Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Nyāyasūtra
Saundarānanda
Yogasūtra
Abhidharmakośa
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Bhāratamañjarī
Mṛgendraṭīkā
Tarkasaṃgraha

Arthaśāstra
ArthaŚ, 4, 7, 16.1 sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam //
Avadānaśataka
AvŚat, 6, 5.9 tato 'sya bhagavatā sarvasatveṣu maitryupadiṣṭā ayaṃ te cetasikasya pratipakṣa iti /
Aṣṭasāhasrikā
ASāh, 7, 1.29 saṃsārapratipakṣā bhagavan prajñāpāramitā /
Lalitavistara
LalVis, 7, 37.1 ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
Mahābhārata
MBh, 8, 63, 31.2 pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame //
Nyāyasūtra
NyāSū, 1, 1, 41.0 vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ //
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
NyāSū, 1, 2, 3.0 saḥ pratipakṣasthāpanāhīno vitaṇḍā //
NyāSū, 4, 2, 49.0 pratipakṣahīnam api vā prayojanārthamarthitve //
NyāSū, 5, 1, 18.0 pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ //
NyāSū, 5, 1, 18.0 pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ //
NyāSū, 5, 1, 22.0 arthāpattitaḥ pratipakṣasiddherarthāpattisamaḥ //
Saundarānanda
SaundĀ, 15, 4.2 tamāṃsīva prakāśena pratipakṣeṇa tāñjahi //
SaundĀ, 15, 13.1 pratipakṣastayorjñeyo maitrī kāruṇyameva ca /
SaundĀ, 15, 29.1 tad buddhvā pratipakṣeṇa vitarkaṃ kṣeptumarhasi /
SaundĀ, 15, 65.2 pratipakṣān vitarkāṇāṃ gadānāmagadāniva //
SaundĀ, 16, 82.1 te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ /
Yogasūtra
YS, 2, 33.1 vitarkabādhane pratipakṣabhāvanam //
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Abhidharmakośa
AbhidhKo, 1, 26.2 caritapratipakṣastu dharmaskandho'nuvarṇitaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.1 tatra yathāsvaṃ pratipakṣaśīlanāt pūrveṣāṃ rogāṇāmupaśamaḥ /
Bodhicaryāvatāra
BoCA, 5, 54.2 nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā //
BoCA, 5, 81.1 sātatyābhiniveśotthaṃ pratipakṣotthameva ca /
BoCA, 9, 55.1 kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā /
BoCA, 9, 93.1 ataeva vicāro'yaṃ pratipakṣo'sya bhāvyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 428.1 pratipakṣakṣayaṃ ghoram akarot taṃ tapantakaḥ /
Harṣacarita
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Kirātārjunīya
Kir, 2, 15.1 tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām /
Kātyāyanasmṛti
KātySmṛ, 1, 159.2 pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet //
KātySmṛ, 1, 187.2 avyāpyasāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 58.1 pratipakṣapratidvaṃdvipratyanīkavirodhinaḥ /
Matsyapurāṇa
MPur, 76, 8.2 pratipakṣaṃ phalatyāgametatkurvansamācaret //
Nāradasmṛti
NāSmṛ, 1, 1, 23.2 pūrvavādas tayoḥ pakṣaḥ pratipakṣas taduttaram //
NāSmṛ, 1, 2, 2.2 pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ niveśayet //
Saṃvitsiddhi
SaṃSi, 1, 203.1 pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 30.1, 1.13 ete cittavikṣepā nava yogamalā yogapratipakṣā yogāntarāyā ity abhidhīyante //
YSBhā zu YS, 1, 31.1, 1.9 athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṃharann idam āha //
YSBhā zu YS, 2, 4.1, 9.1 tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti //
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 33.1, 2.1 evam unmārgapravaṇavitarkajvareṇātidīptena bādhyamānas tatpratipakṣān bhāvayet //
YSBhā zu YS, 2, 34.1, 13.1 te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 14.1 duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
Bhāratamañjarī
BhāMañj, 1, 735.2 śiśirapratipakṣaṃ ca kakṣaghnaṃ na sa hanyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 5.0 evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 50.1 yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ /