Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Ṛgvedakhilāni
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa

Atharvaveda (Śaunaka)
AVŚ, 5, 14, 13.1 agnir ivaitu pratikūlam anukūlam ivodakam /
AVŚ, 10, 1, 7.1 yas tvovāca parehīti pratikūlam udāyyam /
Jaiminīyabrāhmaṇa
JB, 1, 85, 7.0 tad yathā vā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
Ṛgvedakhilāni
ṚVKh, 4, 5, 3.1 yena cittena vadasi pratikūlam aghāyūni /
Lalitavistara
LalVis, 14, 7.2 tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni mā kumāraḥ pratikūlaṃ paśyet /
Mahābhārata
MBh, 1, 73, 11.4 pratikūlaṃ vadasi ced itaḥ prabhṛti yācaki /
MBh, 1, 84, 4.2 pratikūlaṃ karmaṇāṃ pāpam āhus tad vartate 'pravaṇe pāpalokyam /
MBh, 13, 67, 9.1 sa gatvā pratikūlaṃ taccakāra yamaśāsanam /
Manusmṛti
ManuS, 10, 31.1 pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ /
Rāmāyaṇa
Rām, Ār, 38, 10.1 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam /
Rām, Ār, 39, 1.1 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ /
Rām, Yu, 94, 22.1 pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 49.1 ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret /
Harivaṃśa
HV, 20, 43.3 pratikūlaṃ ca gagane samabhyuttiṣṭhate budhaḥ //
Liṅgapurāṇa
LiPur, 1, 89, 38.2 tadvākyapratikūlaṃ ca ayuktaṃ vai gurorvacaḥ //
Matsyapurāṇa
MPur, 38, 4.2 pratikūlaṃ karmaṇāṃ pāpamāhustadvartināṃ pravaṇaṃ pāpalokam /
Suśrutasaṃhitā
Su, Utt., 60, 55.1 ṛte piśācādanyatra pratikūlaṃ na cācaret /
Tantrākhyāyikā
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
Viṣṇupurāṇa
ViPur, 3, 9, 4.2 śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret //