Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Rasārṇava
Sūryaśatakaṭīkā
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 6, 3.1 pañcamīprabhṛtiṣu vāparapakṣasya //
Gobhilagṛhyasūtra
GobhGS, 4, 1, 16.0 evam evāvare caturthīpañcamībhyāṃ ṣaṣṭhīsaptamībhyāṃ ca //
Mānavagṛhyasūtra
MānGS, 2, 13, 2.1 śuklapakṣasya pañcamyāṃ pratyaṅmukho haviṣyam annam aśnīta //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 3.1 tāmisrasyāṣṭamyām ṛtvigbhyo 'gniṣṭomasya pañcamyāṃ prasavaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 3.0 pañcamyāṃ hastena vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 12.0 apaparibahir añcavaḥ pañcamyā //
Aṣṭādhyāyī, 2, 3, 7.0 saptamīpañcamyau kārakamadhye //
Aṣṭādhyāyī, 2, 3, 10.0 pañcamyapāṅparibhiḥ //
Aṣṭādhyāyī, 2, 3, 24.0 akartaryṛṇe pañcamī //
Aṣṭādhyāyī, 2, 3, 28.0 apādāne pañcamī //
Aṣṭādhyāyī, 2, 3, 42.0 pañcamī vibhakte //
Aṣṭādhyāyī, 2, 4, 83.0 na avyayībhāvād ato 'm tv apañcamyāḥ //
Aṣṭādhyāyī, 3, 2, 98.0 pañcamyām ajātau //
Aṣṭādhyāyī, 5, 3, 7.0 pañcamyās tasil //
Aṣṭādhyāyī, 5, 3, 27.0 dikśabdebhyaḥ saptamīpañcamīprathamābhyo digdeśakāleṣv astātiḥ //
Aṣṭādhyāyī, 5, 3, 35.0 enab anyatarasyām adūre 'pañcamyāḥ //
Aṣṭādhyāyī, 5, 4, 44.0 pratiyoge pañcamyās tasiḥ //
Aṣṭādhyāyī, 6, 3, 2.0 pañcamyāḥ stokādibhyaḥ //
Aṣṭādhyāyī, 7, 1, 31.0 pañcamyā at //
Aṣṭādhyāyī, 8, 3, 51.0 pañcamyāḥ parāvadhyarthe //
Mahābhārata
MBh, 3, 214, 37.2 athāyam abhajallokaḥ skandaṃ śuklasya pañcamīm //
MBh, 3, 217, 14.1 ityetad vividhākāraṃ vṛttaṃ śuklasya pañcamīm /
MBh, 3, 218, 49.1 śrījuṣṭaḥ pañcamīṃ skandas tasmācchrīpañcamī smṛtā /
MBh, 13, 87, 11.1 pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa /
MBh, 13, 109, 14.1 pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata /
MBh, 13, 109, 15.2 yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ kṣaped yo bhojayed dvijān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 10.2 pañcamyāṃ śuklasaptamyekādaśyos tu dhaneśvarāḥ //
AHS, Utt., 4, 11.1 śuklāṣṭapañcamīpaurṇamāsīṣu brahmarākṣasāḥ /
AHS, Utt., 36, 30.2 śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 163.1 nūnam āṣāḍhaśuklādau pañcamyām uttarāsu ca /
Kūrmapurāṇa
KūPur, 2, 20, 18.2 paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān //
KūPur, 2, 23, 24.1 atha cet pañcamīrātrimatītya parato bhavet /
Liṅgapurāṇa
LiPur, 1, 83, 6.1 dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ /
LiPur, 1, 89, 110.2 kanyārthinaiva gantavyā pañcamyāṃ vidhivatpunaḥ //
LiPur, 1, 89, 111.2 same napuṃsakaṃ caiva pañcamyāṃ kanyakā bhavet //
Matsyapurāṇa
MPur, 66, 11.1 pañcamyāṃ pratipakṣaṃ ca pūjayedbrahmavāsinīm /
MPur, 79, 2.1 māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ /
MPur, 101, 19.1 lakṣmīmabhyarcya pañcamyāmupavāsī bhavennaraḥ /
MPur, 159, 5.1 caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 7, 8.0 vādād iti nimittapañcamī draṣṭavyā //
PABh zu PāśupSūtra, 5, 7, 33.0 tasmād uktam indriyāṇām abhijayāditi asaṅgādijanmanimittatvāt pañcamī draṣṭavyā //
Suśrutasaṃhitā
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Su, Utt., 60, 18.1 kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ /
Viṣṇusmṛti
ViSmṛ, 78, 40.1 surūpān sutān pañcamyām //
Yājñavalkyasmṛti
YāSmṛ, 1, 142.2 hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu //
Garuḍapurāṇa
GarPur, 1, 59, 11.2 pañcamyāṃ ca trayodaśyāṃ vārāhī dakṣiṇe sthitā //
GarPur, 1, 59, 27.2 gurau śubhā pañcamī syāt ṣaṣṭhī maṅgalaśukrayoḥ //
GarPur, 1, 96, 45.2 hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya ca //
GarPur, 1, 116, 5.1 caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ /
GarPur, 1, 123, 15.3 pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm //
GarPur, 1, 129, 27.2 śrāvaṇe cāśvine bhādre pañcamyāṃ kāttika śubhe //
GarPur, 1, 129, 32.1 pañcamyāṃ pūjayennāgān anantādyān mahoragān /
GarPur, 1, 129, 32.3 nāgā abhayahastāśca daṣṭoddhārā tu pañcamī //
GarPur, 1, 137, 17.1 śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā /
Kṛṣiparāśara
KṛṣiPar, 1, 43.2 pañcamyādiṣu pañcasu kumbhe 'rke yadi bhavati rohiṇīyogāḥ /
KṛṣiPar, 1, 124.1 daśamyekādaśī caiva dvitīyā pañcamī tathā /
Rasārṇava
RArṇ, 12, 137.2 kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /
RArṇ, 12, 180.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 23.0 pañcamyantād ubhayasmāt tas //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 9.1 ata eva maheśāni pañcamīti prakīrtitā /
Ānandakanda
ĀK, 1, 3, 7.1 tṛtīyā pañcamī caiva saptamī ca caturdaśī /
ĀK, 1, 15, 73.1 trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi /
ĀK, 1, 15, 193.2 vasante kṛṣṇapañcamyāṃ kṛṣṇāmbaradharaḥ śuciḥ //
ĀK, 1, 15, 358.1 evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm /
ĀK, 1, 15, 379.1 śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā /
ĀK, 1, 23, 359.2 kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu //
ĀK, 1, 23, 399.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 21.2, 1.0 kaṇḍarābhya iti saptamyarthe pañcamī //
ĀVDīp zu Ca, Śār., 1, 45.2, 2.0 yebhya iti karaṇa evāpādānavivakṣayā pañcamī //
Dhanurveda
DhanV, 1, 12.1 tṛtīyā pañcamī caiva saptamī navamī tathā /
Haribhaktivilāsa
HBhVil, 2, 25.2 dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ /
HBhVil, 2, 26.2 pūrṇimā pañcamī caiva dvitīyā saptamī tathā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 78.2, 5.0 atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 109.2 pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā //
SkPur (Rkh), Revākhaṇḍa, 72, 40.3 pañcamyāṃ vā caturdaśyāmaṣṭamyāṃ śuklakṛṣṇayoḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 44.1 śrāddhaṃ preteṣu ye pārtha cāṣṭamyāṃ pañcamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 131, 35.1 tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 163, 1.3 āśvinasya site pakṣe pañcamyāṃ niyataḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 7.1 nandane vatsare māghe pañcamyāṃ bharatarṣabha /