Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 2, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 3, 11.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 4, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 6, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 7, 10.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 8, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 9, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 10, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 17, 8.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 20, 4.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 21, 4.3 tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
AvŚat, 22, 4.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 23, 3.1 paśyati bhagavān iyaṃ dārikā maddarśanāt pratyekabodheḥ kuśalamūlāny avaropayiṣyatīti /
AvŚat, 23, 6.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /