Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Nirukta
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracintāmaṇi
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 8.1 pratilomāsv āyogavamāgadhavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaḥ //
BaudhDhS, 1, 17, 10.0 kṣattṛvaidehakayoḥ pratilomaḥ //
BaudhDhS, 2, 3, 51.1 vaiśyādiṣu pratilomaṃ kṛcchrātikṛcchrādīṃś caret //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 15.1 sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti /
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 20.0 teṣāṃ pratilomam ahānyupeyuḥ //
DrāhŚS, 8, 3, 24.0 abhiplavapṛṣṭhyān pratilomānupayanty aharāvṛttakāriṇaḥ //
DrāhŚS, 11, 4, 9.0 āhriyamāṇe bhakṣe pratilomair ārohaṇīyair avaruhya japen mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhir iti //
Gautamadharmasūtra
GautDhS, 1, 4, 15.1 pratilomās tu sūtamāgadhāyogavakṛtavaidehakacaṇḍālāḥ //
GautDhS, 1, 4, 20.1 pratilomās tu dharmahīnāḥ //
GautDhS, 3, 10, 43.1 śūdrāputravat pratilomāsu //
Kauśikasūtra
KauśS, 5, 2, 7.0 varṣaparītaḥ pratilomakarṣitas triḥ parikramya khadāyām arkaṃ kṣipraṃ saṃvapati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 28.0 pratilomāḥ //
Nirukta
N, 1, 2, 13.0 apakṣīyata ityetenaiva vyākhyātaḥ pratilomam //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 1.10 pratilomaṃ vigrāham //
Taittirīyasaṃhitā
TS, 3, 4, 8, 5.2 abhicaratā pratilomaṃ hotavyāḥ prāṇān evāsya pratīcaḥ pratiyauti taṃ tato yena kena ca stṛṇute /
Vasiṣṭhadharmasūtra
VasDhS, 21, 13.1 pratilomaṃ careyus tāḥ kṛcchraṃ cāndrāyaṇottaram //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 7.0 taṃ hovācājātaśatruḥ pratilomarūpam eva tan manye yat kṣatriyo brāhmaṇam upanayeta //
Arthaśāstra
ArthaŚ, 10, 2, 11.1 abhūmiṣṭhānāṃ hi svabhūmiṣṭhā yuddhe pratilomā bhavanti //
Carakasaṃhitā
Ca, Sū., 5, 48.1 pratilomaṃ gato hyāśu dhūmo hiṃsyāddhi cakṣuṣī /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Indr., 7, 20.1 saṃsṛṣṭā vyādhayo yasya pratilomānulomagāḥ /
Mahābhārata
MBh, 1, 79, 12.1 saṃkīrṇācāradharmeṣu pratilomacareṣu ca /
MBh, 2, 51, 25.2 neha kṣattaḥ kalahastapsyate māṃ na ced daivaṃ pratilomaṃ bhaviṣyat /
MBh, 3, 23, 29.2 rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat //
MBh, 8, 23, 32.3 tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ //
MBh, 12, 104, 38.1 yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ /
MBh, 12, 119, 6.2 pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā //
MBh, 12, 119, 7.1 yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ /
MBh, 12, 139, 15.1 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ /
MBh, 12, 208, 13.2 pratilomāṃ diśaṃ buddhvā saṃsāram abudhāstathā //
MBh, 12, 294, 31.2 līyante pratilomāni sṛjyante cāntarātmanā //
MBh, 12, 294, 32.1 anulomena jāyante līyante pratilomataḥ /
MBh, 13, 40, 32.3 pratilomānulomaśca bhavatyatha śatakratuḥ //
MBh, 13, 48, 18.1 pratilomaṃ tu vartanto bāhyād bāhyataraṃ punaḥ /
MBh, 13, 131, 3.2 pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum //
MBh, 14, 42, 4.2 līyante pratilomāni jāyante cottarottaram //
Manusmṛti
ManuS, 10, 25.1 saṃkīrṇayonayo ye tu pratilomānulomajāḥ /
Rāmāyaṇa
Rām, Ār, 41, 25.1 pratilomānulomāś ca rucirā romarājayaḥ /
Rām, Su, 1, 169.2 pratilomena vātena mahānaur iva sāgare //
Rām, Su, 20, 35.1 pratilomānulomaiśca sāmadānādibhedanaiḥ /
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 45, 11.2 pratilomānulomaṃ vā yad vā no manyase hitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 21.1 prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ /
AHS, Sū., 28, 19.1 teṣām āharaṇopāyau pratilomānulomakau /
AHS, Sū., 28, 21.1 pratilomam anuttuṇḍaṃ chedyaṃ pṛthumukhaṃ ca yat /
AHS, Nidānasthāna, 3, 14.1 na hi saṃśodhanaṃ kiṃcid astyasya pratilomagam /
AHS, Nidānasthāna, 3, 14.2 śodhanaṃ pratilomaṃ ca raktapitte bhiṣagjitam //
AHS, Nidānasthāna, 4, 6.1 pratilomaṃ sirā gacchann udīrya pavanaḥ kapham /
AHS, Nidānasthāna, 9, 19.2 nireti saha mūtreṇa pratilome vibadhyate //
AHS, Utt., 25, 28.2 pratilomaṃ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ //
AHS, Utt., 35, 51.1 vāyunā pratilomena svapnacintāparāyaṇaḥ /
Bhallaṭaśataka
BhallŚ, 1, 12.1 paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan /
Divyāvadāna
Divyāv, 8, 177.0 anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti //
Kāmasūtra
KāSū, 6, 3, 4.2 pratilomaiḥ sambadhyate /
Kātyāyanasmṛti
KātySmṛ, 1, 40.1 pratilomaprasūteṣu tathā durganivāsiṣu /
KātySmṛ, 1, 716.1 varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
KātySmṛ, 1, 783.2 pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ //
KātySmṛ, 1, 866.1 pratilomaprasūtā yā tasyāḥ putro na rikthabhāk /
Liṅgapurāṇa
LiPur, 1, 33, 22.2 bhasmasnānaṃ ca nagnatvaṃ vāmatvaṃ pratilomatā //
Matsyapurāṇa
MPur, 33, 13.1 saṃkīrṇāścoradharmeṣu pratilomacareṣu ca /
MPur, 174, 31.2 vavau pravyathayandaityānpratilomaṃ satoyadaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 77.2 gamyāḥ syur ānulomyena striyo na pratilomataḥ //
NāSmṛ, 2, 12, 104.2 dvyantaraś cānulomyena tathaiva pratilomataḥ //
NāSmṛ, 2, 12, 106.2 aparebhyas trayas tribhyo vijñeyaḥ pratilomataḥ //
NāSmṛ, 2, 12, 107.2 ānulomyena tatraiko dvau jñeyau pratilomataḥ //
NāSmṛ, 2, 12, 109.1 sūtādyāḥ pratilomās tu ye jātipratilomajāḥ /
NāSmṛ, 2, 12, 109.1 sūtādyāḥ pratilomās tu ye jātipratilomajāḥ /
Suśrutasaṃhitā
Su, Sū., 18, 4.1 tatra pratilomamālimpet /
Su, Sū., 18, 4.2 pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhair vīryaṃ prāpnoti //
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 27, 7.1 tatra pratilomamarvācīnamānayet anulomaṃ parācīnam //
Su, Sū., 29, 41.2 kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ //
Su, Nid., 1, 87.1 gudopasthotthitā saiva pratilomavisarpiṇī /
Su, Nid., 3, 27.3 vikārā vividhāścāpi pratilome bhavanti hi //
Su, Śār., 10, 10.1 tatra pratilomam anulomayet //
Su, Cik., 40, 8.2 tena hi pratilomena dṛṣṭistatra nihanyate //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 5, 13, 56.2 pratilomānulomena bhejurgopāṅganā harim //
Viṣṇusmṛti
ViSmṛ, 15, 37.1 pratilomāsu strīṣu cotpannāścābhāginaḥ //
ViSmṛ, 16, 3.1 pratilomāsvāryavigarhitāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 95.2 asatsantas tu vijñeyāḥ pratilomānulomajāḥ //
YāSmṛ, 2, 183.2 varṇānām ānulomyena dāsyaṃ na pratilomataḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 4.1 kaluṣi vapuṣi grahahate pratilome nīcage 'stage ca bhṛgau /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 31.1 pāṣaṇḍapathavaiṣamyaṃ pratilomaniveśanam /
BhāgPur, 11, 20, 2.1 varṇāśramavikalpaṃ ca pratilomānulomajam /
BhāgPur, 11, 20, 22.1 sāṃkhyena sarvabhāvānāṃ pratilomānulomataḥ /
Garuḍapurāṇa
GarPur, 1, 96, 6.1 asatsantastu vai jñeyāḥ pratilomānulomajāḥ /
GarPur, 1, 148, 14.1 asahyaṃ pratilomatvādasādhyādauṣadhasya ca /
GarPur, 1, 148, 15.1 śodhanaṃ pratilomaṃ ca raktapitte 'bhisarjitam /
GarPur, 1, 150, 6.2 pratilomaṃ śirā gacchedudīrya pavanaḥ kapham //
GarPur, 1, 158, 20.1 nireti saha mūtreṇa pratilome vipacyate /
Rasendracintāmaṇi
RCint, 8, 188.2 tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ //
Ānandakanda
ĀK, 1, 21, 30.1 pratilomaṃ samuccārya mantraṃ mṛtyuñjayaṃ japet /
ĀK, 1, 21, 68.2 lekhe ca pratilomenāṅkuśapāśāvṛtaṃ tataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
Haribhaktivilāsa
HBhVil, 1, 201.3 striyaḥ pativratāś cānye pratilomānulomajāḥ /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /