Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 1.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 2.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
Jaiminīyabrāhmaṇa
JB, 1, 236, 2.0 api nūnam etāṃ virājaṃ prativeśato duhra iti ha smāha //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 23.0 api prativeśaṃ pacet //
MS, 2, 7, 7, 9.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 75.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 36.2 agne mā te prativeśā riṣāma /
VārŚS, 1, 7, 3, 15.0 prativeśam odanaṃ pacati //
VārŚS, 1, 7, 3, 18.0 odanān prativeśān pacante gāś ca ghnate //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 2.2 agne mā te prativeśā riṣāmety etayā //
ĀpŚS, 6, 25, 7.2 agne mā te prativeśā riṣāma /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
Ṛgveda
ṚV, 10, 66, 13.2 kṣetrasya patim prativeśam īmahe viśvān devāṁ amṛtāṁ aprayucchataḥ //