tiṣṭha praty ā tanuṣva ny amitraṃ oṣatāt tigmahete /
MS, 2, 8, 7, 1.1 agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 13, 7, 1.4 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam /
MS, 2, 13, 8, 5.2 sa tigmajambha rakṣaso daha prati //
MS, 3, 2, 10, 40.0 praty ajātān jātavedo nudasveti paścāt //
MS, 3, 11, 1, 2.1 narāśaṃsaḥ prati śūro mimānas tanūnapāt prati yajñasya dhāma /
MS, 3, 11, 1, 2.1 narāśaṃsaḥ prati śūro mimānas tanūnapāt prati yajñasya dhāma /
MS, 3, 11, 1, 11.1 stokānām induṃ prati śūrā indro vṛṣāyamāṇo vṛṣabhas turāṣāṭ /
MS, 3, 11, 8, 8.2 prati brahman pratitiṣṭhāmi kṣatre /
MS, 3, 11, 8, 8.3 praty aśveṣu pratitiṣṭhāmi goṣu /
MS, 3, 11, 8, 8.4 prati prajāyāṃ pratitiṣṭhāmi pṛṣṭhe /
MS, 3, 11, 8, 8.5 prati prāṇeṣu pratitiṣṭhāmy ātman /
MS, 3, 16, 3, 13.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
Mānavagṛhyasūtra
MānGS, 1, 13, 8.1 prati mā yantu devatāḥ prati brahma suvīryam /
MānGS, 1, 13, 8.1 prati mā yantu devatāḥ prati brahma suvīryam /
MānGS, 1, 13, 8.2 prati kṣatraṃ tu yad balaṃ prati mām aitu yad yaśaḥ /
MānGS, 1, 13, 8.2 prati kṣatraṃ tu yad balaṃ prati mām aitu yad yaśaḥ /
MānGS, 1, 14, 2.1 prati brahmann iti pratyavarohati //
MānGS, 2, 11, 19.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
Nirukta
N, 1, 3, 7.0 abhīty ābhimukhyaṃ pratītyetasya prātilomyam //
N, 1, 7, 1.0 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇāmaghonī //
N, 1, 7, 3.0 sā te prati dugdhāṃ varaṃ janitre //
Pañcaviṃśabrāhmaṇa
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 8, 7, 13.0 hiṅkāraṃ prati saṃkhyāpayanti hiṃkṛtāddhi reto dhīyate //
PB, 12, 7, 2.0 āpte trirātre gāyatryā rūpeṇa prayanti prati vai gāyatryā rūpam //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 8, 2.0 prati vāṃ sūra udita iti sūravan maitrāvaruṇam //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 2.0 pratisaṃvatsarān arhayeyuḥ //
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 15, 5.0 pratimahāvyāhṛtibhir vā //
PārGS, 3, 4, 7.3 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 4, 7.5 ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 14.1 yo ha vai sāmnaḥ pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 7.1 praty asmiṃl loke sthāsyasi /
TB, 1, 1, 4, 8.3 praty asmiṃl loke tiṣṭhati /
TB, 1, 2, 5, 3.7 āgneyam ālabhante prati prajñātyai /
TB, 2, 1, 2, 8.3 praty eva tena tiṣṭhati /
TB, 2, 2, 3, 7.16 praty eva tiṣṭhati //
TB, 2, 2, 8, 7.10 praty eva tiṣṭhati //
TB, 2, 3, 1, 3.1 praty eva tiṣṭhati /
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.8 adityās tvag asi prati tvā //
TS, 1, 1, 5, 2.2 adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettu /
TS, 1, 1, 5, 2.11 prati tvā varṣavṛddhaṃ vettu /
TS, 1, 1, 5, 2.15 devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu //
TS, 1, 1, 6, 1.2 adityās tvag asi prati tvā pṛthivī vettu /
TS, 1, 1, 6, 1.3 diva skambhanir asi prati tvādityās tvag vettu /
TS, 1, 1, 6, 1.4 dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettu /
TS, 1, 1, 6, 1.5 dhiṣaṇāsi pārvateyī prati tvā parvatir vettu /
TS, 1, 1, 6, 1.10 devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu //
TS, 1, 5, 2, 24.1 agnim prati sviṣṭakṛtaṃ nirāha //
TS, 1, 5, 3, 3.2 praty asya vaha dyubhiḥ //
TS, 1, 5, 9, 56.1 yo vā agnim pratyaṅṅ upatiṣṭhate praty enam oṣati //
TS, 1, 6, 5, 1.1 āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñam prati devayadbhyaḥ /
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 8.0 ya evaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 64.0 prati yajñena tiṣṭhati //
TS, 1, 7, 1, 35.1 etat prati vā asurāṇāṃ yajño vyacchidyata //
TS, 1, 7, 2, 24.1 ya evaṃ veda praty eva tiṣṭhati //
TS, 1, 7, 4, 12.1 prati yajñena tiṣṭhati //
TS, 1, 8, 10, 20.1 prati tyan nāma rājyam adhāyi svāṃ tanuvaṃ varuṇo aśiśret //
TS, 2, 1, 4, 7.8 praty eva tiṣṭhati /
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 2, 2, 9, 2.1 prati vai parastād abhicarantam abhicaranti /
TS, 2, 2, 12, 9.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ /
TS, 3, 1, 4, 1.2 tasmai prati pra vedaya cikitvāṁ anu manyatām //
TS, 3, 1, 4, 3.1 prajānantaḥ prati gṛhṇanti pūrve prāṇam aṅgebhyaḥ pary ācarantam /
TS, 3, 1, 4, 3.2 suvargaṃ yāhi pathibhir devayānair oṣadhīṣu prati tiṣṭhā śarīraiḥ //
TS, 3, 1, 4, 14.2 arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin prati muñcāmi pāśam //
TS, 5, 1, 5, 89.1 oṣadhayaḥ prati gṛhṇītāgnim etam iti āha //
TS, 5, 1, 5, 95.1 oṣadhayaḥ prati modadhvam enam iti āha //
TS, 5, 1, 8, 64.1 praty auhatām aśvinā mṛtyum asmād iti āha //
TS, 5, 2, 3, 52.1 praty agniṃ cikyānas tiṣṭhati ya evaṃ veda //
TS, 5, 2, 9, 13.1 sahasraṃ vai prati puruṣaḥ paśūnāṃ yacchati //
TS, 5, 2, 10, 54.1 ya āsām evam pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 3, 4, 76.1 yasya pratiṣṭhāvatīḥ paścāt praty eva tiṣṭhati //
TS, 5, 4, 8, 25.0 yat sarveṣām ardham indraḥ prati tasmād indro devatānām bhūyiṣṭhabhāktamaḥ //
TS, 5, 4, 10, 10.0 yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni //
TS, 5, 4, 10, 10.0 yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni //
TS, 5, 4, 10, 10.0 yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni //
TS, 5, 4, 10, 25.0 praty āhutayas tiṣṭhanti //
TS, 5, 5, 2, 34.0 yat praty agniṃ cinvīta tad abhimṛśet //
TS, 5, 5, 6, 33.0 yo vā iṣṭakānām pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 5, 6, 36.0 ya evaṃ veda praty eva tiṣṭhati //
TS, 5, 5, 7, 8.0 aindriyarcākramaṇam pratīṣṭakām upadadhyāt //
TS, 5, 7, 3, 4.1 pratiṣṭhāṃ veda praty eva tiṣṭhati /
TS, 6, 2, 5, 8.0 etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān //
TS, 6, 2, 6, 25.0 praty eva tiṣṭhati //
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 3, 4, 2.4 supippalābhyas tvauṣadhībhya iti caṣālam prati //
TS, 6, 5, 4, 10.0 tasmāt sarva eva manyate mām praty udagād iti //
TS, 6, 5, 5, 11.0 praty eva prathamena dhatte visṛjati dvitīyena vidhyati tṛtīyena //
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
Taittirīyāraṇyaka
TĀ, 2, 3, 8.2 etat tadagne anṛṇo bhavāmi jīvann eva prati tat te dadhāmi //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 5.0 āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān //
VaikhŚS, 10, 19, 13.0 vasāhomoccheṣeṇa vājinavad diśaḥ prati yajati //
Vaitānasūtra
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vā vareyād iti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 11.1 praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam /
VasDhS, 6, 11.1 praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam /
VasDhS, 6, 11.1 praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam /
VasDhS, 6, 11.1 praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam /
VasDhS, 6, 11.2 prati somodakaṃ sandhyāṃ prajñā naśyati mehataḥ //
VasDhS, 26, 5.1 japtvā kautsam apety etadvāsiṣṭhaṃ ca tricaṃ prati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 14.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 14.5 grāvāsi pṛthubudhnaḥ prati tvādityās tvag vettu //
VSM, 1, 16.3 prati tvā varṣavṛddhaṃ vettu /
VSM, 1, 19.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 19.4 dhiṣaṇāsi parvatī prati tvādityās tvag vettu /
VSM, 1, 19.6 dhiṣaṇāsi pārvateyī prati tvā parvatī vettu //
VSM, 3, 8.2 prati vastor aha dyubhiḥ //
VSM, 4, 29.1 prati panthām apadmahi svastigām anehasam /
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
VSM, 9, 28.1 agne acchāvadeha naḥ prati naḥ sumanā bhava /
VSM, 13, 11.1 prati spaśo visṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
VSM, 15, 1.1 agne jātān praṇuda naḥ sapatnān praty ajātān nuda jātavedaḥ /
VSM, 15, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 41.1 adityās tvag asi prati tvādityās tvag vettv iti //
VārŚS, 1, 2, 4, 54.1 prati tvā varṣavṛddhaṃ vettv ity udvapati //
VārŚS, 1, 2, 4, 62.1 dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām //
VārŚS, 1, 3, 7, 21.2 āpyāyatāṃ dhruvā ghṛtena yajñiyā yajñaṃ prati devayadbhyaḥ /
VārŚS, 1, 6, 7, 15.1 vasām aśeṣeṇa diśaḥ prati yajati /
VārŚS, 1, 7, 4, 5.1 uttarāṃ prati vediśroṇiṃ dvāraṃ kurvanti //
VārŚS, 2, 1, 5, 14.1 yāṃ janatāṃ kṣudhyantīm icchet tāṃ pratīṣam ūrjam ity uktvādadīta //
VārŚS, 3, 2, 5, 36.1 pariśrayati mithunacāribhyāṃ dakṣiṇāparāṃ prati vediśroṇiṃ bahirvedi //
VārŚS, 3, 3, 3, 12.1 prati tyannāma rājyam adhāyīti nimṛṣṭe //
VārŚS, 3, 4, 1, 42.1 ekādaśe māsi sāvitraṃ pratyukhāsambharaṇaṃ kriyetāmāvāsyāyāḥ saṃvatsaraḥ //
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
VārŚS, 3, 4, 5, 9.1 dvipadābhir antato hutvā sviṣṭakṛtaṃ pratyaśvalohitaṃ juhoti agnaye sviṣṭakṛte svāheti gomṛgakaṇṭhenāśvaśaphena caruṇā //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 24.0 ekādhyāyī dakṣiṇaṃ bāhuṃ praty upasīdet //
ĀpDhS, 1, 6, 31.0 na cainaṃ praty uttiṣṭhed anūttiṣṭhed vā //
ĀpDhS, 1, 12, 9.0 vidyāṃ praty anadhyāyaḥ śrūyate na karmayoge mantrāṇām //
ĀpDhS, 1, 32, 6.0 sadā niśāyāṃ dāraṃ praty alaṃkurvīta //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
ĀpŚS, 6, 7, 7.1 yaṃ kāmayeta putrāṇām ayam ṛdhnuyād iti taṃ prati pūrṇam unnayet //
ĀpŚS, 16, 3, 14.0 uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 18, 6, 6.1 māhendrasya stotraṃ pratyabhiṣicyate yathāgnicityāyām //
ĀpŚS, 18, 12, 9.1 prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 18, 15, 10.1 ūrdhvabāhuṃ tiṣṭhantaṃ māhendrasya stotraṃ praty abhiṣiñcati //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.16 tam īṃ viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 14, 2.1 prati ṣyā sūnarī kas ta uṣa iti tisra iti gāyatram /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 14, 2.4 praty u adarśi saha vāmeneti bārhatam /
ĀśvŚS, 4, 15, 2.6 prati vāṃ ratham iti saptānāṃ dvitīyam uddhared iti traiṣṭubham /
ĀśvŚS, 4, 15, 2.11 prati priyatamam iti pāṅktam /
ĀśvŚS, 4, 15, 10.1 kāla uttamayotsṛpyāsanān madhyamasthānena prati priyatamam ity upasaṃtanuyāt //
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 13.2 tam prati brūyādudānaṃ vai ... udānenātmanaḥ ... syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.1 yadyekādaśyāmanuvyāharet taṃ prati brūyāt /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 4, 6, 8, 5.2 gṛhapatir eva prathamo manthate madhyam prati śālāyāḥ /
ŚBM, 5, 2, 2, 10.2 vadeha naḥ prati naḥ sumanā bhava pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 7.0 prati brahman pratitiṣṭhāmi kṣatra iti dakṣiṇaiḥ //
ŚāṅkhGS, 4, 18, 8.0 praty aśveṣu pratitiṣṭhāmi goṣv iti savyaiḥ //
ŚāṅkhGS, 4, 18, 9.0 prati paśuṣu pratitiṣṭhāmi puṣṭāv iti dakṣiṇaiḥ //
ŚāṅkhGS, 4, 18, 10.0 prati prajāyāṃ pratitiṣṭhāmy anna iti savyaiḥ //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 11.0 dvādaśatrayodaśena pitrā saṃ tad vide 'haṃ prati tad vide 'haṃ tan ma ṛtavo 'mṛtyava ārambhadhvam //
ŚāṅkhĀ, 9, 2, 4.0 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃśca loke 'muṣmiṃśca cakṣur ha pratiṣṭhā //
ŚāṅkhĀ, 12, 3, 2.1 anuvṛśca madhyāt prati vṛścopariṣṭād vivṛśca paścāt prati śūra vṛśca /
ŚāṅkhĀ, 12, 3, 2.1 anuvṛśca madhyāt prati vṛścopariṣṭād vivṛśca paścāt prati śūra vṛśca /
Ṛgveda
ṚV, 1, 9, 4.1 asṛgram indra te giraḥ prati tvām ud ahāsata /
ṚV, 1, 11, 6.1 tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan /
ṚV, 1, 12, 5.1 ghṛtāhavana dīdivaḥ prati ṣma riṣato daha /
ṚV, 1, 19, 1.1 prati tyaṃ cārum adhvaraṃ gopīthāya pra hūyase /
ṚV, 1, 25, 20.2 sa yāmani prati śrudhi //
ṚV, 1, 41, 8.1 mā vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 46, 10.1 abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ /
ṚV, 1, 46, 12.1 tat tad id aśvinor avo jaritā prati bhūṣati /
ṚV, 1, 48, 2.2 ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām //
ṚV, 1, 48, 13.1 yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata /
ṚV, 1, 52, 15.2 vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha //
ṚV, 1, 54, 7.1 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati /
ṚV, 1, 55, 1.1 divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati /
ṚV, 1, 55, 2.1 so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ /
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 63, 8.2 yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai //
ṚV, 1, 79, 6.2 sa tigmajambha rakṣaso daha prati //
ṚV, 1, 88, 6.1 eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī /
ṚV, 1, 91, 4.2 tebhir no viśvaiḥ sumanā aheḍan rājan soma prati havyā gṛbhāya //
ṚV, 1, 92, 1.2 niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ //
ṚV, 1, 92, 5.1 praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam /
ṚV, 1, 93, 1.2 prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ //
ṚV, 1, 95, 5.2 ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete //
ṚV, 1, 101, 10.2 ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva //
ṚV, 1, 104, 5.1 prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt /
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 113, 7.1 eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ /
ṚV, 1, 115, 2.2 yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram //
ṚV, 1, 116, 15.2 sadyo jaṅghām āyasīṃ viśpalāyai dhane hite sartave praty adhattam //
ṚV, 1, 117, 22.1 ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ praty airayatam /
ṚV, 1, 118, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 1, 118, 7.2 yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā //
ṚV, 1, 118, 8.2 amuñcataṃ vartikām aṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam //
ṚV, 1, 119, 2.1 ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ /
ṚV, 1, 119, 2.2 svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat //
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 121, 9.1 tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā /
ṚV, 1, 124, 3.1 eṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt /
ṚV, 1, 127, 10.2 prati yad īṃ haviṣmān viśvāsu kṣāsu joguve /
ṚV, 1, 144, 7.1 agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato /
ṚV, 1, 151, 1.2 arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ //
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 162, 15.2 iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ prati gṛbhṇanty aśvam //
ṚV, 1, 164, 24.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
ṚV, 1, 164, 29.2 sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata //
ṚV, 1, 165, 4.2 ā śāsate prati haryanty ukthemā harī vahatas tā no accha //
ṚV, 1, 165, 12.1 eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ /
ṚV, 1, 168, 8.1 prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti /
ṚV, 1, 169, 6.1 prati pra yāhīndra mīᄆhuṣo nṝn mahaḥ pārthive sadane yatasva /
ṚV, 1, 169, 7.1 prati ghorāṇām etānām ayāsām marutāṃ śṛṇva āyatām upabdiḥ /
ṚV, 1, 171, 1.1 prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām /
ṚV, 1, 180, 4.2 tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ //
ṚV, 1, 183, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 184, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 191, 5.1 eta u tye praty adṛśran pradoṣaṃ taskarā iva /
ṚV, 2, 1, 8.2 tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati //
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 3, 2.1 narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ /
ṚV, 2, 3, 2.1 narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ /
ṚV, 2, 11, 21.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 15, 7.2 prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra //
ṚV, 2, 15, 10.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 16, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 2, 17, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 18, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 19, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 20, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 24, 11.2 sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇaspatiḥ //
ṚV, 2, 33, 12.1 kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam /
ṚV, 2, 36, 4.2 prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi //
ṚV, 2, 39, 3.2 cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā //
ṚV, 3, 1, 17.2 prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan //
ṚV, 3, 4, 5.1 sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena /
ṚV, 3, 5, 1.1 praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām /
ṚV, 3, 18, 1.2 purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ //
ṚV, 3, 21, 5.2 ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi //
ṚV, 3, 30, 17.1 ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi /
ṚV, 3, 31, 4.2 taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ //
ṚV, 3, 33, 8.2 uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te //
ṚV, 3, 36, 2.2 prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ //
ṚV, 3, 52, 8.1 prati dhānā bharata tūyam asmai puroᄆāśaṃ vīratamāya nṛṇām /
ṚV, 3, 53, 3.1 śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam /
ṚV, 3, 58, 2.1 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ /
ṚV, 3, 58, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 3, 60, 1.2 yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa //
ṚV, 4, 3, 8.2 prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān //
ṚV, 4, 3, 14.2 prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam //
ṚV, 4, 4, 3.1 prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
ṚV, 4, 4, 4.1 ud agne tiṣṭha praty ā tanuṣva ny amitrāṁ oṣatāt tigmahete /
ṚV, 4, 4, 5.1 ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne /
ṚV, 4, 4, 15.1 ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya /
ṚV, 4, 12, 2.2 sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān //
ṚV, 4, 13, 1.1 praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam /
ṚV, 4, 14, 1.1 praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ /
ṚV, 4, 17, 7.2 tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ //
ṚV, 4, 19, 3.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan //
ṚV, 4, 24, 7.2 prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ //
ṚV, 4, 27, 5.2 adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai //
ṚV, 4, 27, 5.2 adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai //
ṚV, 4, 45, 5.1 svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā /
ṚV, 4, 52, 1.1 prati ṣyā sūnarī janī vyucchantī pari svasuḥ /
ṚV, 4, 52, 4.2 prati stomair abhutsmahi //
ṚV, 4, 52, 5.1 prati bhadrā adṛkṣata gavāṃ sargā na raśmayaḥ /
ṚV, 4, 53, 2.1 divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ /
ṚV, 5, 1, 1.1 abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam /
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 29, 4.2 jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han //
ṚV, 5, 30, 12.2 ṛṇañcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām //
ṚV, 5, 30, 15.1 catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne /
ṚV, 5, 41, 18.2 sā naḥ sudānur mṛᄆayantī devī prati dravantī suvitāya gamyāḥ //
ṚV, 5, 42, 2.1 prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam /
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 48, 4.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ /
ṚV, 5, 49, 2.1 prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya /
ṚV, 5, 55, 6.1 yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṁ amugdhvam /
ṚV, 5, 57, 1.2 iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave //
ṚV, 5, 61, 9.1 uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim /
ṚV, 5, 75, 1.1 prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam /
ṚV, 5, 75, 1.2 stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam //
ṚV, 5, 76, 2.2 divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā //
ṚV, 5, 80, 1.2 devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante //
ṚV, 5, 81, 2.1 viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 5, 84, 2.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ /
ṚV, 5, 86, 3.2 prati druṇā gabhastyor gavāṃ vṛtraghna eṣate //
ṚV, 6, 3, 5.1 sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām /
ṚV, 6, 3, 6.1 sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ /
ṚV, 6, 13, 4.2 viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ //
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 30, 1.2 pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe //
ṚV, 6, 42, 1.1 praty asmai pipīṣate viśvāni viduṣe bhara /
ṚV, 6, 47, 22.2 divodāsād atithigvasya rādhaḥ śāmbaraṃ vasu praty agrabhīṣma //
ṚV, 6, 47, 28.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
ṚV, 6, 68, 10.2 yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye //
ṚV, 7, 1, 18.2 prati na īṃ surabhīṇi vyantu //
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 9, 4.2 susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta //
ṚV, 7, 15, 13.1 agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ /
ṚV, 7, 28, 4.2 prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt //
ṚV, 7, 31, 6.2 tvayā prati bruve yujā //
ṚV, 7, 34, 21.1 prati na stomaṃ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ //
ṚV, 7, 40, 1.1 o śruṣṭir vidathyā sam etu prati stomaṃ dadhīmahi turāṇām /
ṚV, 7, 54, 1.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
ṚV, 7, 54, 1.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 7, 54, 2.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva //
ṚV, 7, 59, 8.2 druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam //
ṚV, 7, 62, 2.1 sa sūrya prati puro na ud gā ebhi stomebhir etaśebhir evaiḥ /
ṚV, 7, 63, 5.2 prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ //
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 65, 4.2 prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //
ṚV, 7, 66, 7.1 prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam /
ṚV, 7, 67, 1.1 prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena /
ṚV, 7, 70, 5.2 prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā //
ṚV, 7, 73, 1.1 atāriṣma tamasas pāram asya prati stomaṃ devayanto dadhānāḥ /
ṚV, 7, 73, 3.2 śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ //
ṚV, 7, 75, 6.1 prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ /
ṚV, 7, 75, 7.2 rujad dṛᄆhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta //
ṚV, 7, 76, 6.1 prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ /
ṚV, 7, 78, 1.1 prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante /
ṚV, 7, 78, 2.1 prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ /
ṚV, 7, 78, 2.1 prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ /
ṚV, 7, 78, 3.1 etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ /
ṚV, 7, 78, 5.1 prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca /
ṚV, 7, 80, 1.1 prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran /
ṚV, 7, 81, 1.1 praty u adarśy āyaty ucchantī duhitā divaḥ /
ṚV, 7, 81, 3.1 prati tvā duhitar diva uṣo jīrā abhutsmahi /
ṚV, 7, 95, 5.1 imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
ṚV, 7, 101, 3.2 pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ //
ṚV, 7, 104, 7.1 prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ /
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 7, 104, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
ṚV, 8, 3, 23.1 yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ /
ṚV, 8, 5, 3.1 yuvābhyāṃ vājinīvasū prati stomā adṛkṣata /
ṚV, 8, 20, 9.1 prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam /
ṚV, 8, 20, 16.1 yasya vā yūyam prati vājino nara ā havyā vītaye gatha /
ṚV, 8, 21, 11.1 tvayā ha svid yujā vayam prati śvasantaṃ vṛṣabha bruvīmahi /
ṚV, 8, 23, 13.2 viśved agniḥ prati rakṣāṃsi sedhati //
ṚV, 8, 23, 22.2 prati srug eti namasā haviṣmatī //
ṚV, 8, 31, 6.1 prati prāśavyāṃ itaḥ samyañcā barhir āśāte /
ṚV, 8, 32, 4.1 prati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi /
ṚV, 8, 44, 2.2 prati sūktāni harya naḥ //
ṚV, 8, 44, 11.1 agne ni pāhi nas tvam prati ṣma deva rīṣataḥ /
ṚV, 8, 45, 5.1 prati tvā śavasī vadad girāv apso na yodhiṣat /
ṚV, 8, 56, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚV, 8, 64, 2.2 nahi tvā kaścana prati //
ṚV, 8, 70, 2.2 hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ //
ṚV, 8, 82, 1.2 madhvaḥ prati prabharmaṇi //
ṚV, 8, 92, 32.1 tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ /
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 96, 19.2 ya eka in nary apāṃsi kartā sa vṛtrahā pratīd anyam āhuḥ //
ṚV, 8, 99, 3.2 vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima //
ṚV, 8, 100, 5.2 manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ //
ṚV, 8, 101, 7.2 ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye //
ṚV, 8, 101, 10.1 vety adhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye /
ṚV, 8, 101, 13.2 citreva praty adarśy āyaty antar daśasu bāhuṣu //
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 69, 4.1 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam /
ṚV, 9, 92, 1.2 āpacchlokam indriyam pūyamānaḥ prati devāṁ ajuṣata prayobhiḥ //
ṚV, 9, 100, 9.2 prati drāpim amuñcathāḥ pavamāna mahitvanā //
ṚV, 9, 113, 3.2 taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava //
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
ṚV, 10, 1, 4.2 tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā //
ṚV, 10, 13, 3.2 akṣareṇa prati mima etām ṛtasya nābhāv adhi sam punāmi //
ṚV, 10, 16, 3.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
ṚV, 10, 27, 11.2 kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt //
ṚV, 10, 27, 13.1 patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham /
ṚV, 10, 30, 13.1 prati yad āpo adṛśram āyatīr ghṛtam payāṃsi bibhratīr madhūni /
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 37, 8.2 ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya //
ṚV, 10, 40, 1.1 rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati /
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
ṚV, 10, 62, 1.2 tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 2.2 dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 3.2 suprajāstvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 4.2 subrahmaṇyam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 64, 13.1 kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha /
ṚV, 10, 70, 1.1 imām me agne samidhaṃ juṣasveḍas pade prati haryā ghṛtācīm /
ṚV, 10, 87, 4.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām //
ṚV, 10, 87, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
ṚV, 10, 87, 12.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam /
ṚV, 10, 87, 20.2 prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
ṚV, 10, 87, 23.1 viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha /
ṚV, 10, 87, 24.1 praty agne mithunā daha yātudhānā kimīdinā /
ṚV, 10, 87, 25.1 praty agne harasā haraḥ śṛṇīhi viśvataḥ prati /
ṚV, 10, 87, 25.1 praty agne harasā haraḥ śṛṇīhi viśvataḥ prati /
ṚV, 10, 95, 13.1 prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai /
ṚV, 10, 97, 3.1 oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 98, 2.2 pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan //
ṚV, 10, 101, 10.2 pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta //
ṚV, 10, 105, 11.1 śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 116, 8.2 prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ //
ṚV, 10, 118, 2.1 ut tiṣṭhasi svāhuto ghṛtāni prati modase /
ṚV, 10, 118, 8.1 sa tvam agne pratīkena praty oṣa yātudhānyaḥ /
ṚV, 10, 119, 7.1 nahi me rodasī ubhe anyam pakṣaṃ cana prati /
ṚV, 10, 122, 2.1 juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato /
ṚV, 10, 133, 7.1 asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre /
ṚV, 10, 142, 5.1 praty asya śreṇayo dadṛśra ekaṃ niyānam bahavo rathāsaḥ /
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
ṚV, 10, 158, 5.1 susaṃdṛśaṃ tvā vayam prati paśyema sūrya /
ṚV, 10, 167, 4.2 sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame //
ṚV, 10, 172, 3.1 pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi //
ṚV, 10, 189, 3.2 prati vastor aha dyubhiḥ //
Ṛgvedakhilāni
ṚVKh, 3, 8, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚVKh, 3, 20, 1.3 bṛhaspate prati me devatām ihi //
ṚVKh, 4, 1, 1.2 anādhṛṣṭaṃ vipanyayā prati śrutāya vo dhṛṣat /
ṚVKh, 4, 5, 6.1 kṣipraṃ kṛtye ni vartasva kartur eva gṛhān prati /
ṚVKh, 4, 5, 18.2 śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave //
ṚVKh, 4, 8, 6.1 medhāṃ devīṃ manasā rejamānāṃ gandharvajuṣṭāṃ prati no juṣasva /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 1.2 tasmād ekapāt puruṣo haraty anyaṃ praty anyena tiṣṭhati //
Arthaśāstra
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 2, 7, 20.1 viparyaye tam eva prati syāt //
ArthaŚ, 2, 10, 40.1 bhartur ājñā bhaved yatra nigrahānugrahau prati /
ArthaŚ, 2, 10, 44.2 dvividhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati //
Avadānaśataka
AvŚat, 15, 5.13 adhīṣṭaś ca bhagavān mahāprātihāryaṃ prati /
Aṣṭasāhasrikā
ASāh, 11, 1.79 sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 37.0 krudhadruherṣyāsūyārthānāṃ yaṃ prati kopaḥ //
Buddhacarita
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 2, 47.1 atheṣṭaputraḥ paramapratītaḥ kulasya vṛddhiṃ prati bhūmipālaḥ /
BCar, 4, 24.2 samāruruhurātmānaṃ kumāragrahaṇaṃ prati //
BCar, 6, 43.1 madviyogaṃ prati chanda saṃtāpastyajyatāmayam /
BCar, 7, 12.2 tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ //
BCar, 7, 45.2 evaṃvidhairmā prati bhāvajātaiḥ prītiḥ parā me janitaśca mānaḥ //
BCar, 8, 49.1 tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi /
BCar, 9, 14.1 jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham /
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 50.1 tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ /
BCar, 11, 62.2 prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣaṃ prati ko manorathaḥ //
BCar, 13, 16.1 śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva /
BCar, 13, 30.2 māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca //
Carakasaṃhitā
Ca, Sū., 10, 10.1 sādhyānāṃ trividhaścālpamadhyamotkṛṣṭatāṃ prati /
Ca, Sū., 11, 47.2 mānasaṃ prati bhaiṣajyaṃ trivargasyānvavekṣaṇam /
Ca, Sū., 13, 29.2 pradhānā madhyamā hrasvā snehamātrā jarāṃ prati //
Ca, Sū., 13, 30.2 tāsāṃ prayogān vakṣyāmi puruṣaṃ puruṣaṃ prati //
Ca, Sū., 13, 77.2 prati prati vyādhibalaṃ buddhvā sraṃsanameva ca //
Ca, Sū., 13, 77.2 prati prati vyādhibalaṃ buddhvā sraṃsanameva ca //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 21, 20.1 guru cātarpaṇaṃ ceṣṭaṃ sthūlānāṃ karśanaṃ prati /
Ca, Sū., 26, 26.2 rasān ekaikaśo vāpi kalpayanti gadān prati //
Ca, Sū., 26, 63.1 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṃ prati /
Ca, Nid., 2, 19.2 pratimārgaṃ ca haraṇaṃ raktapitte vidhīyate //
Ca, Vim., 3, 50.2 maraṇaṃ prati bhūtānāṃ kālākālaviniścayaḥ //
Ca, Vim., 8, 37.2 sa caturvidhaḥ sarvatantrasiddhāntaḥ pratitantrasiddhāntaḥ adhikaraṇasiddhāntaḥ abhyupagamasiddhāntaśceti /
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 134.2 santi hi vyādhayaḥ śāstreṣūtsargāpavādairupakramaṃ prati nirdiṣṭāḥ /
Ca, Indr., 7, 9.1 pratipramāṇasaṃsthānā jalādarśātapādiṣu /
Ca, Indr., 12, 29.2 mṛgadvijānāṃ krūrāṇāṃ giro dīptāṃ diśaṃ prati //
Ca, Indr., 12, 49.2 vikriyante praticchāyāśchāyāśca vikṛtiṃ prati //
Ca, Indr., 12, 58.2 utpadyante 'śubhānyeva pratikarmapravṛttiṣu //
Ca, Cik., 1, 53.1 yā noparundhyādāhāramekaṃ mātrā jarāṃ prati /
Ca, Cik., 3, 284.1 laṅghanaṃ laṅghanīyoktaṃ teṣu kāryaṃ prati prati /
Ca, Cik., 3, 284.1 laṅghanaṃ laṅghanīyoktaṃ teṣu kāryaṃ prati prati /
Ca, Si., 12, 53.2 cikitsā vahniveśasya susthāturahitaṃ prati //
Ca, Cik., 1, 3, 38.2 cūrṇīkṛtā hrasvabalair yojyā doṣāmayān prati //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 58.1 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati /
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 81.1 praṇamya pādau pratidakṣiṇaṃ ca kṛtvaiva māṃ tasthurihāgrato me /
Mahābhārata
MBh, 1, 1, 56.2 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 1, 1, 70.1 mātror abhyupapattiśca dharmopaniṣadaṃ prati /
MBh, 1, 1, 72.1 ṛṣibhiśca tadānītā dhārtarāṣṭrān prati svayam /
MBh, 1, 2, 85.7 kūṭasya dhārtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati //
MBh, 1, 2, 88.3 kṣattuśca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati //
MBh, 1, 2, 109.4 lomaśasyāgamaścātra svargāt pāṇḍusutān prati //
MBh, 1, 2, 139.3 madrarājaṃ ca rājānam āyāntaṃ pāṇḍavān prati /
MBh, 1, 2, 139.8 purohitapreṣaṇaṃ ca pāṇḍavaiḥ kauravān prati /
MBh, 1, 2, 140.1 saṃjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavān prati /
MBh, 1, 2, 150.1 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati /
MBh, 1, 2, 171.1 anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ /
MBh, 1, 2, 180.9 pāñcālānāṃ prasuptānāṃ vadhaṃ prati mano dadhe /
MBh, 1, 6, 7.3 vadhūsareti bhagavāṃścyavanasyāśramaṃ prati //
MBh, 1, 8, 6.2 utsasarja yathākālaṃ sthūlakeśāśramaṃ prati //
MBh, 1, 16, 40.4 āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ /
MBh, 1, 20, 15.25 surārthāya samutpanno roṣo rāhostu māṃ prati /
MBh, 1, 28, 1.3 garutmān pakṣirāṭ tūrṇaṃ samprāpto vibudhān prati //
MBh, 1, 35, 12.4 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 36, 6.3 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 36, 13.2 pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati /
MBh, 1, 37, 14.1 saptarātrādito netā yamasya sadanaṃ prati /
MBh, 1, 39, 18.3 pradadhyau sumahātejā rājānaṃ prati buddhimān //
MBh, 1, 44, 12.1 na saṃtāpastvayā kāryaḥ kāryaṃ prati bhujaṃgame /
MBh, 1, 46, 35.1 śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati /
MBh, 1, 51, 11.5 janamejayena rājñā tu coditastakṣakaṃ prati /
MBh, 1, 61, 86.20 dinārdhena mahābāhuḥ pretarājapuraṃ prati /
MBh, 1, 65, 34.2 prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ /
MBh, 1, 67, 21.2 manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ //
MBh, 1, 68, 5.1 ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati /
MBh, 1, 68, 17.2 taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati /
MBh, 1, 71, 5.2 aiśvaryaṃ prati saṃgharṣastrailokye sacarācare //
MBh, 1, 71, 53.2 kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ //
MBh, 1, 76, 27.7 tato dhātreyikā gatvā śīghraṃ tūśanasaṃ prati /
MBh, 1, 78, 1.12 cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata //
MBh, 1, 78, 17.1 dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati /
MBh, 1, 80, 16.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃcana //
MBh, 1, 94, 7.2 prati bhāratagoptāraṃ samapadyanta bhūmipāḥ /
MBh, 1, 94, 37.3 bhrājamānaṃ yathādityam āyayau svapuraṃ prati /
MBh, 1, 94, 55.8 sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam /
MBh, 1, 94, 64.19 jñātvā vimanasaṃ putraḥ prayayau yamunāṃ prati //
MBh, 1, 96, 4.2 jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati //
MBh, 1, 96, 5.4 vaṅgāḥ puṇḍrāḥ kaliṅgāśca te jagmustāṃ purīṃ prati //
MBh, 1, 96, 24.2 kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati //
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 96, 53.28 nirdiṣṭā hi śanai rājan sālvarājapuraṃ prati /
MBh, 1, 97, 13.2 tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām /
MBh, 1, 100, 30.5 gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati /
MBh, 1, 100, 30.6 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati //
MBh, 1, 101, 10.1 tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati /
MBh, 1, 110, 11.2 svāsu prajāsviva sadā samaḥ prāṇabhṛtāṃ prati //
MBh, 1, 111, 33.1 śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati /
MBh, 1, 111, 36.2 manniyogād yata kṣipram apatyotpādanaṃ prati //
MBh, 1, 113, 7.5 evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati /
MBh, 1, 113, 31.2 pratyuvāca varārohā bhartuḥ priyahite ratā /
MBh, 1, 114, 63.2 adhikāṃ sma tato vṛttim avartan pāṇḍavān prati /
MBh, 1, 115, 6.1 stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati /
MBh, 1, 119, 38.48 na hi me śudhyate bhāvastaṃ vīraṃ prati śobhane /
MBh, 1, 121, 2.18 gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ /
MBh, 1, 121, 23.2 priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati //
MBh, 1, 122, 11.1 sa viniścitya manasā pāñcālaṃ prati buddhimān /
MBh, 1, 122, 11.6 ājagāma mahātejā vipro nāgapuraṃ prati /
MBh, 1, 123, 1.4 taṃ dṛṣṭvā nityam udyuktam iṣvastraṃ prati phālgunam /
MBh, 1, 123, 17.2 śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān /
MBh, 1, 123, 29.2 savyasācinam ādāya naiṣādiṃ prati jagmivān //
MBh, 1, 128, 4.42 dravanti sma nadanti sma krośantaḥ pāṇḍavān prati /
MBh, 1, 138, 14.1 gavyūtimātrād āgatya tvarito mātaraṃ prati /
MBh, 1, 139, 10.6 āplutyāplutya ca tarūn agacchat pāṇḍavān prati //
MBh, 1, 141, 1.3 bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt //
MBh, 1, 143, 1.3 abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati /
MBh, 1, 143, 9.3 tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati /
MBh, 1, 150, 12.2 yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram /
MBh, 1, 151, 25.56 etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam /
MBh, 1, 151, 25.63 cintayāmi divārātram arjunaṃ prati bāndhavāḥ /
MBh, 1, 152, 17.1 sa tadannam upādāya gato bakavanaṃ prati /
MBh, 1, 152, 19.1 tato jānapadāḥ sarve ājagmur nagaraṃ prati /
MBh, 1, 154, 1.2 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ /
MBh, 1, 154, 16.2 sa viniścitya manasā pāñcālyaṃ prati buddhimān /
MBh, 1, 157, 16.13 gacchato nastu pāñcālān drupadasya purīṃ prati /
MBh, 1, 158, 2.2 pāñcālanagaraṃ prati /
MBh, 1, 158, 2.3 abhyājagmur lokanadīṃ gaṅgāṃ bhāgīrathīṃ prati /
MBh, 1, 158, 30.2 bhrātṝn prati cakarṣātha so 'strapātād acetasam //
MBh, 1, 165, 6.2 ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati //
MBh, 1, 166, 17.2 viśvāmitrastato rakṣa ādideśa nṛpaṃ prati //
MBh, 1, 166, 46.3 jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati //
MBh, 1, 173, 4.3 vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam //
MBh, 1, 180, 6.1 na ca vipreṣvadhīkāro vidyate varaṇaṃ prati /
MBh, 1, 180, 16.5 tat kiṃ spṛhājani sutāṃ prati pārṣatasya /
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 192, 7.24 tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati /
MBh, 1, 192, 7.134 āviśat paramo harṣaḥ pramodaśca jayaṃ prati /
MBh, 1, 192, 7.145 tau jagmatur asambhrāntau phalgunasya rathaṃ prati /
MBh, 1, 192, 7.219 sevāṃ samupayāt tūrṇaṃ pāñcālanagaraṃ prati /
MBh, 1, 193, 2.3 vivektuṃ nāham icchāmi tvākāraṃ viduraṃ prati //
MBh, 1, 196, 9.2 uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati /
MBh, 1, 198, 13.6 bhīṣmadroṇājamīḍhaiśca yad uktaṃ pāṇḍavān prati /
MBh, 1, 206, 25.1 parasparaṃ vartamānān drupadasyātmajāṃ prati /
MBh, 1, 206, 34.6 ājagāmārjuno dhīmān gaṅgādvārāśramaṃ prati /
MBh, 1, 207, 6.2 nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati //
MBh, 1, 212, 1.46 varṣarātranivāsārtham āgato naḥ puraṃ prati /
MBh, 1, 212, 1.108 kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati /
MBh, 1, 212, 1.166 subhadrāpi na ca svasthā pārthaṃ prati babhūva sā /
MBh, 1, 212, 1.207 tiṣṭhatastasya kaḥ kuryād upasthānavidhiṃ prati /
MBh, 1, 212, 7.1 pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati /
MBh, 1, 212, 8.2 rathenākāśagenaiva prayayau svapuraṃ prati //
MBh, 1, 213, 12.36 prāpya dhenumatītīrtham aśvarodhasaraḥ prati /
MBh, 1, 213, 55.3 keśavenābhyanujñātā gantukāmāḥ purīṃ prati /
MBh, 1, 214, 14.2 uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati //
MBh, 1, 215, 11.66 nāsmākam etadviṣaye vartate yājanaṃ prati /
MBh, 1, 217, 19.2 abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati //
MBh, 1, 220, 17.2 tān apāsya sa tatraiva jagāma lapitāṃ prati /
MBh, 1, 220, 18.1 tasmin gate mahābhāge lapitāṃ prati bhārata /
MBh, 1, 222, 8.2 tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati //
MBh, 1, 225, 3.1 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati /
MBh, 2, 3, 2.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 2, 3, 2.3 kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati //
MBh, 2, 3, 8.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 2, 11, 52.2 yanmāṃ pṛcchasi rājendra hariścandraṃ prati prabho /
MBh, 2, 11, 71.2 āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati //
MBh, 2, 12, 8.12 dasyubhyo vañcakebhyaśca rājñaḥ prati parasparam /
MBh, 2, 12, 9.2 rājasūyaṃ prati tadā punaḥ punar apṛcchata //
MBh, 2, 18, 21.2 vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati //
MBh, 2, 20, 1.3 cintayaṃśca na paśyāmi bhavatāṃ prati vaikṛtam //
MBh, 2, 22, 53.2 dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati //
MBh, 2, 26, 1.3 dharmarājam anujñāpya yayau prācīṃ diśaṃ prati //
MBh, 2, 30, 4.1 dasyubhyo vañcakebhyo vā rājan prati parasparam /
MBh, 2, 40, 7.1 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati /
MBh, 2, 42, 59.2 anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati //
MBh, 2, 44, 1.2 duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram /
MBh, 2, 61, 73.2 ṛṇinaṃ prati yaccaiva rājñā grastasya cāpi yat //
MBh, 2, 66, 2.3 rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati //
MBh, 2, 66, 5.2 mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ //
MBh, 2, 69, 13.2 aśrauṣīr asitasyāpi maharṣer añjanaṃ prati //
MBh, 2, 70, 5.1 na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite /
MBh, 3, 2, 64.1 mano yasyendriyagrāmaviṣayaṃ prati coditam /
MBh, 3, 7, 1.2 gate tu vidure rājann āśramaṃ pāṇḍavān prati /
MBh, 3, 7, 23.2 dīnā iti hi me buddhir abhipannādya tān prati //
MBh, 3, 9, 8.1 samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata /
MBh, 3, 12, 66.2 kariṣyasi gataś cāsi yamasya sadanaṃ prati //
MBh, 3, 13, 26.2 kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati //
MBh, 3, 15, 4.1 yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati /
MBh, 3, 21, 9.1 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati /
MBh, 3, 28, 36.1 tat tvayā na kṣamā kāryā śatrūn prati kathaṃcana /
MBh, 3, 29, 34.1 na hi kaścit kṣamākālo vidyate 'dya kurūn prati /
MBh, 3, 30, 22.2 rajas tallokanāśāya vihitaṃ mānuṣān prati //
MBh, 3, 30, 47.1 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati /
MBh, 3, 39, 11.3 diśaṃ hyudīcīṃ kauravyo himavacchikharaṃ prati //
MBh, 3, 40, 38.2 nayāmi daṇḍadhārasya yamasya sadanaṃ prati //
MBh, 3, 46, 13.2 manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ //
MBh, 3, 46, 19.2 yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati /
MBh, 3, 50, 16.2 anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ //
MBh, 3, 51, 1.3 tadā prabhṛti na svasthā nalaṃ prati babhūva sā //
MBh, 3, 51, 6.2 cintayāmāsa tat kāryaṃ sumahat svāṃ sutāṃ prati //
MBh, 3, 54, 15.2 śaraṇaṃ prati devānāṃ prāptakālam amanyata //
MBh, 3, 57, 2.2 cintayāmāsa tat kāryaṃ sumahat pārthivaṃ prati //
MBh, 3, 59, 11.2 madvihīnā tviyaṃ gacchet kadācit svajanaṃ prati //
MBh, 3, 61, 38.3 girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati //
MBh, 3, 69, 30.1 bhavet tu matibhedo me gātravairūpyatāṃ prati /
MBh, 3, 77, 1.3 purād alpaparīvāro jagāma niṣadhān prati //
MBh, 3, 83, 78.2 matir utkramaṇīyā te prayāgamaraṇaṃ prati //
MBh, 3, 84, 20.2 vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati //
MBh, 3, 89, 21.1 yacca te mānasaṃ vīra tīrthayātrām imāṃ prati /
MBh, 3, 90, 3.1 sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati /
MBh, 3, 90, 16.1 yacca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati /
MBh, 3, 90, 22.3 viprāś ca yatayo yuktā jagmur nāgapuraṃ prati //
MBh, 3, 93, 11.1 agastyo bhagavān yatra gato vaivasvataṃ prati /
MBh, 3, 97, 15.2 ūhatus tau vasūnyāśu tānyagastyāśramaṃ prati /
MBh, 3, 114, 3.2 bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata //
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 3, 120, 30.2 sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa //
MBh, 3, 123, 13.2 uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati //
MBh, 3, 127, 9.2 tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati //
MBh, 3, 134, 3.2 vyāghraṃ śayānaṃ prati mā prabodhaya āśīviṣaṃ sṛkkiṇī lelihānam /
MBh, 3, 137, 1.3 jagāma mādhave māsi raibhyāśramapadaṃ prati //
MBh, 3, 138, 7.2 agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ //
MBh, 3, 140, 11.2 nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati //
MBh, 3, 141, 3.1 ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati /
MBh, 3, 141, 21.3 gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata //
MBh, 3, 141, 27.2 pratasthur vimale sūrye himavantaṃ giriṃ prati //
MBh, 3, 145, 10.2 ālokayantas te jagmur viśālāṃ badarīṃ prati //
MBh, 3, 157, 16.1 tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ /
MBh, 3, 157, 19.3 pratyakṣaṃ sarvabhūtānāṃ nadīm aśvarathāṃ prati //
MBh, 3, 157, 70.2 bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati //
MBh, 3, 158, 14.2 sahitāḥ pratyapadyanta kuberasadanaṃ prati //
MBh, 3, 158, 32.1 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata /
MBh, 3, 159, 23.3 sapta mukhyān mahāmedhān āharad yamunāṃ prati //
MBh, 3, 159, 31.1 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati /
MBh, 3, 176, 48.2 nakulaṃ sahadevaṃ ca vyādideśa dvijān prati //
MBh, 3, 188, 49.1 patyau strī tu tadā rājan puruṣo vā striyaṃ prati /
MBh, 3, 190, 52.1 sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati /
MBh, 3, 191, 20.1 vācaścāśrūyantendradyumnaṃ prati /
MBh, 3, 198, 16.2 agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati //
MBh, 3, 198, 43.1 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet /
MBh, 3, 205, 5.2 yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho /
MBh, 3, 205, 24.3 tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati //
MBh, 3, 224, 15.2 gamanāya manaś cakre vāsudevarathaṃ prati //
MBh, 3, 226, 12.1 śrūyante hi mahārāja saro dvaitavanaṃ prati /
MBh, 3, 227, 16.1 tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati /
MBh, 3, 227, 17.1 tathetyuktvā tu te sarve jagmur āvasathān prati /
MBh, 3, 230, 1.3 abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati //
MBh, 3, 230, 8.1 gandharvarājas tān sarvān abravīt kauravān prati /
MBh, 3, 233, 19.2 sasarja niśitān bāṇān khacarān khacarān prati //
MBh, 3, 235, 23.2 vidīryamāṇo vrīḍena jagāma nagaraṃ prati //
MBh, 3, 237, 10.3 mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ //
MBh, 3, 238, 10.3 bhrātaraś caiva me sarve prayāntvadya puraṃ prati //
MBh, 3, 238, 11.2 duḥśāsanaṃ puraskṛtya prayāntvadya puraṃ prati //
MBh, 3, 242, 17.2 brāhmaṇāś ca mahābhāgā dhārtarāṣṭrapuraṃ prati //
MBh, 3, 243, 19.2 pratijñā sūtaputrasya vijayasya vadhaṃ prati //
MBh, 3, 244, 10.2 abravīt sahitān bhrātṝn dayāpanno mṛgān prati //
MBh, 3, 244, 13.2 marubhūmeḥ śiraḥ khyātaṃ tṛṇabindusaraḥ prati /
MBh, 3, 246, 24.2 viṣayānusāriṇī jihvā karṣatyeva rasān prati //
MBh, 3, 247, 47.3 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 3, 250, 4.2 tasmād ahaṃ śaibya tathaiva tubhyam ākhyāmi bandhūn prati tannibodha //
MBh, 3, 253, 14.2 mā tvaṃ śucas tāṃ prati bhīru viddhi yathādya kṛṣṇā punar eṣyatīti /
MBh, 3, 255, 30.1 pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati /
MBh, 3, 261, 39.2 praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati //
MBh, 3, 267, 18.2 sumahacchālibhavanaṃ yathā sūryodayaṃ prati //
MBh, 3, 270, 3.2 abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati //
MBh, 3, 272, 8.2 prayayāvindrajid rājaṃs tūrṇam āyodhanaṃ prati //
MBh, 3, 273, 15.2 nivedya punar āgacchat tvarayājiśiraḥ prati //
MBh, 3, 275, 58.2 yathāgatena mārgeṇa prayayau svapuraṃ prati //
MBh, 3, 275, 66.2 vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati //
MBh, 3, 280, 18.2 evaṃ sambhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati /
MBh, 3, 281, 108.2 bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati //
MBh, 3, 283, 5.1 aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati /
MBh, 3, 283, 9.2 taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati //
MBh, 3, 284, 3.1 kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam /
MBh, 3, 286, 7.1 yacca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati /
MBh, 3, 286, 7.3 arjunaṃ prati māṃ caiva vijeṣyāmi raṇe 'rjunam //
MBh, 3, 287, 22.1 saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati /
MBh, 3, 288, 10.2 yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati //
MBh, 3, 290, 6.1 tasyāḥ kautūhalaṃ tvāsīn mantraṃ prati narādhipa /
MBh, 3, 295, 3.2 svādumūlaphalaṃ ramyaṃ mārkaṇḍeyāśramaṃ prati //
MBh, 4, 3, 14.3 ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati /
MBh, 4, 5, 14.1 samāsajyāyudhānyasyāṃ gacchāmo nagaraṃ prati /
MBh, 4, 5, 24.32 amarṣānnityasaṃrabdho dhṛtarāṣṭrasutān prati /
MBh, 4, 22, 24.2 vimucya draupadīṃ tatra prādravannagaraṃ prati //
MBh, 4, 23, 11.2 mokṣitā bhīmasenena jagāma nagaraṃ prati //
MBh, 4, 24, 6.2 kṛtacintā nyavartanta te ca nāgapuraṃ prati //
MBh, 4, 25, 5.2 duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam //
MBh, 4, 27, 2.2 hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati //
MBh, 4, 27, 8.1 tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata /
MBh, 4, 28, 1.3 yuktaṃ prāptaṃ ca vṛddhena pāṇḍavān prati bhāṣitam //
MBh, 4, 29, 23.2 prāg eva hi susaṃvīto matsyasya viṣayaṃ prati //
MBh, 4, 29, 25.1 te yātvā sahasā tatra virāṭanagaraṃ prati /
MBh, 4, 32, 22.2 divyam astraṃ vikurvāṇāstrigartān pratyamarṣaṇāḥ //
MBh, 4, 32, 50.1 te gatvā kevalāṃ rātrim atha sūryodayaṃ prati /
MBh, 4, 34, 13.2 dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati //
MBh, 4, 36, 18.1 svayam eva ca mām āttha vaha māṃ kauravān prati /
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 41, 21.1 pratyādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ /
MBh, 4, 42, 11.2 aṣṭamyāṃ punar asmābhir ādityasyodayaṃ prati //
MBh, 4, 47, 16.3 kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati /
MBh, 4, 52, 1.4 arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ //
MBh, 4, 53, 8.3 codayāmāsa tān aśvān bhāradvājarathaṃ prati //
MBh, 4, 53, 26.1 sa sāyakamayair jālair arjunasya rathaṃ prati /
MBh, 4, 59, 15.2 samare 'bhivyaśīryanta phalgunasya rathaṃ prati //
MBh, 4, 62, 9.1 tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati /
MBh, 5, 3, 2.2 ubhāvetau dṛḍhau pakṣau dṛśyete puruṣān prati //
MBh, 5, 3, 14.2 gamiṣyanti sahāmātyā yamasya sadanaṃ prati //
MBh, 5, 5, 4.2 kṛte vivāhe muditā gamiṣyāmo gṛhān prati //
MBh, 5, 9, 22.3 mumoca vajraṃ saṃkruddhaḥ śakrastriśirasaṃ prati //
MBh, 5, 12, 5.2 atha devān uvācedam indraṃ prati surādhipaḥ //
MBh, 5, 12, 29.2 ekapatnyasi satyā ca gacchasva nahuṣaṃ prati //
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 19, 32.2 yaḥ sa pāñcālarājena preṣitaḥ kauravān prati //
MBh, 5, 20, 15.1 yaścāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṃ prati /
MBh, 5, 29, 2.1 kāmo hi me saṃjaya nityam eva nānyad brūyāṃ tān prati śāmyateti /
MBh, 5, 34, 5.1 tasmād vakṣyāmi te rājan bhavam icchan kurūn prati /
MBh, 5, 39, 24.1 suvṛtto bhava rājendra pāṇḍavān prati mānada /
MBh, 5, 40, 29.1 sā tu buddhiḥ kṛtāpyevaṃ pāṇḍavān prati me sadā /
MBh, 5, 46, 13.1 ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati /
MBh, 5, 49, 1.3 śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ //
MBh, 5, 51, 7.2 manyustasya kathaṃ śāmyenmandān prati ya utthitaḥ //
MBh, 5, 53, 19.2 yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata /
MBh, 5, 54, 27.1 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati /
MBh, 5, 56, 1.2 kāṃstatra saṃjayāpaśyaḥ pratyarthena samāgatān /
MBh, 5, 57, 18.2 tāvad apyaparityājyaṃ bhūmer naḥ pāṇḍavān prati //
MBh, 5, 59, 2.2 yathāvanmatitattvena jayakāmaḥ sutān prati //
MBh, 5, 66, 6.1 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati /
MBh, 5, 70, 82.2 na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati /
MBh, 5, 71, 25.2 yeṣām asti dvidhābhāvo rājan duryodhanaṃ prati //
MBh, 5, 81, 29.2 pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati //
MBh, 5, 86, 1.3 anurakto hyasaṃhāryaḥ pārthān prati janārdanaḥ //
MBh, 5, 87, 1.3 brāhmaṇair abhyanujñātaḥ prayayau nagaraṃ prati //
MBh, 5, 88, 104.2 prātiṣṭhata mahābāhur duryodhanagṛhān prati //
MBh, 5, 94, 20.4 ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati //
MBh, 5, 96, 3.2 yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati //
MBh, 5, 102, 22.2 tatastat sarvam ācakhyau nārado mātaliṃ prati //
MBh, 5, 102, 28.2 kṛtadāro yathākāmaṃ jagāma ca gṛhān prati //
MBh, 5, 103, 3.2 bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama /
MBh, 5, 118, 20.2 dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati //
MBh, 5, 119, 11.2 yayātir upajighran vai nipapāta mahīṃ prati //
MBh, 5, 122, 45.2 vikrame cāpyaparyāptāḥ pāṇḍavān prati bhārata //
MBh, 5, 125, 26.2 tāvad apyaparityājyaṃ bhūmer naḥ pāṇḍavān prati //
MBh, 5, 129, 27.1 na me pāpo 'styabhiprāyaḥ pāṇḍavān prati keśava /
MBh, 5, 130, 3.2 āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavān prati //
MBh, 5, 142, 18.1 āśaṃse tvadya karṇasya mano 'haṃ pāṇḍavān prati /
MBh, 5, 142, 26.2 kāryārtham abhiniryāya yayau bhāgīrathīṃ prati //
MBh, 5, 173, 16.1 notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ /
MBh, 5, 174, 16.2 punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ //
MBh, 5, 176, 9.3 dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama //
MBh, 5, 178, 10.2 mayā caivābhyanujñātā gatā saubhapuraṃ prati //
MBh, 5, 180, 28.2 prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati //
MBh, 5, 187, 17.1 na viṣādastvayā kāryo bhīṣma kāśisutāṃ prati /
MBh, 5, 191, 5.2 abhiyāne matiṃ cakre drupadaṃ prati bhārata //
MBh, 5, 191, 6.2 hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati //
MBh, 5, 191, 14.1 kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati /
MBh, 5, 196, 1.3 duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati //
MBh, 6, 7, 40.1 astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 6, 9, 19.3 dhyānam anvagamad rājā putrān prati janādhipa //
MBh, 6, 13, 47.2 tasmād āśvasa kauravya putraṃ duryodhanaṃ prati //
MBh, 6, 19, 36.1 saṃdhyāṃ tiṣṭhatsu sainyeṣu sūryasyodayanaṃ prati /
MBh, 6, BhaGī 2, 43.2 kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati //
MBh, 6, 41, 20.1 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati /
MBh, 6, 41, 45.1 prāyāt punar mahābāhur ācāryasya rathaṃ prati /
MBh, 6, 41, 62.3 anumānya tam ācāryaṃ prāyācchāradvataṃ prati //
MBh, 6, 45, 7.2 saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati //
MBh, 6, 45, 20.2 vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati //
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 48, 16.2 eṣa tvā prāpaye vīra pitāmaharathaṃ prati //
MBh, 6, 48, 17.2 prāpayāmāsa bhīṣmāya rathaṃ prati janeśvara //
MBh, 6, 48, 37.3 dhik kṣatradharmam ityuktvā yayau pārtharathaṃ prati //
MBh, 6, 48, 52.1 yatamānau tu tau vīrāvanyonyasya vadhaṃ prati /
MBh, 6, 49, 9.1 ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati /
MBh, 6, 49, 16.2 vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara //
MBh, 6, 50, 3.3 mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati //
MBh, 6, 50, 102.2 śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati //
MBh, 6, 54, 3.3 cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati //
MBh, 6, 54, 30.2 pūryataḥ sāgarasyeva candrasyodayanaṃ prati //
MBh, 6, 55, 57.2 mumoca samare vīraḥ śarān pārtharathaṃ prati //
MBh, 6, 55, 71.2 preṣayāmāsa saṃkruddhaḥ śarān pārtharathaṃ prati //
MBh, 6, 56, 1.3 yayau sapatnān prati jātakopo vṛtaḥ samagreṇa balena bhīṣmaḥ //
MBh, 6, 56, 6.1 tato raṇāyābhimukhī prayātā pratyarjunaṃ śāṃtanavābhiguptā /
MBh, 6, 58, 4.1 yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati /
MBh, 6, 58, 13.2 abhidudrāva vegena madrarājarathaṃ prati //
MBh, 6, 58, 42.2 preṣayāmāsa samare saubhadrasya rathaṃ prati //
MBh, 6, 61, 23.2 kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati /
MBh, 6, 68, 29.2 ityāsīt tumulaḥ śabdo yuyudhānarathaṃ prati //
MBh, 6, 69, 14.2 kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati //
MBh, 6, 69, 34.2 śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati //
MBh, 6, 71, 30.2 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 6, 77, 36.2 vavarṣa śaravarṣāṇi narādhipagaṇān prati //
MBh, 6, 78, 2.2 pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati //
MBh, 6, 78, 20.2 cikṣepa samare tūrṇaṃ śaṅkhaṃ prati janeśvara //
MBh, 6, 78, 48.2 padātir asim udyamya prādravat pārṣataṃ prati //
MBh, 6, 79, 37.2 śaktiṃ cikṣepa vegena prāgjyotiṣagajaṃ prati //
MBh, 6, 79, 45.3 preṣayāmāsa samare yamasya sadanaṃ prati //
MBh, 6, 80, 13.2 nirāśānyabhavaṃstatra jīvitaṃ prati bhārata //
MBh, 6, 80, 45.2 yad arjuno raṇe kruddhaḥ saṃyātastāvakān prati //
MBh, 6, 82, 45.2 vijitya pṛtanāmadhye yayau svaśibiraṃ prati //
MBh, 6, 82, 47.2 avajitya tataḥ saṃkhye yayau svaśibiraṃ prati //
MBh, 6, 82, 48.2 bhīṣmaṃ śāṃtanavaṃ tūrṇaṃ prayātaḥ śibiraṃ prati //
MBh, 6, 82, 49.2 parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati //
MBh, 6, 82, 50.2 parivārya raṇe yodhān yayatuḥ śibiraṃ prati //
MBh, 6, 83, 4.2 vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ //
MBh, 6, 84, 23.2 preṣayāmāsa samare paṇḍitaṃ prati bhārata //
MBh, 6, 84, 28.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 6, 86, 14.2 prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata /
MBh, 6, 87, 21.2 mumoca bharataśreṣṭha niśācarabalaṃ prati //
MBh, 6, 89, 2.1 tam āpatantaṃ samprekṣya rājānaṃ prati vegitam /
MBh, 6, 90, 43.1 tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati /
MBh, 6, 91, 36.2 codayāmāsa nāgendraṃ bhīmasenarathaṃ prati //
MBh, 6, 92, 11.1 saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati /
MBh, 6, 93, 12.1 sa tvaṃ śīghram ito gatvā bhīṣmasya śibiraṃ prati /
MBh, 6, 93, 23.1 taṃ prayāntaṃ naravyāghraṃ bhīṣmasya śibiraṃ prati /
MBh, 6, 95, 31.2 vyūhamadhye sthito rājan pāṇḍavān prati bhārata //
MBh, 6, 97, 56.2 abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ //
MBh, 6, 98, 14.3 mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati //
MBh, 6, 98, 18.1 atha kruddho raṇe pārthastrigartān prati bhārata /
MBh, 6, 99, 38.2 yathā vaitaraṇī pretān pretarājapuraṃ prati //
MBh, 6, 100, 32.2 vegavad gṛhya cikṣepa pitāmaharathaṃ prati //
MBh, 6, 102, 47.2 mumoca samare bhīṣmaḥ śarān pārtharathaṃ prati //
MBh, 6, 102, 78.2 tato balānāṃ śramakarśitānāṃ mano 'vahāraṃ prati saṃbabhūva //
MBh, 6, 103, 53.3 vimuktaśastrakavacā bhīṣmasya sadanaṃ prati //
MBh, 6, 103, 83.2 te 'nujñātāstataḥ pārthā jagmuḥ svaśibiraṃ prati /
MBh, 6, 104, 2.2 tataḥ prabhāte vimale sūryasyodayanaṃ prati /
MBh, 6, 104, 11.2 agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati //
MBh, 6, 106, 12.1 sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 14.2 abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 22.2 abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati //
MBh, 6, 106, 25.1 tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati /
MBh, 6, 107, 25.2 virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau //
MBh, 6, 107, 42.1 bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam /
MBh, 6, 107, 50.1 cekitānaṃ raṇe kruddhaṃ bhīṣmaṃ prati janeśvara /
MBh, 6, 108, 6.2 nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati //
MBh, 6, 110, 42.2 tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati //
MBh, 6, 111, 30.2 droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ //
MBh, 6, 112, 3.2 preṣayāmāsa saṃkruddho duryodhanarathaṃ prati //
MBh, 6, 112, 52.2 bhīṣmaṃ prati mahārāja ghorarūpaṃ bhayānakam //
MBh, 6, 112, 58.2 bhīṣmaṃ prati mahārāja jahyenam iti cābravīt //
MBh, 6, 112, 59.2 prayayau tvarito rājan drupadasya rathaṃ prati //
MBh, 6, 112, 76.1 tāṃśca sarvān raṇe yodhān pretarājapuraṃ prati /
MBh, 6, 112, 107.2 arjunaṃ prati saṃyattā balavanto mahārathāḥ //
MBh, 6, 114, 17.1 teṣām āpatatāṃ śabdaḥ śuśruve phalgunaṃ prati /
MBh, 6, 114, 18.2 ityāsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 26.3 tāṃ ca cikṣepa saṃkruddhaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 79.2 ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati //
MBh, 6, 117, 18.1 vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ /
MBh, 6, 117, 34.3 rādheyo ratham āruhya prāyāt tava sutaṃ prati //
MBh, 7, 4, 13.2 yayau vaikartanaḥ karṇastūrṇam āyodhanaṃ prati //
MBh, 7, 6, 40.1 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati /
MBh, 7, 10, 18.1 nānādigbhyaśca samprāptān vrātān aśvaśakān prati /
MBh, 7, 10, 49.1 prāptaḥ prakṛtito dharmo nādharmo mānavān prati /
MBh, 7, 16, 37.2 āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati //
MBh, 7, 17, 16.1 tataḥ śarasahasrāṇi prāpatann arjunaṃ prati /
MBh, 7, 18, 2.1 codayāśvān hṛṣīkeśa saṃśaptakagaṇān prati /
MBh, 7, 19, 2.2 niṣkrānte ca raṇāt pārthe saṃśaptakavadhaṃ prati //
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 25, 2.1 kim arjunaścāpyakarot saṃśaptakabalaṃ prati /
MBh, 7, 25, 35.2 preṣayāmāsa sahasā yuyudhānarathaṃ prati //
MBh, 7, 27, 14.2 suparṇapātavad rājann āyāt prāgjyotiṣaṃ prati //
MBh, 7, 29, 18.2 prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṃ prati //
MBh, 7, 29, 20.1 vividhāni ca rakṣāṃsi kṣudhitānyarjunaṃ prati /
MBh, 7, 29, 23.1 tatastamaḥ prādurabhūd arjunasya rathaṃ prati /
MBh, 7, 31, 35.2 saro haṃsā ivāpetur ghnanto droṇarathaṃ prati //
MBh, 7, 31, 36.2 ityāsīt tumulaḥ śabdo durdharṣasya rathaṃ prati //
MBh, 7, 31, 56.2 dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati //
MBh, 7, 32, 4.2 keśavasya ca sauhārde kīrtyamāne 'rjunaṃ prati /
MBh, 7, 36, 2.1 tato rājānam āvṛttaṃ saubhadraṃ prati saṃyuge /
MBh, 7, 38, 14.2 ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva //
MBh, 7, 50, 59.1 iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ /
MBh, 7, 51, 1.2 tvayi yāte mahābāho saṃśaptakabalaṃ prati /
MBh, 7, 53, 16.2 anujānīhi māṃ rājan gamiṣyāmi gṛhān prati //
MBh, 7, 54, 12.1 mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā /
MBh, 7, 61, 5.1 kiṃ nu saṃjaya saṃgrāme vṛttaṃ duryodhanaṃ prati /
MBh, 7, 66, 39.2 bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati //
MBh, 7, 67, 24.1 viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati /
MBh, 7, 68, 29.2 preṣayat paramakruddho yamasya sadanaṃ prati //
MBh, 7, 68, 60.2 arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata //
MBh, 7, 69, 63.3 sa tena varmaṇā guptaḥ prāyād vṛtracamūṃ prati //
MBh, 7, 69, 74.1 vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati /
MBh, 7, 75, 6.1 vyasṛjanta śaraughāṃste pāṇḍavaṃ prati pārthivāḥ /
MBh, 7, 75, 28.1 tataḥ śīghrataraṃ prāyāt pāṇḍavaḥ saindhavaṃ prati /
MBh, 7, 78, 9.2 vyarthānnipatataḥ saṃkhye duryodhanarathaṃ prati //
MBh, 7, 82, 16.2 cikṣepa sahasā yatto vīradhanvarathaṃ prati //
MBh, 7, 83, 5.1 sa tān prati mahārāja cikṣipe pañca sāyakān /
MBh, 7, 83, 7.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 7, 85, 17.2 tvayaiva sahitā yattā yuyudhānarathaṃ prati //
MBh, 7, 85, 36.3 nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati //
MBh, 7, 85, 63.1 yaccāpi tīrthāni carann agacchaṃ dvārakāṃ prati /
MBh, 7, 85, 63.2 tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān //
MBh, 7, 85, 68.1 sumahānninadaścaiva śrūyate vijayaṃ prati /
MBh, 7, 85, 69.2 droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati //
MBh, 7, 86, 18.2 asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet punaḥ //
MBh, 7, 86, 34.1 mayi cāpyapayāte vai gacchamāne 'rjunaṃ prati /
MBh, 7, 86, 36.2 yasyāhaṃ pratyayāt pārtha gaccheyaṃ phalgunaṃ prati //
MBh, 7, 86, 39.3 na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa //
MBh, 7, 86, 40.1 kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati /
MBh, 7, 86, 41.1 ātmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati /
MBh, 7, 87, 2.2 na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati //
MBh, 7, 88, 5.2 tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati //
MBh, 7, 89, 43.1 arjunaścāpi yaccakre sindhurājavadhaṃ prati /
MBh, 7, 90, 19.3 cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati //
MBh, 7, 90, 30.2 tam asiṃ preṣayāmāsa kṛtavarmarathaṃ prati //
MBh, 7, 91, 24.2 yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati //
MBh, 7, 91, 37.2 tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa //
MBh, 7, 93, 19.2 tarasā preṣayāmāsa mādhavasya rathaṃ prati //
MBh, 7, 93, 27.2 sāyakān vyasṛjaccāpi vīro rukmarathaṃ prati //
MBh, 7, 96, 44.2 prayayau sātyakī rājañ śvetāśvasya rathaṃ prati //
MBh, 7, 97, 6.1 viparītam ahaṃ manye mandabhāgyān sutān prati /
MBh, 7, 97, 43.2 kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prati //
MBh, 7, 97, 55.2 te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati //
MBh, 7, 98, 33.2 saṃdadhe paravīraghno vīraketurathaṃ prati //
MBh, 7, 98, 43.3 abhyavartata saṃgrāme kruddho droṇarathaṃ prati //
MBh, 7, 99, 4.2 trigartāṃścodayāmāsa yuyudhānarathaṃ prati //
MBh, 7, 99, 12.1 tataste paryavartanta sarve droṇarathaṃ prati /
MBh, 7, 99, 13.2 prāyāt sa śanakair vīro dhanaṃjayarathaṃ prati //
MBh, 7, 100, 14.1 yathā sukhena gacchetāṃ jayadrathavadhaṃ prati /
MBh, 7, 101, 19.2 asṛjad viśikhāṃstīkṣṇān kekayasya rathaṃ prati //
MBh, 7, 101, 20.2 vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata //
MBh, 7, 101, 30.2 gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati //
MBh, 7, 101, 51.3 ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati //
MBh, 7, 101, 54.1 prākrośan bhīmasenaṃ te dhṛṣṭadyumnarathaṃ prati /
MBh, 7, 102, 8.2 acintayanmahābāhuḥ śaineyasya rathaṃ prati //
MBh, 7, 102, 21.1 ito gate bhīmasene sātvataṃ prati pāṇḍave /
MBh, 7, 102, 23.3 tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati //
MBh, 7, 102, 24.2 yantāram abravīd rājan bhīmaṃ prati nayasva mām //
MBh, 7, 106, 7.1 yau tau samīyatur vīrāvarjunasya rathaṃ prati /
MBh, 7, 106, 31.1 tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati /
MBh, 7, 107, 4.2 abhyavartata rādheyo bhīmasenarathaṃ prati //
MBh, 7, 107, 18.1 sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati /
MBh, 7, 111, 16.3 tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati //
MBh, 7, 114, 9.2 vegaṃ cakre mahāvego bhīmasenavadhaṃ prati //
MBh, 7, 114, 28.2 ajasram anvakīryanta śarāḥ pārtharathaṃ prati //
MBh, 7, 114, 47.2 tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati //
MBh, 7, 114, 51.2 asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati //
MBh, 7, 116, 1.2 tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati /
MBh, 7, 116, 8.2 trigartāḥ saṃnyavartanta saṃtaptāḥ svajanaṃ prati //
MBh, 7, 120, 6.2 hayajñaścodayāmāsa jayadratharathaṃ prati //
MBh, 7, 120, 10.2 arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati //
MBh, 7, 120, 13.1 saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati /
MBh, 7, 120, 17.2 pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati //
MBh, 7, 120, 44.2 mumucuḥ sūryaraśmyābhāñ śataśaḥ phalgunaṃ prati //
MBh, 7, 121, 16.3 śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati //
MBh, 7, 122, 27.1 tathā vilapamāne tu savyasācini taṃ prati /
MBh, 7, 122, 29.1 eṣa prayātyādhirathiḥ sātyakeḥ syandanaṃ prati /
MBh, 7, 127, 9.1 yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati /
MBh, 7, 127, 10.1 jayadratho jīvitārthī gacchamāno gṛhān prati /
MBh, 7, 131, 25.1 tam āpatantaṃ samprekṣya śaineyasya rathaṃ prati /
MBh, 7, 131, 95.2 suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati //
MBh, 7, 132, 26.2 ityāsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati //
MBh, 7, 133, 45.1 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ /
MBh, 7, 134, 60.2 phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ //
MBh, 7, 134, 70.1 na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati /
MBh, 7, 134, 79.2 tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati //
MBh, 7, 135, 17.2 drauṇiṃ prati mahārāja jalaṃ jaladharā iva //
MBh, 7, 136, 9.2 ityāsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati //
MBh, 7, 136, 15.2 mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati //
MBh, 7, 139, 29.2 ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇoḥ //
MBh, 7, 140, 5.2 droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam //
MBh, 7, 140, 14.1 virāṭaṃ drutam āyāntaṃ droṇasya nidhanaṃ prati /
MBh, 7, 141, 13.2 abhyadhāvata vegena śaineyaṃ prati saṃyuge /
MBh, 7, 141, 14.1 tam āpatantaṃ saṃrabdhaṃ śaineyasya rathaṃ prati /
MBh, 7, 141, 40.1 bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati /
MBh, 7, 141, 53.2 cikṣepāvidhya vegena duryodhanarathaṃ prati //
MBh, 7, 142, 7.2 preṣayāmāsa samare vaikartanarathaṃ prati //
MBh, 7, 142, 10.3 rathacakraṃ tato gṛhya mumocādhirathiṃ prati //
MBh, 7, 145, 13.1 taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati /
MBh, 7, 145, 51.2 śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati //
MBh, 7, 146, 1.3 amṛṣyamāṇāḥ saṃrabdhā yuyudhānarathaṃ prati //
MBh, 7, 146, 13.2 sūtaḥ saṃcodayāmāsa yuyudhānarathaṃ prati //
MBh, 7, 146, 20.2 mumoca niśitān bāṇāñ śaineyasya rathaṃ prati //
MBh, 7, 146, 26.1 te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati /
MBh, 7, 146, 34.2 ninye ca caturo vāhān yamasya sadanaṃ prati //
MBh, 7, 146, 47.2 yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati //
MBh, 7, 149, 1.2 dṛṣṭvā ghaṭotkacaṃ rājan sūtaputrarathaṃ prati /
MBh, 7, 149, 33.2 ghaṭotkaco yayāvāśu duryodhanarathaṃ prati //
MBh, 7, 149, 36.1 evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara /
MBh, 7, 150, 73.2 prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham //
MBh, 7, 150, 80.2 suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati //
MBh, 7, 152, 18.2 kirañ śaraughān prayayāvalāyudharathaṃ prati //
MBh, 7, 156, 30.1 na viṣādastvayā kāryaḥ karṇaṃ vaikartanaṃ prati /
MBh, 7, 156, 32.1 vardhate tumulastveṣa śabdaḥ paracamūṃ prati /
MBh, 7, 157, 17.3 yasyaiṣa samatikrānto vadhopāyo jayaṃ prati //
MBh, 7, 157, 30.2 papraccha rathaśārdūla karṇaṃ prati mahāratham //
MBh, 7, 161, 33.2 droṇaṃ prati mahārāja virāṭaścaiva saṃyuge //
MBh, 7, 162, 18.3 nāsīd rathapathastatra sarvam āyodhanaṃ prati //
MBh, 7, 164, 40.2 visṛjann iṣujālāni yuyudhānarathaṃ prati //
MBh, 7, 164, 41.1 tathaiva sātyakir bāṇān duryodhanarathaṃ prati /
MBh, 7, 165, 13.2 ṛṣīṇāṃ brahmavādānāṃ svargasya gamanaṃ prati /
MBh, 7, 169, 15.1 uktavāṃścāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham /
MBh, 7, 170, 30.1 kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati /
MBh, 7, 170, 40.1 yathā yathā hi yudhyante yodhā hyastrabalaṃ prati /
MBh, 7, 171, 4.1 yathā rātrikṣaye rājañ jyotīṃṣyastagiriṃ prati /
MBh, 7, 171, 4.2 samāpetustathā bāṇā bhīmasenarathaṃ prati //
MBh, 7, 171, 8.1 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati /
MBh, 7, 171, 45.2 śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati //
MBh, 8, 1, 48.1 yasmād abhāvī bhāvī vā bhaved artho naraṃ prati /
MBh, 8, 5, 7.2 nedam astīti saṃcintya karṇasya nidhanaṃ prati //
MBh, 8, 6, 14.1 na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati /
MBh, 8, 6, 45.2 yogam ājñāpayāmāsa sūryasyodayanaṃ prati //
MBh, 8, 12, 33.2 paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati //
MBh, 8, 13, 4.2 vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati //
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 17, 35.2 vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati //
MBh, 8, 17, 96.2 vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati //
MBh, 8, 18, 43.1 gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 19, 15.2 vāhayāmāsa tān aśvān satyasenarathaṃ prati //
MBh, 8, 23, 53.1 samayaś ca hi me vīra kaścid vaikartanaṃ prati /
MBh, 8, 24, 112.1 tato 'dhirūḍhe varade prayāte cāsurān prati /
MBh, 8, 24, 120.2 trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati /
MBh, 8, 24, 149.3 rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati //
MBh, 8, 30, 74.2 yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu //
MBh, 8, 32, 62.2 nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati //
MBh, 8, 33, 31.2 kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati //
MBh, 8, 34, 10.1 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati /
MBh, 8, 34, 17.2 bhīmasenaṃ prati vibho tat satyaṃ nātra saṃśayaḥ //
MBh, 8, 37, 28.1 vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati /
MBh, 8, 38, 13.1 dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 14.1 yudhiṣṭhiram athāyāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 22.2 abhyāpatad ameyātmā gautamasya rathaṃ prati //
MBh, 8, 41, 2.2 asau bhīmo maheṣvāsaḥ saṃnivṛtto raṇaṃ prati //
MBh, 8, 42, 40.2 paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati /
MBh, 8, 42, 43.2 pibanta iva tad vyoma jagmur drauṇirathaṃ prati //
MBh, 8, 42, 45.2 śarāṃś cikṣepa vai pārtho drauṇiṃ prati mahābalaḥ //
MBh, 8, 43, 30.1 asau dhāvati rādheyo bhīmasenarathaṃ prati /
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 44, 40.3 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 8, 45, 69.2 saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram //
MBh, 8, 49, 107.2 pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā //
MBh, 8, 49, 110.2 vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati //
MBh, 8, 50, 6.2 prayāmas tvaritā yoddhuṃ sūtaputrarathaṃ prati //
MBh, 8, 50, 41.2 āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati //
MBh, 8, 51, 43.2 yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati //
MBh, 8, 51, 58.1 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati /
MBh, 8, 52, 12.2 smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ //
MBh, 8, 52, 15.2 sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati //
MBh, 8, 55, 16.2 preṣayāmāsa viśikhair yamasya sadanaṃ prati //
MBh, 8, 55, 50.2 preṣayāmāsa sahasā saubalaṃ prati bhārata //
MBh, 8, 55, 68.3 apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati //
MBh, 8, 57, 9.2 karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā //
MBh, 8, 59, 2.2 muktājālapraticchannān praiṣīt karṇarathaṃ prati //
MBh, 8, 59, 21.2 javenābhyadravad rājan dhanaṃjayarathaṃ prati //
MBh, 8, 59, 22.2 dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati //
MBh, 8, 59, 37.1 putrās tu te mahārāja jagmuḥ karṇarathaṃ prati /
MBh, 9, 1, 23.2 tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati //
MBh, 9, 4, 10.1 ekaprāṇāvubhau kṛṣṇāvanyonyaṃ prati saṃhatau /
MBh, 9, 7, 43.2 upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho //
MBh, 9, 10, 7.2 pūrvāhṇe caiva samprāpte bhāskarodayanaṃ prati //
MBh, 9, 10, 10.2 ujjihīrṣustadā śalyaḥ prāyāt pāṇḍucamūṃ prati //
MBh, 9, 22, 10.2 abhyadravanta saṃgrāme kaunteyasya rathaṃ prati //
MBh, 9, 26, 26.2 acodayaddhayān rājan duryodhanabalaṃ prati //
MBh, 9, 26, 40.2 muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati //
MBh, 9, 27, 37.2 preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ //
MBh, 9, 28, 29.2 abhyadhāvanta saṃkruddhāstava rājan balaṃ prati //
MBh, 9, 28, 63.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 68.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 70.2 svān svān dārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 71.2 dadṛśustā mahārāja janā yāntīḥ puraṃ prati //
MBh, 9, 28, 73.1 ā gopālāvipālebhyo dravanto nagaraṃ prati /
MBh, 9, 28, 74.2 prekṣamāṇāstadānyonyam ādhāvannagaraṃ prati //
MBh, 9, 28, 78.2 rājadārān upādāya vyadhāvannagaraṃ prati //
MBh, 9, 28, 81.2 asaṃbhāvitavāṃścāpi rājadārān puraṃ prati //
MBh, 9, 28, 87.2 bhayavyākulitaṃ sarvaṃ prādravannagaraṃ prati //
MBh, 9, 29, 34.2 māṃsabhārān upādāya prayayuḥ śibiraṃ prati //
MBh, 9, 29, 63.2 nyaviśanta bhṛśaṃ śrāntāścintayanto nṛpaṃ prati //
MBh, 9, 34, 5.4 śamaṃ prati mahābāho hitārthaṃ sarvadehinām //
MBh, 9, 35, 17.1 tathā tu te parikramya yājyān sarvān paśūn prati /
MBh, 9, 36, 1.3 śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī //
MBh, 9, 36, 17.2 upāsāṃcakrire nityaṃ kālajñānaṃ prati prabho //
MBh, 9, 37, 15.2 tatra citrāḥ kathā hyāsan vedaṃ prati janeśvara //
MBh, 9, 41, 32.2 vegenovāha taṃ vipraṃ viśvāmitrāśramaṃ prati /
MBh, 9, 48, 14.2 jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyān prati //
MBh, 9, 50, 11.2 jagāma putram ādāya tam ṛṣiṃ prati ca prabho //
MBh, 9, 53, 19.2 devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūn prati //
MBh, 9, 56, 10.2 anyonyasyāntaraprepsū pracakrāte 'ntaraṃ prati //
MBh, 9, 59, 26.2 śvetābhraśikharākāraḥ prayayau dvārakāṃ prati //
MBh, 9, 62, 2.1 yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati /
MBh, 10, 9, 57.2 pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati //
MBh, 11, 8, 17.2 yatitaṃ sarvayatnena śamaṃ prati janeśvara //
MBh, 11, 9, 17.2 niryayau nagarād dīnastūrṇam āyodhanaṃ prati //
MBh, 11, 11, 15.1 tasya saṃkalpam ājñāya bhīmaṃ pratyaśubhaṃ hariḥ /
MBh, 11, 11, 30.1 tasmād yat kṛtam asmābhir manyamānaiḥ kṣamaṃ prati /
MBh, 11, 13, 3.1 tasyāḥ pāpam abhiprāyaṃ viditvā pāṇḍavān prati /
MBh, 11, 16, 10.2 kurustriyaḥ samāsādya jagmur āyodhanaṃ prati //
MBh, 11, 26, 14.2 śastreṇa nidhanaṃ prāptā gatāste guhyakān prati //
MBh, 11, 26, 17.1 ye tatra nihatā rājann antar āyodhanaṃ prati /
MBh, 12, 2, 12.1 droṇastathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati /
MBh, 12, 2, 14.2 jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati //
MBh, 12, 9, 16.2 prajāḥ sarvāḥ svadharmasthāḥ samaḥ prāṇabhṛtaḥ prati //
MBh, 12, 16, 7.1 evaṃ gate mahārāja rājyaṃ prati janādhipa /
MBh, 12, 23, 10.1 yajño vidyā samutthānam asaṃtoṣaḥ śriyaṃ prati /
MBh, 12, 26, 6.2 mūrkho 'pi prāpnoti kadācid arthān kālo hi kāryaṃ prati nirviśeṣaḥ //
MBh, 12, 27, 14.2 abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati //
MBh, 12, 28, 57.3 aśmānam āmantrya viśuddhabuddhir yayau gṛhaṃ svaṃ prati śāntaśokaḥ //
MBh, 12, 31, 2.2 ācacakṣe yathā vṛttaṃ suvarṇaṣṭhīvinaṃ prati //
MBh, 12, 46, 25.1 yad bhavān āha bhīṣmasya prabhāvaṃ prati mādhava /
MBh, 12, 49, 13.2 gādhiḥ sadāraḥ samprāpta ṛcīkasyāśramaṃ prati //
MBh, 12, 52, 15.1 yacca mām āttha gāṅgeya bāṇaghātarujaṃ prati /
MBh, 12, 57, 40.2 ākhyāte rāmacarite nṛpatiṃ prati bhārata //
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 64, 11.2 anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati //
MBh, 12, 64, 14.2 saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute //
MBh, 12, 79, 19.2 atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati /
MBh, 12, 79, 25.2 duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ //
MBh, 12, 80, 2.2 pratikarma purācāra ṛtvijāṃ sma vidhīyate /
MBh, 12, 80, 8.1 nedaṃ prati dhanaṃ śāstram āpaddharmam aśāstrataḥ /
MBh, 12, 86, 1.3 prati dharmaṃ viśeṣeṇa kīrtim āpnoti śāśvatīm //
MBh, 12, 86, 4.1 ye caite pūrvakathitā guṇāste puruṣaṃ prati /
MBh, 12, 101, 32.2 pratispandauṣṭhadantasya nyastasarvāyudhasya ca //
MBh, 12, 104, 19.2 hantukāmasya devendra puruṣasya ripuṃ prati //
MBh, 12, 138, 49.2 pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ //
MBh, 12, 147, 9.2 brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka //
MBh, 12, 147, 20.2 jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata //
MBh, 12, 151, 14.1 nārade yanmayā proktaṃ pavanaṃ prati tanmṛṣā /
MBh, 12, 154, 38.2 tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha //
MBh, 12, 163, 1.3 niṣkramya gautamo 'gacchat samudraṃ prati bhārata //
MBh, 12, 163, 2.2 sa tena sārthena saha prayayau sāgaraṃ prati //
MBh, 12, 171, 57.2 nirvedaṃ prati vinyastaṃ pratibodha yudhiṣṭhira //
MBh, 12, 186, 23.1 pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt /
MBh, 12, 189, 7.1 saṃnyāsa eva vedānte vartate japanaṃ prati /
MBh, 12, 192, 12.3 japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ //
MBh, 12, 202, 15.2 antarbhūmiṃ sampraviśya jagāma ditijān prati //
MBh, 12, 221, 43.2 sarvabhūteṣvavartanta yathātmani dayāṃ prati //
MBh, 12, 230, 3.1 tatra ceha vivitsā syājjñānaṃ cet puruṣaṃ prati /
MBh, 12, 248, 15.1 tasya cintā samutpannā saṃhāraṃ prati bhūpate /
MBh, 12, 251, 1.2 ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ /
MBh, 12, 253, 50.3 khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama //
MBh, 12, 254, 15.1 yathā vṛddhāturakṛśā niḥspṛhā viṣayān prati /
MBh, 12, 289, 30.1 ātmanaśca samādhāne dhāraṇāṃ prati cābhibho /
MBh, 12, 297, 16.1 sa eva dharmaḥ so 'dharmastaṃ taṃ pratinaraṃ bhavet /
MBh, 12, 305, 18.1 pratīkṣamāṇastatkālaṃ yatkālaṃ prati tad bhavet /
MBh, 12, 308, 137.2 guṇeṣu parimeyeṣu nigrahānugrahau prati //
MBh, 12, 314, 49.1 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati /
MBh, 12, 318, 37.2 nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati //
MBh, 12, 318, 60.2 tasmād anujñāṃ samprāpya jagāma pitaraṃ prati //
MBh, 12, 320, 25.2 girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati //
MBh, 12, 328, 32.3 bhaktaṃ prati viśeṣaste eṣa pārthānukīrtitaḥ //
MBh, 12, 346, 2.2 bhrātarastanayā bhāryā yayustaṃ brāhmaṇaṃ prati //
MBh, 12, 346, 10.3 dvirūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati //
MBh, 12, 349, 1.2 sa pannagapatistatra prayayau brāhmaṇaṃ prati /
MBh, 13, 1, 26.2 asakṛt procyamānāpi gautamī bhujagaṃ prati /
MBh, 13, 9, 14.2 kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava //
MBh, 13, 28, 17.1 evam ukto mataṅgastu pratyupāyād gṛhaṃ prati /
MBh, 13, 40, 1.3 yathā bravīṣi kauravya nārīṃ prati janādhipa //
MBh, 13, 40, 23.1 apramattena te bhāvyaṃ sadā prati puraṃdaram /
MBh, 13, 40, 54.1 iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ /
MBh, 13, 52, 2.1 kautūhalaṃ me sumahajjāmadagnyaṃ prati prabho /
MBh, 13, 54, 1.3 kṛtapūrvāhṇikaḥ prāyāt sabhāryastad vanaṃ prati //
MBh, 13, 56, 19.2 bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam //
MBh, 13, 60, 15.2 rājasūyāśvamedhābhyāṃ śreyastat kṣatriyān prati //
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 71, 4.1 kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho /
MBh, 13, 83, 29.2 jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca //
MBh, 13, 84, 52.2 jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati //
MBh, 13, 85, 66.1 yastu saṃjanayitvāgnim ādityodayanaṃ prati /
MBh, 13, 95, 80.1 duṣṭā hiṃsyād iyaṃ pāpā yuṣmān pratyagnisaṃbhavā /
MBh, 13, 96, 1.3 yad vṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tacchṛṇu //
MBh, 13, 101, 13.2 sumanodhūpadīpānāṃ saṃpradāne phalaṃ prati //
MBh, 13, 102, 3.3 nahuṣaṃ prati saṃvādam agastyasya bhṛgostathā //
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 114, 1.3 tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati //
MBh, 13, 115, 11.2 rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā /
MBh, 13, 129, 23.2 yukto yogaṃ prati sadā pratisaṃkhyānam eva ca //
MBh, 13, 132, 40.2 mahānme saṃśayaḥ kaścinmartyān prati maheśvara /
MBh, 13, 134, 31.1 strīdharmo māṃ prati yathā pratibhāti yathāvidhi /
MBh, 13, 139, 14.1 jaleśvarastu hṛtvā tām anayat svapuraṃ prati /
MBh, 13, 139, 26.1 adṛśyā gaccha bhīru tvaṃ sarasvati maruṃ prati /
MBh, 13, 140, 16.1 ādityāḥ satram āsanta saro vai mānasaṃ prati /
MBh, 13, 144, 9.2 mā te manyur mahābāho bhavatvatra dvijān prati //
MBh, 13, 144, 44.1 eṣaiva te buddhir astu brāhmaṇān prati keśava /
MBh, 13, 153, 1.3 pūjayitvā yathānyāyam anujajñe gṛhān prati //
MBh, 14, 15, 21.1 so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati /
MBh, 14, 15, 26.2 kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati //
MBh, 14, 15, 31.2 āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati //
MBh, 14, 30, 4.2 utsṛjya sumahad rājyaṃ sūkṣmaṃ prati mahāmate //
MBh, 14, 30, 6.2 manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān //
MBh, 14, 30, 9.3 tasmād ghrāṇaṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 12.3 tasmājjihvāṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 18.3 tasmācchrotraṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 21.3 tasmāccakṣuḥ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 24.3 tasmād buddhiṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 42, 53.1 duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam /
MBh, 14, 52, 14.2 api sā saphalā kṛṣṇa kṛtā te bharatān prati //
MBh, 14, 52, 15.2 kṛto yatno mayā brahman saubhrātre kauravān prati /
MBh, 14, 55, 19.1 kiṃ tvadya yadi te śraddhā gamanaṃ prati bhārgava /
MBh, 14, 57, 16.3 samanujñāpya rājānam ahalyāṃ prati jagmivān //
MBh, 14, 57, 17.2 javena mahatā prāyād gautamasyāśramaṃ prati //
MBh, 14, 57, 41.2 kathaṃ bhavantaṃ jānīyām upādhyāyāśramaṃ prati /
MBh, 14, 60, 10.1 kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati /
MBh, 14, 60, 39.2 bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum //
MBh, 14, 61, 18.2 aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat //
MBh, 14, 62, 1.3 aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha //
MBh, 14, 62, 11.2 vyāsākhyātasya vittasya samupānayanaṃ prati //
MBh, 14, 64, 8.2 yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati //
MBh, 14, 64, 18.2 mahādevaṃ prati yayau puraṃ nāgāhvayaṃ prati //
MBh, 14, 64, 18.2 mahādevaṃ prati yayau puraṃ nāgāhvayaṃ prati //
MBh, 14, 65, 2.2 yathokto dharmaputreṇa vrajan sa svapurīṃ prati //
MBh, 14, 71, 21.2 cakāra phalgunaṃ cāpi saṃdideśa hayaṃ prati //
MBh, 14, 74, 9.2 preṣayāmāsa saṃkruddhastataḥ śvetahayaṃ prati //
MBh, 14, 74, 15.2 iṣūn asaktāṃstvaritaḥ prāhiṇot pāṇḍavaṃ prati //
MBh, 14, 74, 16.2 preṣayāmāsa saṃkruddho bhagadattātmajaṃ prati //
MBh, 14, 74, 18.2 avyagraḥ preṣayāmāsa jayārthī vijayaṃ prati //
MBh, 14, 75, 5.2 preṣayāmāsa kauravya vāraṇaṃ pāṇḍavaṃ prati //
MBh, 14, 75, 17.2 nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati //
MBh, 14, 76, 27.1 tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ /
MBh, 14, 77, 41.2 pariṣvajya ca tāṃ prīto visasarja gṛhān prati //
MBh, 14, 77, 42.2 sampūjya pārthaṃ prayayau gṛhān prati śubhānanā //
MBh, 14, 88, 15.1 āgamiṣyanti rājānaḥ sarvataḥ kauravān prati /
MBh, 15, 4, 1.3 nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati //
MBh, 15, 8, 22.2 kriyatāṃ tāvad āhārastato gacchāśramaṃ prati //
MBh, 15, 15, 26.1 yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati /
MBh, 15, 27, 3.2 dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita //
MBh, 15, 28, 2.2 kurvāṇāśca kathāstatra brāhmaṇā nṛpatiṃ prati //
MBh, 15, 29, 9.2 aho me bhavato dṛṣṭaṃ hṛdayaṃ gamanaṃ prati //
MBh, 15, 29, 10.2 gamanaṃ prati rājendra tad idaṃ samupasthitam //
MBh, 15, 29, 21.2 niryāntu kośapālāśca kurukṣetrāśramaṃ prati //
MBh, 15, 29, 26.2 nyavasannṛpatiḥ pañca tato 'gacchad vanaṃ prati //
MBh, 15, 30, 6.2 senām ādāya senānī prayayāvāśramaṃ prati //
MBh, 15, 33, 18.2 nivartamānaḥ sahasā janaṃ dṛṣṭvāśramaṃ prati //
MBh, 15, 39, 18.1 sarve bhavanto gacchantu nadīṃ bhāgīrathīṃ prati /
MBh, 15, 42, 2.1 abravīcca mudā yuktaḥ punarāgamanaṃ prati /
MBh, 15, 42, 10.1 aśvamedhe śrutiśceyam aśvasaṃjñapanaṃ prati /
MBh, 16, 9, 38.2 ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati //
MBh, 17, 1, 22.1 harṣo 'bhavacca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati /
MBh, 17, 1, 26.1 citrāṅgadā yayau cāpi maṇipūrapuraṃ prati /
MBh, 17, 2, 15.2 nakulaṃ prati dharmātmā sarvabuddhimatāṃ varaḥ //
MBh, 18, 1, 12.2 duryodhanaṃ prati nṛpaṃ śṛṇu cedaṃ vaco mama //
MBh, 18, 3, 14.1 vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati /
MBh, 18, 3, 31.1 pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati /
Manusmṛti
ManuS, 3, 83.2 na caivātrāśayet kiṃcid vaiśvadevaṃ prati dvijam //
ManuS, 4, 52.1 pratyagniṃ pratisūryaṃ ca pratisomodakadvijam /
ManuS, 7, 171.2 parasya viparītaṃ ca tadā yāyād ripuṃ prati //
ManuS, 7, 181.1 tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ /
ManuS, 7, 182.2 phālgunaṃ vātha caitraṃ vā māsau prati yathābalam //
ManuS, 7, 185.2 sāmparāyikakalpena yāyād aripuraṃ prati //
ManuS, 8, 58.2 na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ //
ManuS, 8, 157.2 sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati //
ManuS, 8, 245.1 sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ /
ManuS, 8, 277.1 viśśūdrayor evam eva svajātiṃ prati tattvataḥ /
ManuS, 9, 16.2 paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati //
ManuS, 9, 54.2 vihaṃgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati //
ManuS, 9, 317.1 kṣatrasyātipravṛddhasya brāhmaṇān prati sarvaśaḥ /
ManuS, 10, 77.1 trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati /
ManuS, 10, 78.1 vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ /
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
ManuS, 10, 81.2 jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ //
ManuS, 11, 196.2 praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim //
ManuS, 11, 250.1 kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam /
ManuS, 12, 84.2 kiṃcic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati /
Nyāyasūtra
NyāSū, 1, 1, 27.0 saścaturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt //
NyāSū, 1, 1, 29.0 samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ //
NyāSū, 2, 1, 11.0 yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //
Rāmāyaṇa
Rām, Bā, 1, 49.1 tato vānararājena vairānukathanaṃ prati /
Rām, Bā, 1, 50.1 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati /
Rām, Bā, 8, 6.2 ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati //
Rām, Bā, 9, 19.2 gṛhāṇa prati bhadraṃ te bhakṣayasva ca māciram //
Rām, Bā, 17, 22.1 atha rājā daśarathas teṣāṃ dārakriyāṃ prati /
Rām, Bā, 17, 37.1 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati /
Rām, Bā, 41, 9.1 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati /
Rām, Bā, 42, 6.2 visasarja tato gaṅgāṃ haro bindusaraḥ prati //
Rām, Bā, 47, 22.2 sa sambhramāt tvaran rāma śaṅkito gautamaṃ prati //
Rām, Ay, 9, 10.1 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati /
Rām, Ay, 11, 15.2 samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ //
Rām, Ay, 12, 18.1 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati /
Rām, Ay, 24, 19.2 uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati //
Rām, Ay, 26, 2.1 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati /
Rām, Ay, 26, 13.1 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava /
Rām, Ay, 26, 20.1 evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati /
Rām, Ay, 44, 1.2 āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati //
Rām, Ay, 49, 1.2 maharṣim abhivādyātha jagmatus taṃ giriṃ prati //
Rām, Ay, 58, 31.1 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati /
Rām, Ay, 65, 3.2 atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati //
Rām, Ay, 67, 10.1 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
Rām, Ay, 69, 15.1 praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu /
Rām, Ay, 73, 10.2 puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati //
Rām, Ay, 73, 16.2 praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ //
Rām, Ay, 77, 11.2 rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā //
Rām, Ay, 79, 11.2 punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ //
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ay, 96, 2.1 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati /
Rām, Ay, 99, 11.2 gayena yajamānena gayeṣv eva pitṝn prati //
Rām, Ay, 107, 14.3 tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati //
Rām, Ay, 108, 10.1 tvannimittam idaṃ tāvat tāpasān prati vartate /
Rām, Ār, 2, 1.1 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati /
Rām, Ār, 4, 16.2 abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati //
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 11, 10.2 manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati //
Rām, Ār, 19, 16.3 cikṣipus tāni śūlāni rāghavaṃ prati durjayam //
Rām, Ār, 29, 25.2 saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati //
Rām, Ār, 36, 17.3 prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm //
Rām, Ār, 38, 19.3 laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā //
Rām, Ār, 43, 17.2 kharasya nidhane devi janasthānavadhaṃ prati //
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 52, 26.2 kartavyaś ca sadā yatno rāghavasya vadhaṃ prati //
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Rām, Ār, 64, 14.1 na ca tvayā vyathā kāryā janakasya sutāṃ prati /
Rām, Ki, 9, 23.1 nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava /
Rām, Ki, 11, 41.2 prapetur mārutotkṣiptā mataṃgasyāśramaṃ prati //
Rām, Ki, 11, 42.2 utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati /
Rām, Ki, 16, 5.1 na ca kāryo viṣādas te rāghavaṃ prati matkṛte /
Rām, Ki, 16, 24.2 vālinaṃ prati sāmarṣo darśayāmāsa lāghavam //
Rām, Ki, 21, 15.1 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati /
Rām, Ki, 24, 13.2 tārāṅgadābhyāṃ sahito vālino dahanaṃ prati //
Rām, Ki, 30, 17.1 roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati lakṣmaṇaḥ /
Rām, Ki, 39, 37.1 te patanti jale nityaṃ sūryasyodayanaṃ prati /
Rām, Ki, 41, 43.2 praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati //
Rām, Ki, 44, 4.1 pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ //
Rām, Ki, 45, 3.2 parikālayate vālī malayaṃ prati parvatam //
Rām, Ki, 45, 4.1 tadā viveśa mahiṣo malayasya guhāṃ prati /
Rām, Su, 9, 1.2 jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ //
Rām, Su, 10, 1.2 jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām //
Rām, Su, 11, 60.2 diśaḥ sarvāḥ samālokya aśokavanikāṃ prati //
Rām, Su, 35, 9.1 vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati /
Rām, Su, 35, 68.2 cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām //
Rām, Su, 36, 27.1 cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati /
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Su, 46, 34.2 saṃdadhe sumahātejāstaṃ haripravaraṃ prati //
Rām, Su, 46, 58.2 athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān //
Rām, Su, 59, 19.2 cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ //
Rām, Su, 63, 5.2 etanme sarvam ākhyāta vaidehīṃ prati vānarāḥ //
Rām, Su, 63, 18.2 citrakūṭe mahāprājña vāyasaṃ prati rāghava //
Rām, Su, 65, 13.1 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati /
Rām, Yu, 6, 5.2 tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ //
Rām, Yu, 11, 23.1 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati /
Rām, Yu, 11, 59.1 yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati /
Rām, Yu, 12, 2.1 mamāpi tu vivakṣāsti kācit prati vibhīṣaṇam /
Rām, Yu, 29, 1.1 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati /
Rām, Yu, 29, 8.1 evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati /
Rām, Yu, 42, 26.2 śilāṃ tāṃ pātayāmāsa dhūmrākṣasya rathaṃ prati //
Rām, Yu, 45, 33.2 maṇḍalānyapasavyāni khagāścakrū rathaṃ prati //
Rām, Yu, 47, 40.2 śailān samudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram //
Rām, Yu, 47, 66.2 rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt //
Rām, Yu, 47, 89.2 anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi //
Rām, Yu, 60, 19.2 sthāpayāmāsa rakṣāṃsi rathaṃ prati samantataḥ //
Rām, Yu, 68, 22.2 abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati //
Rām, Yu, 71, 10.2 sītāṃ prati mahābāho na ca ghātaṃ kariṣyati //
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 73, 5.2 vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati //
Rām, Yu, 78, 32.2 lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati /
Rām, Yu, 81, 7.1 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati /
Rām, Yu, 86, 21.1 rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati /
Rām, Yu, 87, 42.2 rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan //
Rām, Yu, 88, 18.2 krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ //
Rām, Yu, 94, 25.1 kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati /
Rām, Yu, 107, 34.1 kartavyo na tu vaidehi manyustyāgam imaṃ prati /
Rām, Yu, 107, 35.1 na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati /
Rām, Yu, 112, 17.2 bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ //
Rām, Yu, 113, 13.2 sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati //
Rām, Yu, 115, 7.2 śobhayantu ca veśmāni sūryasyodayanaṃ prati //
Rām, Yu, 115, 22.1 rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati /
Rām, Utt, 6, 8.2 sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ //
Rām, Utt, 7, 30.2 mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ //
Rām, Utt, 7, 41.2 sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau //
Rām, Utt, 13, 13.2 mānitastena dharmeṇa pṛṣṭaścāgamanaṃ prati //
Rām, Utt, 15, 1.2 svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati //
Rām, Utt, 17, 14.1 tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati /
Rām, Utt, 19, 18.2 kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā //
Rām, Utt, 20, 15.1 ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati /
Rām, Utt, 20, 19.1 tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati /
Rām, Utt, 21, 1.2 ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati //
Rām, Utt, 25, 15.2 āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati //
Rām, Utt, 25, 35.2 te tu sarve mahābhāgā yayur madhupuraṃ prati //
Rām, Utt, 26, 27.1 yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati /
Rām, Utt, 27, 6.1 sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati /
Rām, Utt, 28, 6.1 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati /
Rām, Utt, 34, 32.2 kutastvam iti covāca prahasan rāvaṇaṃ prati //
Rām, Utt, 35, 23.2 dadṛśe phalalobhācca utpapāta raviṃ prati //
Rām, Utt, 40, 4.1 tava śāsanam ājñāya gato 'smi dhanadaṃ prati /
Rām, Utt, 44, 18.1 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃcana /
Rām, Utt, 49, 8.2 maithilīṃ prati samprāptaḥ paurair hīnārthavādibhiḥ //
Rām, Utt, 49, 10.1 na saṃtāpastvayā kāryaḥ saumitre maithilīṃ prati /
Rām, Utt, 54, 12.2 saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati //
Rām, Utt, 81, 13.3 rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati //
Rām, Utt, 81, 16.2 umāpatir dvijān sarvān uvācedam ilāṃ prati //
Saundarānanda
SaundĀ, 4, 1.1 munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
SaundĀ, 4, 40.1 didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca /
SaundĀ, 6, 17.1 bhaktiṃ sa buddhaṃ prati yām avocattasya prayātuṃ mayi so 'padeśaḥ /
SaundĀ, 7, 26.1 sūryaḥ saraṇyūṃ prati jātarāgastatprītaye taṣṭa iti śrutaṃ naḥ /
SaundĀ, 7, 36.1 tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrcha /
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
SaundĀ, 9, 4.2 gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye //
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
SaundĀ, 13, 1.1 atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā /
SaundĀ, 14, 28.1 evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati /
SaundĀ, 15, 30.1 vṛddhyavṛddhyoratha bhaveccintā jñātijanaṃ prati /
Yogasūtra
YS, 2, 22.1 kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt //
Agnipurāṇa
AgniPur, 9, 23.2 kathaṃ dṛṣṭvā tvayā sītā kimuvāca ca māṃ prati //
Amarakośa
AKośa, 1, 190.2 tatra tv ākṣāraṇā yaḥ syādākrośo maithunaṃ prati //
AKośa, 1, 219.2 haṇḍe hañje halāhvāne nīcāṃ ceṭīṃ sakhīṃ prati //
AKośa, 2, 541.1 jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati /
AKośa, 2, 563.1 ahitān pratyabhītasya raṇe yānamabhikramaḥ /
Amaruśataka
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 96.1 karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 22.2 nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati //
AHS, Sū., 4, 25.1 yateta ca yathākālaṃ malānāṃ śodhanaṃ prati /
AHS, Sū., 12, 62.1 tān lakṣayed avahito vikurvāṇān pratijvaram /
AHS, Sū., 30, 30.1 pratyādityaṃ niṣaṇṇasya samunnamyāgranāsikām /
AHS, Śār., 2, 28.2 ānulomya samākarṣed yoniṃ pratyārjavāgatam //
AHS, Śār., 3, 33.2 ity avedhyavibhāgārthaṃ pratyaṅgaṃ varṇitāḥ sirāḥ //
AHS, Śār., 4, 17.2 pārśvayoḥ pṛṣṭhavaṃśasya śroṇikarṇau prati sthite //
AHS, Śār., 6, 19.2 dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛgapakṣiṇām //
AHS, Nidānasthāna, 15, 54.1 pārṣṇiṃ pratyaṅgulīnāṃ yā kaṇḍarā mārutārditā /
AHS, Cikitsitasthāna, 7, 43.2 yad idaṃ karma nirdiṣṭaṃ pṛthag doṣabalaṃ prati //
AHS, Cikitsitasthāna, 7, 113.1 laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye /
AHS, Cikitsitasthāna, 8, 3.1 pūrveṇa kāyenottānaṃ pratyādityagudaṃ samam /
AHS, Cikitsitasthāna, 15, 39.1 hṛtadoṣaḥ kramād aśnan laghuśālyodanaprati /
AHS, Cikitsitasthāna, 16, 33.2 vikalpya yojyaṃ viduṣā pṛthag doṣabalaṃ prati //
AHS, Utt., 1, 30.2 madhyataḥ karṇapīṭhasya kiṃcid gaṇḍāśrayaṃ prati //
AHS, Utt., 14, 15.1 abādhamānaḥ śanakair nāsāṃ prati nudaṃstataḥ /
AHS, Utt., 25, 39.1 śuṣyantaṃ samupekṣeta pralepaṃ pīḍanaṃ prati /
AHS, Utt., 27, 7.2 jaghanaṃ prati piṣṭaṃ ca bhagnaṃ yat tad vivarjayet //
AHS, Utt., 30, 31.2 pārṣṇiṃ prati dvādaśa cāṅgulāni muktvendravastiṃ ca gadānyapārśve /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 36.2 krodhād unmūlitālāno yātaḥ prati vanadvipam //
BKŚS, 2, 69.2 madhyaṃdine payodālīm unnamantīṃ raviṃ prati //
BKŚS, 3, 11.2 bhṛṅgamālāparīvāraḥ sa yayau pratipakṣaṇam //
BKŚS, 5, 6.1 tad asti yadi vaḥ kāṅkṣā niṣprajānāṃ prajāṃ prati /
BKŚS, 5, 266.1 āmantraye 'haṃ bhavatīṃ gacchāmi svagṛhān prati /
BKŚS, 9, 107.2 vegenākāśam utpatya prāgād aṅgārakaṃ prati //
BKŚS, 14, 39.2 sapakṣā rājahaṃsīva gatā prati himācalam //
BKŚS, 17, 98.2 yathā paricitaśrīkas tathā māṃ prati śobhate //
BKŚS, 18, 27.1 yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati /
BKŚS, 18, 283.2 sāgarasya kuṭumbaṃ tat prasthitaṃ yavanīṃ prati //
BKŚS, 18, 524.1 tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat /
BKŚS, 18, 663.2 niṣpratyāśaṃ kuṭumbaṃ naḥ prasthitaṃ yavanān prati //
BKŚS, 19, 48.1 atha gandharvadattāyāṃ pravṛttāyāṃ puraṃ prati /
BKŚS, 20, 284.2 ūrdhvacūḍaḥ sa vegena prati grāmam adhāvata //
BKŚS, 20, 303.2 vegavattanayāṃ devīṃ yāntīm antaḥpuraṃ prati //
BKŚS, 20, 318.2 tenaiva ca kṛtānujñaḥ prāyām aṅgārakaṃ prati //
BKŚS, 21, 5.2 sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām //
BKŚS, 21, 57.1 tasya yo 'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ /
BKŚS, 21, 67.1 śvaḥ prasthātāsmahe tasmāt prātar vārāṇasīṃ prati /
BKŚS, 21, 83.1 iti tasmin kṛtādeśe gate svavivadhaṃ prati /
BKŚS, 22, 14.2 tatprayuktātisatkārau yayatuḥ svagṛhān prati //
BKŚS, 22, 118.2 asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ //
BKŚS, 22, 245.1 aham apy adhunā gacchāmy avantinagarīṃ prati /
BKŚS, 22, 290.1 kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 14.1 gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 80.1 pratyuṣasyadṛśyata kimapi vahitram //
DKCar, 2, 6, 213.1 tacchrutvā tadbāndhavāstadanveṣaṇāṃ prati śithilayatnāstasthuḥ //
DKCar, 2, 9, 16.0 evaṃ niścitya svasvabhāryāsaṃyutāḥ parimitena sainyena mālaveśaṃ prati prasthitāḥ //
Divyāvadāna
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Harivaṃśa
HV, 27, 19.1 imāś codāharanty atra gāthāḥ prati tam āhukam //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 6, 43.2 hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //
Kir, 7, 15.1 pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 81.1 vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam /
KumSaṃ, 6, 14.1 dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati /
KumSaṃ, 6, 27.2 ariviprakṛtair devaiḥ prasūtiṃ prati yācitaḥ //
KumSaṃ, 7, 83.1 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
KumSaṃ, 8, 1.1 pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati /
Kāmasūtra
KāSū, 5, 1, 9.1 tatra striyaṃ prati viśeṣaḥ //
KāSū, 5, 4, 7.6 pratiprābhṛtadāne caināṃ niyojayet /
KāSū, 5, 6, 21.2 na yāti chalanāṃ kaścit svadārān prati śāstravit //
Kātyāyanasmṛti
KātySmṛ, 1, 116.3 nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati //
KātySmṛ, 1, 234.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
KātySmṛ, 1, 305.1 darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā /
KātySmṛ, 1, 499.2 pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā //
KātySmṛ, 1, 741.1 nājñānena hi mucyante sāmantā nirṇayaṃ prati /
Kāvyālaṃkāra
KāvyAl, 2, 70.2 ko vā seturalaṃ sindhorvikārakaraṇaṃ prati //
KāvyAl, 3, 34.1 ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
KāvyAl, 3, 47.1 tulyodayāvasānatvād gate'staṃ prati bhāsvati /
KāvyAl, 4, 37.2 cakāra jānudaghnāpān pratidiṅmukhamadhvanaḥ //
KāvyAl, 6, 7.2 dhūmabhāsorapi prāptā śabdatānyānumāṃ prati //
KāvyAl, 6, 23.1 vakravācāṃ kavīnāṃ ye prayogaṃ prati sādhavaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.4 jasaḥ kāryaṃ prati vibhāṣā akaj hi na bhavati katarakatamakāḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.14 ubhayaśabdasya tayappratyayāntasya gaṇe pāṭhān nityā sarvanāmasañjñā iha api jaskāryaṃ prati vibhāṣā /
Kūrmapurāṇa
KūPur, 1, 6, 4.1 imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati /
KūPur, 1, 13, 23.2 matiṃ cakre bhāgyayogāt saṃnyāsaṃ prati dharmavit //
KūPur, 1, 14, 46.2 samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati //
KūPur, 1, 15, 85.2 piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati //
KūPur, 1, 15, 211.2 avāpa sāndhakaṃ sukhaṃ prasādamandhakaṃ prati //
KūPur, 1, 27, 5.2 idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho //
KūPur, 1, 29, 77.2 matirutkramaṇīyā syādavimuktagatiṃ prati //
KūPur, 1, 35, 13.2 matirutkramaṇīyā te prayāgagamanaṃ prati //
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 16, 69.3 vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati //
KūPur, 2, 18, 24.2 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ //
KūPur, 2, 19, 25.2 āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati //
KūPur, 2, 22, 36.1 yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati /
Laṅkāvatārasūtra
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
Liṅgapurāṇa
LiPur, 1, 36, 43.2 niyogānmama viprendra kṣupaṃ prati sadasyatha //
LiPur, 1, 51, 31.1 pratidvīpe muniśreṣṭhāḥ parvateṣu vaneṣu ca /
LiPur, 1, 53, 49.1 pratyaṇḍaṃ dvijaśārdūlāsteṣāṃ heturmaheśvaraḥ /
LiPur, 1, 54, 32.1 niśākarānnisravante jīmūtānpratyapaḥ kramāt /
LiPur, 1, 67, 1.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana //
LiPur, 1, 70, 118.2 imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati //
LiPur, 1, 72, 36.2 viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ //
LiPur, 1, 72, 148.1 pratyāhāraratānāṃ ca pratisthānasthitāya ca /
LiPur, 1, 75, 24.1 vyomaikamapi dṛṣṭaṃ hi śarāvaṃ prati suvratāḥ /
LiPur, 1, 80, 48.2 śaṅkitāś ca vayaṃ tatra paśutvaṃ prati suvrata //
LiPur, 1, 84, 4.2 rathādyairvāpi deveśaṃ nītvā rudrālayaṃ prati //
LiPur, 1, 85, 41.1 bījaṃ śaktiṃ svaraṃ varṇaṃ sthānaṃ caivākṣaraṃ prati /
LiPur, 1, 91, 21.1 sūryodaye pratyuṣasi pratyakṣaṃ yasya vai śivāḥ /
LiPur, 1, 92, 92.2 dṛṣṭvainaṃ madhyameśānaṃ janma prati na śocati //
LiPur, 1, 97, 11.1 saṃnaddhaiḥ saha saṃnahya śarvaṃ prati yayau balī /
LiPur, 1, 100, 34.2 taṃ tadā mṛgarūpeṇa dhāvantaṃ gaganaṃ prati //
LiPur, 1, 107, 43.1 āstāṃ tāvanmamecchāyāḥ kṣīraṃ prati surādhamam /
LiPur, 2, 3, 39.3 harimitraṃ prati tadā vāsudevaparāyaṇam //
LiPur, 2, 3, 53.1 gānavidyāṃ prati tadā kinnaraiḥ samupāviśam /
LiPur, 2, 5, 119.2 vāsudevaṃ prati tadā jagmaturbhavanaṃ hareḥ //
LiPur, 2, 5, 137.1 nṛpaṃ prati tataścakraṃ viṣṇoḥ prādurabhūt kṣaṇāt /
LiPur, 2, 21, 70.2 pratitattvaṃ kramo hyeṣa yogamārgeṇa suvrata //
LiPur, 2, 22, 73.1 bāṣkalenaiva mantreṇa kriyāṃ prati yajetpṛthak /
LiPur, 2, 47, 40.2 navavastraṃ pratighaṭamaṣṭakuṃbheṣu dāpayet //
Matsyapurāṇa
MPur, 14, 7.2 tithāv amāvasur yasyām icchāṃ cakre na tāṃ prati //
MPur, 17, 16.1 gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset /
MPur, 24, 18.1 jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati /
MPur, 25, 8.2 aiśvaryaṃ prati saṃgharṣastrailokye sacarācare //
MPur, 25, 61.2 kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ //
MPur, 32, 1.3 cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata //
MPur, 32, 18.1 dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati /
MPur, 34, 19.3 jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana //
MPur, 43, 31.1 lalatā krīḍatā tena pratisragdāmamālinī /
MPur, 44, 67.1 imāṃścodāharantyatra ślokānprati tamāhukam /
MPur, 47, 239.1 balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati /
MPur, 48, 108.3 taccedaṃ sarvamākhyātaṃ karṇaṃ prati yathoditam //
MPur, 49, 12.1 dauṣyantīṃ prati rājānaṃ vāgūce cāśarīriṇī /
MPur, 49, 30.2 saṃkrāmito bharadvājo marudbhirbharataṃ prati //
MPur, 50, 41.3 kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ /
MPur, 50, 42.2 idaṃ codāharantyatra ślokaṃ prati mahābhiṣak //
MPur, 53, 7.2 śrutvā jagāda ca munīnprati devāṃścaturmukhaḥ //
MPur, 58, 13.1 pratigarteṣu kalaśī yajñopakaraṇāni ca /
MPur, 61, 15.3 dharmārthaśāstrahitaṃ śatruṃ prati vibhāvaso //
MPur, 61, 23.2 na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe //
MPur, 99, 19.1 yaścāpyatīva niḥsvaḥ syādbhaktimānmādhavaṃ prati /
MPur, 105, 21.2 putrāndārāṃstathā bhṛtyāngaurekā prati tārayet //
MPur, 106, 22.2 matir utkramaṇīyā te prayāgagamanaṃ prati //
MPur, 121, 6.1 sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati /
MPur, 121, 11.1 manaḥśilāmayaṃ divyaṃ suvelaṃ parvataṃ prati /
MPur, 121, 15.2 tadañjanaṃ traikakudaṃ śailaṃ trikakudaṃ prati //
MPur, 121, 24.2 gauraṃ tu parvataśreṣṭhaṃ haritālamayaṃ prati //
MPur, 121, 76.1 āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati /
MPur, 124, 4.1 trīṃllokānprati sāmānyātsūryo yātyavilambataḥ /
MPur, 136, 52.2 abhyadhāvatsusaṃkruddho mahādevarathaṃ prati //
MPur, 150, 6.1 sa vicintya śaravrātaṃ grasanasya rathaṃ prati /
MPur, 150, 88.1 codayāmāsa sainyāni rākṣasendravadhaṃ prati /
MPur, 150, 118.1 kujambho'dhāvata kṣiptaṃ rakṣorājabalaṃ prati /
MPur, 150, 178.2 śītaṃ vavarṣa salilaṃ dānavendrabalaṃ prati //
MPur, 150, 198.1 sa tato bhrāmya vegena cikṣepāśvirathaṃ prati /
MPur, 150, 206.1 tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati /
MPur, 150, 238.1 tāṃ ca vegena cikṣepa kālanemirathaṃ prati /
MPur, 152, 7.2 yadyaśrānto'si tadyāhi mathanasya rathaṃ prati //
MPur, 153, 15.1 samādiśatsurānsarvān sainyasya racanāṃ prati /
MPur, 153, 58.1 samprāpto nimimātaṅgo yāvacchakragajaṃ prati /
MPur, 153, 60.1 viparītamukho'yudhyaddānavendrabalaṃ prati /
MPur, 153, 124.2 vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati //
MPur, 153, 126.1 tataḥ śakraḥ prakupito dānavaṃ prati devarāṭ /
MPur, 153, 145.2 astrāṇi vyarthatāṃ jagmurdevānāṃ dānavānprati //
MPur, 154, 66.2 tato'pi saṃśayo bhūyastārakaṃ prati dṛśyate //
MPur, 154, 200.2 tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune //
MPur, 154, 204.1 ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati /
MPur, 154, 209.2 upadeśena bahunā kiṃ tvāṃ prati vade priyam /
MPur, 154, 215.1 pramādādatha vibhraśyedīśaṃ prati vicintyatām /
MPur, 158, 5.1 saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā /
MPur, 160, 25.1 ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati /
MPur, 160, 29.1 daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati /
MPur, 168, 5.1 śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ /
Meghadūta
Megh, Uttarameghaḥ, 13.2 yodhāgraṇyaḥ pratidaśamukhaṃ saṃyuge tasthivāṃsaḥ pratyādiṣṭābharaṇarucayaś candrahāsavraṇāṅkaiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 28.2 prati prati ca varṇānāṃ sarveṣāṃ svagṛhe gṛhī //
NāSmṛ, 2, 1, 28.2 prati prati ca varṇānāṃ sarveṣāṃ svagṛhe gṛhī //
NāSmṛ, 2, 1, 120.1 darśitaṃ pratikālaṃ yac chrāvitaṃ śrāvitaṃ ca yat /
NāSmṛ, 2, 1, 152.1 athavā kālaniyamo na dṛṣṭaḥ sākṣiṇaṃ prati /
NāSmṛ, 2, 1, 215.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
NāSmṛ, 2, 5, 32.2 pratiśīrṣapradānena mucyate tulyakarmaṇā //
NāSmṛ, 2, 6, 4.1 karmopakaraṇaṃ caiṣāṃ kriyāṃ prati yad āhṛtam /
NāSmṛ, 2, 6, 11.2 prati saṃvatsaraṃ gope sadohaś cāṣṭame 'hani //
NāSmṛ, 2, 17, 4.1 kitaveṣv eva tiṣṭheyuḥ kitavāḥ saṃśayaṃ prati /
Nāṭyaśāstra
NāṭŚ, 1, 6.2 pratyuvāca tato vākyaṃ nāṭyavedakathāṃ prati //
NāṭŚ, 1, 117.1 tannātra manyuḥ kartavyo bhavadbhiramarānprati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 25.0 pratitantrasiddhatvād ahiṃsakatvān niḥśreyasahetutvāc ca //
PABh zu PāśupSūtra, 1, 9, 298.0 tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 12, 6.0 asyāpi ca yat pāpaṃ tat tān prati //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 103.0 sthitiṃ pratyupāyatvapratipādanārthaṃ saṃjñāntarābhidhānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
Saṃvitsiddhi
SaṃSi, 1, 13.1 brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ /
SaṃSi, 1, 88.1 pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ /
Suśrutasaṃhitā
Su, Sū., 5, 3.1 trividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṃ prati pratyupadekṣyāmaḥ //
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 40, 10.3 tatrāhuranye prati rasaṃ pāka iti /
Su, Sū., 46, 512.1 bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 15, 12.3 jaghanaṃ prati piṣṭaṃ ca varjayettaccikitsakaḥ //
Su, Śār., 1, 13.1 tasyopayogo 'bhihitaścikitsāṃ prati sarvadā /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 45.2 sa yoniṃ śirasā yāti svabhāvāt prasavaṃ prati //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 7.1 tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca //
Su, Cik., 1, 47.1 śuṣyamāṇamupekṣeta pradehaṃ pīḍanaṃ prati /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 18, 25.1 pārṣṇiṃ prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjya dhīmān /
Su, Cik., 24, 107.2 agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati //
Su, Cik., 25, 14.1 sāmānyato viśeṣācca vakṣyāmyabhyañjanaṃ prati /
Su, Cik., 37, 94.1 vibandhagauravādhmānaśūlāḥ pakvāśayaṃ prati /
Su, Cik., 37, 115.2 trikarṇikena netreṇa dadyādyonimukhaṃ prati //
Su, Utt., 25, 11.2 sūryodayaṃ yā prati mandamandam akṣibhruvaṃ ruk samupaiti gāḍham //
Su, Utt., 38, 32.1 garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā /
Sāṃkhyakārikā
SāṃKār, 1, 5.1 prativiṣayādhyavasāyo dṛṣṭaṃ trividham anumānam ākhyātam /
SāṃKār, 1, 16.2 pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt //
SāṃKār, 1, 16.2 pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt //
SāṃKār, 1, 56.2 pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ //
SāṃKār, 1, 63.2 saiva ca puruṣārtham prati vimocayatyekarūpeṇa //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.9 naiṣa doṣaḥ pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt /
SKBh zu SāṃKār, 16.2, 1.9 naiṣa doṣaḥ pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt /
SKBh zu SāṃKār, 16.2, 1.12 ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇāmataḥ salilavad bhavati /
SKBh zu SāṃKār, 16.2, 1.12 ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇāmataḥ salilavad bhavati /
SKBh zu SāṃKār, 16.2, 1.13 pratipratīti vīpsā /
SKBh zu SāṃKār, 16.2, 1.13 pratipratīti vīpsā /
SKBh zu SāṃKār, 16.2, 1.15 tadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravartate vyaktam /
SKBh zu SāṃKār, 16.2, 1.15 tadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravartate vyaktam /
SKBh zu SāṃKār, 19.2, 1.4 yo 'yam adhikṛto bahutvaṃ prati /
SKBh zu SāṃKār, 37.2, 1.2 pratyupabhogam upabhogaṃ prati /
SKBh zu SāṃKār, 56.2, 1.4 pratipuruṣavimokṣārtham /
SKBh zu SāṃKār, 56.2, 1.5 puruṣaṃ puruṣaṃ prati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.18 tad etat pratyātmani vedanīyaṃ duḥkhaṃ rajaḥpariṇāmabhedo na śakyaṃ pratyākhyātum /
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
STKau zu SāṃKār, 5.2, 1.5 viṣayaṃ viṣayaṃ prati vartata iti prativiṣayam indriyam /
STKau zu SāṃKār, 5.2, 1.5 viṣayaṃ viṣayaṃ prati vartata iti prativiṣayam indriyam /
STKau zu SāṃKār, 5.2, 2.6 pratigrahaṇena cendriyārthasaṃnikarṣasūcanād anumānasmṛtyādayaḥ parākṛtā bhavanti /
STKau zu SāṃKār, 5.2, 2.7 tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 2.11 anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kaṃcana puruṣaṃ prati vartamāno 'navadheyavacanatayā prekṣāvadbhir unmattavad upekṣyeta /
STKau zu SāṃKār, 10.2, 1.10 anekaṃ pratipuruṣaṃ buddhyādīnāṃ bhedāt /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 13.2, 1.21 svāminaṃ prati tasyāḥ sukharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.24 tāḥ prati tasyā duḥkharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.27 tat prati tasyā moharūpasamudbhavāt /
Tantrākhyāyikā
TAkhy, 1, 171.1 vāyasas tu tad gṛhītvā viyatā śanair ātmānaṃ darśayan svam ālayaṃ prati prāyāt //
TAkhy, 1, 322.1 aho svāmino dharmaśāstraṃ prati pratibhā //
TAkhy, 2, 6.1 evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇaḥ sthānāt sthānam uccair matprati bhayāt saṃkramayati //
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 71.1 sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 5, 1, 15.1, 1.0 maṇīnāṃ taskaraṃ prati gamanaṃ sūcīnāṃ cāyaskāntaṃ prati dharmādharmakṛtam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 15.1, 1.0 maṇīnāṃ taskaraṃ prati gamanaṃ sūcīnāṃ cāyaskāntaṃ prati dharmādharmakṛtam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 13.1, 1.0 janiṣyamāṇe'pi kārye tantvādīnāṃ paraspareṇa saṃyogādasya paṭaṃ prati teṣu kāraṇabuddhirutpadyate //
VaiSūVṛ zu VaiśSū, 10, 16.1, 1.0 kāryasya paṭādeḥ samavāyikāraṇeṣu tantvādiṣu samavetatvāt saṃyoge dravyaṃ prati kāraṇabuddhiḥ //
Varāhapurāṇa
VarPur, 27, 20.1 taṃ dṛṣṭvā nārado yuddhaṃ yayau nārāyaṇaṃ prati /
Viṃśatikākārikā
ViṃKār, 1, 8.1 rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati /
Viṣṇupurāṇa
ViPur, 1, 4, 5.1 imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati /
ViPur, 1, 9, 31.2 devān prati balodyogaṃ cakrur daiteyadānavāḥ //
ViPur, 1, 19, 44.1 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 10, 31.1 diśi dakṣiṇapūrvāyāṃ turvasuṃ praty athādiśat /
ViPur, 5, 13, 15.2 vilokya saha gopībhirmanaścakre ratiṃ prati //
ViPur, 5, 15, 4.2 vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ //
ViPur, 5, 18, 12.2 akrūreṇa samaṃ gantumudyatau mathurāṃ prati //
ViPur, 5, 20, 3.1 sakāmenaiva sā proktā sānurāgā hariṃ prati /
ViPur, 5, 23, 8.2 yādavān prati sāmarṣo maitreya mathurāṃ purīm //
ViPur, 5, 33, 45.3 prasannavadano bhūtvā gatāmarṣo 'suraṃ prati //
ViPur, 5, 34, 22.2 pauṇḍrakoktaṃ tvayā yattu dūtavaktreṇa māṃ prati /
ViPur, 5, 36, 3.1 vairānubandhaṃ balavānsa cakāra surānprati /
Viṣṇusmṛti
ViSmṛ, 46, 4.1 triḥ pratisnānam apsu majjanam //
ViSmṛ, 60, 22.1 na pratyanilānalendvarkastrīgurubrāhmaṇānām //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 18.1, 1.1 sarvavṛttipratyastamaye saṃskāraśeṣo nirodhaścittasya samādhir asaṃprajñātaḥ /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 2, 22.1, 1.1 kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tad anyapuruṣasādhāraṇatvāt //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 3, 44.1, 8.1 pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
YSBhā zu YS, 4, 16.1, 1.4 tasmāt svatantro 'rthaḥ sarvapuruṣasādhāraṇaḥ svatantrāṇi ca cittāni pratipuruṣaṃ pravartante /
Yājñavalkyasmṛti
YāSmṛ, 1, 23.2 pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ //
YāSmṛ, 1, 110.2 priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ //
YāSmṛ, 1, 134.2 na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ //
YāSmṛ, 1, 218.2 śrāddhaṃ prati ruciś caite śrāddhakālāḥ prakīrtitāḥ //
YāSmṛ, 3, 184.2 tenāgnihotriṇo yānti svargakāmā divaṃ prati //
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
ŚTr, 1, 34.1 santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate /
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 9.2 pratibudhayātasyānye na paritrāṇe grahāḥ śaktāḥ //
Bhairavastava
Bhairavastava, 1, 4.1 antaka māṃ prati mā dṛśam enaṃ krodhakarālatamāṃ vinidhehi /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 7.1 iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṃ prati viṣṇupadyām /
BhāgPur, 3, 1, 5.3 praty āha taṃ subahuvit prītātmā śrūyatām iti //
BhāgPur, 3, 4, 14.1 ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugrahabhājano 'ham /
BhāgPur, 3, 24, 2.2 mā khido rājaputrīttham ātmānaṃ praty anindite /
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 4, 13, 8.1 ātmānaṃ brahma nirvāṇaṃ pratyastamitavigraham /
BhāgPur, 4, 17, 8.2 codito vidureṇaivaṃ vāsudevakathāṃ prati /
BhāgPur, 10, 1, 65.2 devakyā garbhasambhūtaṃ viṣṇuṃ ca svavadhaṃ prati //
BhāgPur, 10, 4, 30.2 devānprati kṛtāmarṣā daiteyā nātikovidāḥ //
Bhāratamañjarī
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati /
BhāMañj, 5, 88.1 tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati /
BhāMañj, 5, 133.2 kurūnprati yayau tūrṇamanujñāṃ prāpya saṃjayaḥ //
BhāMañj, 5, 478.1 iti bruvāṇāmāmantrya tāṃ pāṇḍutanayānprati /
BhāMañj, 7, 44.1 anujānātu māmāryastrigartānāṃ vadhaṃ prati /
BhāMañj, 7, 146.1 abhimanyo tava pitā yātaḥ saṃśaptakānprati /
BhāMañj, 7, 156.1 iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati /
BhāMañj, 10, 19.1 sūcyagramapi na tyājyaṃ pāṇḍavānprati te bhuvaḥ /
BhāMañj, 12, 43.1 yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā /
BhāMañj, 18, 6.2 bhrātṝnprati prayāhīti prāhurvāyumanojavam //
Garuḍapurāṇa
GarPur, 1, 50, 18.1 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ /
GarPur, 1, 73, 14.1 kuśalākuśalaiḥ prapūryamāṇāḥ pratibaddhāḥ pratisatkriyāprayogaiḥ /
GarPur, 1, 84, 3.1 gṛhāccalitamātrasya gayāyāṃ gamanaṃ prati /
GarPur, 1, 94, 10.2 pratipraṇavasaṃyuktāṃ trirayaṃ prāṇasaṃyamaḥ //
GarPur, 1, 96, 21.1 priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ /
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
GarPur, 1, 106, 8.1 kriyā kāryā yathāśakti tato gacchedgṛhānprati /
GarPur, 1, 114, 3.2 baddhaḥ parikarastena mokṣāya gamanaṃ prati //
GarPur, 1, 124, 19.1 prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
GarPur, 1, 143, 39.2 vibhīṣaṇo 'pi samprāptaḥ śaraṇaṃ rāghavaṃ prati //
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
GītGov, 1, 53.2 svacchandam vrajasundarībhiḥ abhitaḥ pratiaṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati //
GītGov, 2, 16.2 haricaraṇasmaraṇam prati saṃprati puṇyavatām anurūpam //
GītGov, 4, 12.1 pratipadam idam api nigadati mādhava tava caraṇe patitā aham /
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
GītGov, 11, 19.2 dhūrtānām abhisārasatvarahṛdām viṣvaknikuñje sakhi dhvāntam nīlanicolacāru sudṛśām pratyaṅgam āliṅgati //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.2 prācīneṣu pratijanapadaṃ saṃhatāv adbhutānāṃ magnā dṛṣṭiḥ katham api sakhe matkṛte te nivāryā //
Hitopadeśa
Hitop, 2, 12.1 iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 26.13 tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti /
Hitop, 4, 98.3 svabhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam //
Kathāsaritsāgara
KSS, 1, 1, 58.2 śāpāntaṃ prati śarvāṇī śanairvacanamabravīt //
KSS, 1, 2, 20.2 śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ //
KSS, 1, 4, 93.1 tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati /
KSS, 1, 6, 78.1 atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
KSS, 1, 7, 32.1 tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt /
KSS, 1, 7, 64.2 sā ca cikṣepa dantena puṣpamādāya taṃ prati //
KSS, 2, 1, 31.2 saha mātalinā rājā pratasthe svāṃ purīṃ prati //
KSS, 2, 2, 90.2 nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam //
KSS, 2, 2, 107.2 vaṇijyāvyapadeśena jagāma mathurāṃ prati //
KSS, 2, 2, 114.2 śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati //
KSS, 2, 2, 126.2 mṛgāṅkavatyā śrīdattaḥ prayayau tān sakhīn prati //
KSS, 2, 2, 159.2 tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati //
KSS, 2, 2, 202.2 prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati //
KSS, 2, 2, 209.1 āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati /
KSS, 2, 3, 26.2 sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati //
KSS, 2, 3, 27.1 saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
KSS, 2, 4, 12.2 puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati //
KSS, 2, 4, 30.1 tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ /
KSS, 2, 4, 54.2 dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati //
KSS, 2, 4, 59.1 tato vāsavadattāṃ ca tacceṭīḥ prati cātmanaḥ /
KSS, 2, 5, 1.1 atha vāsavadattā sā śanairvatseśvaraṃ prati /
KSS, 2, 5, 2.2 viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati //
KSS, 2, 5, 14.1 sā ca tatpratipadyaiva niścitya gamanaṃ prati /
KSS, 2, 6, 14.2 svapurīṃ prati rājendraḥ prātarevāpare 'hani //
KSS, 2, 6, 56.2 patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ //
KSS, 2, 6, 74.2 ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati //
KSS, 2, 6, 88.2 vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ //
KSS, 3, 2, 1.2 yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati //
KSS, 3, 2, 12.2 vasantakasakhaḥ svairaṃ pratasthe magadhān prati //
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 253.2 vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ //
KSS, 3, 4, 289.2 sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ //
KSS, 3, 4, 392.2 gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati //
KSS, 3, 5, 61.1 yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
KSS, 3, 5, 62.2 brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau //
KSS, 3, 6, 221.2 lāvāṇakād udacalat kauśāmbīṃ svapurīṃ prati //
KSS, 4, 3, 44.2 vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ //
KSS, 5, 3, 66.1 tatra tasyāṃ tithau sarve milanti prativatsaram /
KSS, 5, 3, 174.2 āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati //
KSS, 5, 3, 218.2 jagāma punarāgantuṃ taṃ mahāvratinaṃ prati //
KSS, 6, 1, 173.1 ityahaṃ muktanādastaṃ gajendraṃ prati dhāvitaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 110.2 phālgune pratikedāre sāraṃ garte nidhāpayet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 74.3 yan māṃ pṛcchasi dharmajña keśavārādhanaṃ prati //
KAM, 1, 101.1 bhaktyā vā yadi vābhaktyā cakrāṅkitaśilām prati /
KAM, 1, 202.2 baddhaḥ parikaras tena mokṣāya gamanaṃ prati //
Mātṛkābhedatantra
MBhT, 1, 21.3 tat sarvaṃ śrotum icchāmi yadi sneho 'sti mā prati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 2.0 tataś cendraṃ prati te punar idam abhyadadhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 11.0 evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.2 kṣīṇe tasminyathā sā syātparaṃ niḥśreyasaṃ prati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 2.0 sautrādayastu prāgvadunneyāḥ pratipaṭalamucyamānā atipaunaruktyamāvahanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 9.0 iti na paraṃ pratyasiddhatvam anumānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 4.0 yasmācca pratipuruṣanaiyatyam na hi śarīrendriyaviṣayāṇāṃ sādhāraṇyaṃ bhogasāmyaprasaṅgāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 42.2 mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṃ prati //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Rasamañjarī
RMañj, 6, 265.2 cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam //
Rasaprakāśasudhākara
RPSudh, 11, 47.2 prativalladvayaṃ kuryāt kāsamardaprasūnakaiḥ //
Rasaratnasamuccaya
RRS, 12, 107.2 maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet //
RRS, 14, 64.2 gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk //
RRS, 16, 42.1 rasasāmye pratiniśā deyā mocarasastathā /
Rasaratnākara
RRĀ, Ras.kh., 4, 97.2 yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet //
RRĀ, V.kh., 9, 55.1 catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam /
RRĀ, V.kh., 12, 43.0 pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //
RRĀ, V.kh., 19, 125.2 prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //
Rasendracintāmaṇi
RCint, 8, 46.3 pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet //
RCint, 8, 142.1 prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /
Rasādhyāya
RAdhy, 1, 45.2 pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //
RAdhy, 1, 130.1 atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /
RAdhy, 1, 469.2 asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
Rasārṇava
RArṇ, 1, 17.3 tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //
RArṇ, 6, 63.1 śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ /
RArṇ, 18, 225.2 āgacchati na sandeho devakanyoditaṃ prati //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 13.1 ayamevāsyārthaḥ parameśvareṇa parameśvarīṃ prati prapañcitaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 12.1, 1.0 iti parisamāptau dravyaṃ prati yad vaktavyaṃ tan niṣpannam ityarthaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 4.0 anye prabhāvalakṣaṇam anyathāha prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmas tv atalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 19.3 pradhānā madhyamā hrasvā snehamātrā jarāṃ prati //
Skandapurāṇa
SkPur, 8, 20.3 śyenībhūtā jagāmāśu svarbhānumasuraṃ prati //
SkPur, 18, 3.2 notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 21.0 pūrvāhṇe pratyuṣasi viprakīrṇā bhavanti //
Tantrasāra
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 66.0 sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, Viṃśam āhnikam, 1.0 tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
TantraS, Viṃśam āhnikam, 1.0 tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
Tantrāloka
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 140.1 ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ /
TĀ, 1, 226.1 dvāvapyetau samāveśau nirvikalpārṇavaṃ prati /
TĀ, 2, 3.2 svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati //
TĀ, 2, 39.1 svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim /
TĀ, 2, 49.1 gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt /
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
TĀ, 4, 34.1 so 'pi sattarkayogena nīyate sadguruṃ prati /
TĀ, 4, 35.2 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati //
TĀ, 4, 84.2 priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati //
TĀ, 4, 95.2 saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute //
TĀ, 4, 228.1 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
TĀ, 4, 233.2 vyomādirūpe nigame śaṅkā mithyārthatāṃ prati //
TĀ, 5, 4.1 kasyacittu vikalpo 'sau svātmasaṃskaraṇaṃ prati /
TĀ, 6, 55.2 viparyayo 'pi prāṇātmaśaktīnāṃ mukhyatāṃ prati //
TĀ, 8, 31.2 pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ //
TĀ, 8, 310.1 pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante /
TĀ, 8, 312.2 nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ //
TĀ, 8, 313.2 pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ //
TĀ, 8, 337.1 na prarohetpunarnānyo hetustacchedanaṃ prati /
TĀ, 9, 10.1 jāḍyaṃ pramātṛtantratvaṃ svātmasiddhimapi prati /
TĀ, 11, 40.2 ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati //
TĀ, 12, 15.2 uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati //
TĀ, 16, 52.1 parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati /
TĀ, 17, 68.1 pluṣṭo līnasvabhāvo 'sau pāśastaṃ prati śambhuvat /
TĀ, 18, 4.1 svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet /
TĀ, 21, 2.1 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati /
TĀ, 26, 33.1 tanmayībhāvasiddhyarthaṃ pratisandhyaṃ samācaret /
TĀ, 26, 59.2 mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 23.1 tanmantraṃ vada īśāna yadi sneho'sti māṃ prati /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 1.3 saṃkṣepaṃ kathitaṃ nātha vāsanāṃ vada māṃ prati //
ToḍalT, Saptamaḥ paṭalaḥ, 24.2 tatsarvaṃ śrotumicchāmi yadi sneho'sti māṃ prati //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
Ānandakanda
ĀK, 1, 7, 64.2 evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet //
ĀK, 1, 15, 389.2 mantratrayaṃ ca prajapetpratimāseṣu sādhakaḥ //
ĀK, 2, 8, 158.2 tatra daityendraninadaṃ prati meghasugarjitaiḥ //
Āryāsaptaśatī
Āsapt, 2, 183.2 prativijaye yat pratipaṇam adharaṃ gharanandinī vidadhe //
Āsapt, 2, 271.2 pratiparvatapanavāsī niḥsṛtamātraḥ śaśī śītaḥ //
Āsapt, 2, 273.2 pratidinavidalitavāṭīvṛtighaṭanaiḥ khidyase kim iti //
Āsapt, 2, 363.1 pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ /
Āsapt, 2, 475.1 ruddhasvarasaprasarasyālibhir agre nataṃ priyaṃ prati me /
Āsapt, 2, 475.2 srotasa iva nimnaṃ prati rāgasya dviguṇa āvegaḥ //
Āsapt, 2, 476.2 durgatamilitā lalite bhramasi pratimandiradvāram //
Āsapt, 2, 667.1 hṛdayaṃ mama pratikṣaṇavihitāvṛttiḥ sakhe priyāśokaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 6, 4.2, 9.0 udaguttarāṃ diśaṃ prati ayanaṃ gamanamudagayanam //
ĀVDīp zu Ca, Sū., 6, 4.2, 13.0 dakṣiṇāṃ diśaṃ prati ayanaṃ dakṣiṇāyanam //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 63.2, 2.0 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 2.0 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //
ĀVDīp zu Ca, Śār., 1, 69.2, 12.0 paraṃ tu tatra taṃ puruṣaṃ prati punaḥ sargaṃ nārabhate prakṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 4.0 hāvo naraṃ prati strīṇāṃ śṛṅgāraceṣṭāviśeṣaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 4.0 upāyaḥ kathyate sākṣād upeyaṃ paramaṃ prati //
ŚSūtraV zu ŚSūtra, 3, 37.1, 8.0 tirohitāyāḥ svātantryaśakter uttejanaṃ prati //
Śukasaptati
Śusa, 6, 2.6 āgraheṇa kṛtaḥ patyau maṇḍakāgamanaṃ prati //
Śusa, 23, 25.15 tato 'sau prītastvāṃ prati sarvaṃ dāsyati /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Śyainikaśāstra
Śyainikaśāstra, 1, 19.2 tathā bhāgavataṃ vākyaṃ śrūyate cārjunaṃ prati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 9.0 pralepanaṃ tvekavāramekapuṭaṃ pratītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
Dhanurveda
DhanV, 1, 119.1 yācitavyā gurorājñā bāṇasyākarṣaṇaṃ prati /
DhanV, 1, 164.2 māsadvayaṃ śramaṃ kuryāt prati varṣaṃ śaradṛtau //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 33.1 iti śaptvā yayau so 'pi svāśramaṃ prati bhūpate /
GokPurS, 7, 47.1 ity uktvā sa yathākāmaṃ jagāma svāśramaṃ prati /
Haribhaktivilāsa
HBhVil, 1, 182.2 devīṃ prati śrīmahādevoktāṣṭādaśākṣaraprasaṅga eva /
HBhVil, 3, 34.1 tathā ca skānde skandaṃ prati śrīśivoktau /
HBhVil, 3, 67.1 viṣṇupurāṇe hiraṇyakaśipuṃ prati śrīprahlādoktau /
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
HBhVil, 4, 242.2 pramāṇakaṃ kṛtaṃ tais tu mokṣāya gamanaṃ prati //
HBhVil, 4, 326.3 pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam //
Janmamaraṇavicāra
JanMVic, 1, 173.3 viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 204.0 na mṛtaṃ dvipadāṃ catuṣpadām praty ātmano 'hiṃsāyai //
Kokilasaṃdeśa
KokSam, 1, 92.1 tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.1 tadevāha rāmaṃ prati gurorvacanam /
MuA zu RHT, 1, 11.2, 1.0 tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram //
MuA zu RHT, 1, 11.2, 5.0 athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi //
MuA zu RHT, 1, 34.2, 5.0 kiṃviśiṣṭāḥ saṃskārāḥ pratikarmanirmalāḥ karma karma prati nirdoṣāḥ //
MuA zu RHT, 3, 9.2, 17.0 kativārān śataṃ vārān pratiśatam ityarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 12, 4.2, 1.0 sarve dvandveṣu satvaṃ prati dvandveṣu milanti ekībhavanti lohāni iti śeṣaḥ //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
MuA zu RHT, 16, 34.2, 1.0 viśeṣamāha pratītyādi //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 26.2 smṛtvā jagāda ca munīnprati devaścaturmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 14.2 utpapāta kṣiterūrdhvaṃ paśyamāno divaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 26, 40.2 cintayāmāsa deveśastripurasya vadhaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 27, 10.1 svakaṃ karma kariṣyāmo bhartāraṃ prati mānada /
SkPur (Rkh), Revākhaṇḍa, 27, 12.2 tato gatamanaskāstā bhartāraṃ prati bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 8.2 cintayitvā sunirvāṇaṃ kāryaṃ prati janeśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 66.2 anirdayo nṛśaṃsastvaṃ kaste kopaḥ striyaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 28, 68.1 na kāruṇyaṃ tvayā kiṃcid dākṣiṇyaṃ ca striyaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 28, 82.1 pratijanma mahādeva tvadbhaktiracalāstu me /
SkPur (Rkh), Revākhaṇḍa, 32, 19.1 so 'pi tattīrtham āplutya gate deve divaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 38, 25.2 kṛtvā kāpālikaṃ rūpaṃ yayau dāruvanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 38, 29.2 prabhātasamaye prāpto mahādāruvanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 38, 40.1 yāsāṃ pūrvatarā bhaktiḥ pātivratye patīnprati /
SkPur (Rkh), Revākhaṇḍa, 46, 1.2 sa dānavo varaṃ labdhvā jagāma svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 46, 7.2 mātuliṅgakarāścānye dhāvanti hyandhakaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 46, 32.2 śacīṃ prati manastasya sakāmamabhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 33.1 gṛhītvā śakrabhāryāṃ sa prasthitaḥ svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 48, 28.1 yadi te vartate buddhiryuddhaṃ prati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 28.2 tato gacchasva yuddhāya devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 29.2 na tatra sidhyate kāryaṃ devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 47.2 āgneyamastraṃ vyasṛjaddānavo 'pi śivaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 48, 57.1 vṛṣāṅkena vimuktāstu samare dānavaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 48, 59.2 andhakaṃ prati deveśaścintayāmāsa nigraham /
SkPur (Rkh), Revākhaṇḍa, 48, 66.2 krodhavegasamāviṣṭo niryayau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 48, 85.1 evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 9.2 chatraiśchatrāṇi ghṛṣyanto 'nujagmuḥ kānanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 53, 27.2 kāśīṃ prati gamiṣyāmi mārgamanviṣya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 2.2 athavā tasya vākyena taṃ gacchāmyāśramaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 56, 82.1 sarvān devān namaskṛtya gato devaśilāṃ prati /
SkPur (Rkh), Revākhaṇḍa, 56, 85.2 bhānumatyā vacaḥ śrutvā gatā sā śabaraṃ prati //
SkPur (Rkh), Revākhaṇḍa, 58, 12.2 divyaṃ vimānamāruhya kailāsaṃ prati gamyatām //
SkPur (Rkh), Revākhaṇḍa, 61, 2.2 prārabdhaṃ parayā bhaktyā devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 67, 10.2 pārvatyā prerito devo gato 'sau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 67, 19.3 uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava //
SkPur (Rkh), Revākhaṇḍa, 67, 48.1 tataścānantaraṃ vipro 'gacchat taṃ keśavaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 85, 43.2 uvāca taṃ prati tadā vacanaṃ brāhmaṇottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 61.2 ityuktvā dānavaḥ pārtha āgataḥ keśavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 99, 8.2 kuruṣva vipulaṃ vindhyaṃ tapastvaṃ śaṅkaraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 103, 151.1 tataḥ sa tvarito vipro jagāma mahiṣīḥ prati /
SkPur (Rkh), Revākhaṇḍa, 138, 3.2 gatarājyaṃ gataśrīkaṃ śakraṃ prati munīśvara //
SkPur (Rkh), Revākhaṇḍa, 142, 44.1 cikṣepa śarajālāni keśavaṃ prati dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 7.2 uvāca madhurāṃ vāṇīṃ tadā dharmasutaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 153, 19.2 nirāśā cābhavattatra bhartāraṃ prati bhāminī //
SkPur (Rkh), Revākhaṇḍa, 155, 35.2 śīghragau preṣayāmāsa yamasya sadanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 180, 7.2 tīrthaṃ pratyañjaliṃ baddhvā namaścakre trilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 21.2 uttamāṅgaṃ vidhunvanvai jagāma svagṛhaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 183, 9.4 bhaviṣyatīti ca procya gatā devī vidaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 192, 94.1 etajjñātvā na santāpastvayā kāryo hi māṃ prati /
SkPur (Rkh), Revākhaṇḍa, 209, 101.1 evamuktās tatas tais tu gatāste tvaśuciṃ prati /
SkPur (Rkh), Revākhaṇḍa, 209, 149.1 anyathāsau kṛto lābhaḥ kṛto vrajati tān prati /
SkPur (Rkh), Revākhaṇḍa, 209, 166.2 svargaṃ prati vimānasthaḥ so'dya rājangamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 232, 10.2 yanmaheśamukhācchrutvā vāyurāha ṛṣīnprati //
Sātvatatantra
SātT, 1, 17.1 kālakarmasvabhāvasthaḥ prakṛtiṃ prati noditaḥ /
SātT, 2, 63.2 vyāsād bhaviṣyati [... au2 Zeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram //
Uḍḍāmareśvaratantra
UḍḍT, 12, 2.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase /
Yogaratnākara
YRā, Dh., 209.1 āranālena coṣṇena kṣālayetpratimardanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 3.4 dame dame saptaratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat //
ŚāṅkhŚS, 4, 11, 1.1 āpyāyatāṃ dhruvā haviṣā ghṛtena yajñaṃ yajñaṃ prati devayaḍbhyaḥ /
ŚāṅkhŚS, 5, 10, 23.2 tam īṃ viśve 'mṛtāso juṣāṇā gandharvasya pratyāsnā rihanti /
ŚāṅkhŚS, 5, 13, 7.0 viśvā rūpāṇi pratīti pariśrīyamāṇayoḥ //
ŚāṅkhŚS, 15, 16, 11.2 na kṣatrasya dhṛtināyaṣṭa imam eva prati samaram kuravaḥ kurukṣetrāccyoṣyanta iti //