Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śira'upaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 35, 16.0 idaṃ rādhaḥ pratigṛbhṇīhy aṅgira iti pratigraham eva tad rādhasa aicchan //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 2.1 brahma vai svaṃ mahimānaṃ brāhmaṇeṣv adadhād adhyayanādhyāpanayajanayājanadānapratigrahasaṃyuktaṃ vedānāṃ guptyai //
BaudhDhS, 1, 21, 9.1 pitryapratigrahabhojanayoś ca taddivasaśeṣam //
BaudhDhS, 2, 4, 16.1 adhyāpanayājanapratigrahair aśaktaḥ kṣatradharmeṇa jīvet pratyanantaratvāt //
BaudhDhS, 2, 6, 40.1 havanaṃ bhojanaṃ dānam upahāraḥ pratigrahaḥ /
BaudhDhS, 2, 8, 3.3 yan mayā bhuktam asādhūnāṃ pāpebhyaś ca pratigrahaḥ //
BaudhDhS, 2, 8, 12.2 sarvaṃ punantu mām āpo 'satāṃ ca pratigrahaṃ svāheti //
BaudhDhS, 2, 15, 5.1 kāṣāyavāsā yān kurute japahomapratigrahān /
BaudhDhS, 3, 1, 21.1 tasyādhyāpanayājanapratigrahā nivartante 'nye ca yajñakratava iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 3.0 saṃcaradhiṣṇyopasthānadakṣiṇāpratigrahabhakṣāḥ //
Gautamadharmasūtra
GautDhS, 1, 7, 4.1 yājanādhyāpanapratigrahāḥ sarveṣām //
GautDhS, 2, 1, 2.1 brāhmaṇasyādhikāḥ pravacanayājanapratigrahāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 6.1 atha vā ataḥ prattiś caiva pratigrahaś ca /
Khādiragṛhyasūtra
KhādGS, 2, 5, 5.0 ajaḥ keśapratigrahāya //
Kāṭhakasaṃhitā
KS, 9, 12, 44.0 yas taṃ pratigrahaṃ veda yena te pratyagṛhṇan vasīyān bhavati pratigṛhya //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 21.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 30.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 39.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 48.0 sa etaṃ pratigraham apaśyat //
MS, 1, 9, 4, 60.0 sa etaṃ pratigraham apaśyat //
Vasiṣṭhadharmasūtra
VasDhS, 2, 14.1 svādhyāyādhyayanam adhyāpanaṃ yajño yajanaṃ dānaṃ pratigrahaś ceti //
VasDhS, 6, 25.2 pratigrahe saṃkucitāgrahastās te brāhmaṇās tārayituṃ samarthāḥ //
VasDhS, 16, 16.2 paitṛkaṃ krītam ādheyam anvādheyaṃ pratigraham iti //
VasDhS, 27, 9.1 yājanādhyāpanād yaunāt tathaivāsatpratigrahāt /
Vārāhagṛhyasūtra
VārGS, 9, 20.2 uñchaṃ śilam ayācitapratigrahaḥ sādhubhyo vā yācitam /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 12.0 pratigrahe śrāddhavat //
ŚāṅkhGS, 4, 11, 13.0 uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito vā yājanaṃ vṛttiḥ //
Ṛgvedakhilāni
ṚVKh, 3, 10, 9.1 krayavikrayād yonidoṣād bhakṣād bhojyāt pratigrahāt /
ṚVKh, 3, 10, 12.2 pāpebhyaś ca pratigrahāt sadyaḥ praharanti sarvaduṣkṛtaṃ tat pāvamānībhir aham punāmi //
Arthaśāstra
ArthaŚ, 1, 3, 5.1 svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca //
ArthaŚ, 1, 16, 8.1 anīkasthānayuddhapratigrahāpasārabhūmīr ātmanaḥ parasya cāvekṣeta //
ArthaŚ, 1, 19, 11.1 caturthe hiraṇyapratigraham adhyakṣāṃśca kurvīta //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Mahābhārata
MBh, 1, 37, 27.4 kṛtātmanastvayā tāta vipreṇeva pratigrahāt /
MBh, 1, 57, 68.69 pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā /
MBh, 1, 87, 11.2 nāsmadvidho 'brāhmaṇo brahmavic ca pratigrahe vartate rājamukhya /
MBh, 1, 88, 3.3 krīṇīṣvaināṃstṛṇakenāpi rājan pratigrahaste yadi samyak praduṣṭaḥ //
MBh, 1, 122, 31.13 viśuddham icchan gāṅgeya dharmopetaṃ pratigraham /
MBh, 1, 199, 12.2 pratigrahāya pāṇḍūnāṃ preṣayāmāsa kauravān //
MBh, 1, 213, 30.2 pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā //
MBh, 3, 80, 31.1 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ /
MBh, 3, 81, 139.2 pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate //
MBh, 3, 149, 35.1 yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ /
MBh, 5, 29, 21.2 adhyāpayed yājayeccāpi yājyān pratigrahān vā viditān pratīcchet //
MBh, 5, 102, 7.2 kriyatām āryaka kṣipraṃ buddhiḥ kanyāpratigrahe //
MBh, 5, 112, 20.1 pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān /
MBh, 5, 119, 19.2 nāhaṃ pratigrahadhano brāhmaṇaḥ kṣatriyo hyaham /
MBh, 7, 168, 22.2 yājanādhyāpane dānaṃ tathā yajñapratigrahau //
MBh, 8, 23, 34.1 yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ /
MBh, 9, 16, 48.2 pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām //
MBh, 9, 30, 53.2 na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ //
MBh, 12, 21, 8.2 dānam eke praśaṃsanti kecid eva pratigraham /
MBh, 12, 37, 32.1 asamyak caiva yad dattam asamyak ca pratigrahaḥ /
MBh, 12, 126, 31.1 pratigraham ahaṃ rājñāṃ na kariṣye kathaṃcana /
MBh, 12, 161, 30.2 śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe //
MBh, 12, 192, 39.3 pravṛttaśca nivṛttaśca nivṛtto 'smi pratigrahāt //
MBh, 12, 192, 79.3 tapaḥsvādhyāyaśīlo 'haṃ nivṛttaśca pratigrahāt //
MBh, 12, 192, 81.1 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ /
MBh, 12, 226, 13.1 gṛham āvasato hyasya nānyat tīrthaṃ pratigrahāt /
MBh, 12, 281, 3.1 viśiṣṭasya viśiṣṭācca tulyau dānapratigrahau /
MBh, 12, 283, 1.2 pratigrahāgatā vipre kṣatriye śastranirjitāḥ /
MBh, 12, 285, 20.2 pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa /
MBh, 12, 292, 25.2 yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham /
MBh, 13, 24, 84.2 ye pratigrahaniḥsnehāste narāḥ svargagāminaḥ //
MBh, 13, 35, 23.1 pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha /
MBh, 13, 35, 23.2 pratigrahaṃ ye neccheyuste 'pi rakṣyāstvayānagha //
MBh, 13, 67, 30.1 yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham /
MBh, 13, 94, 13.2 pratigrahastārayati puṣṭir vai pratigṛhṇatām /
MBh, 13, 94, 17.2 rājan pratigraho rājño madhvāsvādo viṣopamaḥ /
MBh, 13, 94, 19.2 tad dāva iva nirdahyāt prāpto rājapratigrahaḥ //
MBh, 13, 94, 31.2 pratigrahe saṃyamo vai tapo dhārayate dhruvam /
MBh, 13, 129, 8.1 yajanaṃ yājanaṃ caiva tathā dānapratigrahau /
MBh, 13, 131, 57.2 yonipratigrahādānaiḥ karmabhiśca śucismite //
MBh, 14, 38, 9.2 mudhā pratigrahaścaiva mudhā dharmo mudhā tapaḥ //
MBh, 14, 45, 21.2 dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret //
MBh, 14, 45, 22.2 yājanādhyāpane cobhe śuddhāccāpi pratigrahaḥ //
MBh, 14, 56, 8.3 pātraṃ pratigrahe cāpi viddhi māṃ nṛpasattama //
Manusmṛti
ManuS, 1, 88.2 dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat //
ManuS, 3, 179.1 vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
ManuS, 4, 86.2 tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ //
ManuS, 4, 186.1 pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet /
ManuS, 4, 186.2 pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati //
ManuS, 4, 187.1 na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe /
ManuS, 4, 187.2 prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā //
ManuS, 4, 190.1 atapās tv anadhīyānaḥ pratigraharucir dvijaḥ /
ManuS, 4, 191.1 tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt /
ManuS, 8, 165.1 yogādhamanavikrītaṃ yogadānapratigraham /
ManuS, 10, 75.2 dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ //
ManuS, 10, 76.2 yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ //
ManuS, 10, 77.2 adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ //
ManuS, 10, 103.1 nādhyāpanād yājanād vā garhitād vā pratigrahāt /
ManuS, 10, 109.1 pratigrahād yājanād vā tathaivādhyāpanād api /
ManuS, 10, 109.2 pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ //
ManuS, 10, 110.2 pratigrahas tu kriyate śūdrād apy antyajanmanaḥ //
ManuS, 10, 111.2 pratigrahanimittaṃ tu tyāgena tapasaiva ca //
ManuS, 10, 112.2 pratigrahācchilaḥ śreyāṃs tato 'py uñchaḥ praśasyate //
ManuS, 10, 115.2 prayogaḥ karmayogaś ca satpratigraha eva ca //
ManuS, 11, 195.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
Rāmāyaṇa
Rām, Bā, 6, 13.2 dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe //
Rām, Bā, 14, 4.2 bhāgapratigrahārthaṃ vai samavetā yathāvidhi //
Rām, Bā, 68, 14.1 pratigraho dātṛvaśaḥ śrutam etan mayā purā /
Rām, Bā, 76, 8.2 vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ //
Rām, Ay, 44, 19.2 sarvaṃ tad anujānāmi na hi varte pratigrahe //
Saundarānanda
SaundĀ, 13, 15.1 prāṇidhānyadhanādīnāṃ varjyānām apratigrahāt /
SaundĀ, 13, 15.2 bhaikṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 5.0 tathā pratigrahaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 11.0 yo vai rudraḥ sa bhagavān ye cāṣṭau pratigrahās tasmai vai namonamaḥ //
Amarakośa
AKośa, 2, 546.1 pratyāsāro vyūhapārṣṇiḥ sainyapṛṣṭhe pratigrahaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 7.1 bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau /
BKŚS, 21, 69.2 na ca pratigrahād anyad viprasya dhanasādhanam //
BKŚS, 22, 66.1 vivikte brāhmaṇaṃ mitraṃ tatpratigrahajīvinam /
Daśakumāracarita
DKCar, 2, 8, 48.0 caturthe hiraṇyapratigrahāya hastaṃ prasārayannevottiṣṭhati //
DKCar, 2, 8, 71.0 te cāmī kaṣṭadāridryā bahvapatyā yajvāno vīryavantaścādyāpy aprāptapratigrahāḥ //
Kāmasūtra
KāSū, 1, 4, 1.1 gṛhītavidyaḥ pratigrahajayakrayanirveśādhigatair arthair anvayāgatair ubhayair vā gārhasthyam adhigamya nāgarakavṛttaṃ varteta //
KāSū, 2, 6, 13.1 saṃpuṭena pratigraho nīcarate //
KāSū, 3, 4, 17.1 dravyasya samarpaṇe pratigrahe vā tadgato vikāraḥ //
KāSū, 5, 4, 16.7 tasyā vivikte darśanaṃ pratigrahaśca /
KāSū, 5, 4, 16.8 pratigrahacchalenānyām abhisaṃdhāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādhayet tāṃ copahanyāt sāpi svayaṃdūtī /
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kātyāyanasmṛti
KātySmṛ, 1, 642.1 svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
Kūrmapurāṇa
KūPur, 1, 2, 36.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham /
KūPur, 1, 34, 42.2 suvarṇamatha muktāṃ vā tathaivānyān pratigrahān //
KūPur, 2, 23, 75.1 jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham /
KūPur, 2, 25, 2.2 adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham /
KūPur, 2, 26, 73.1 pratigraharucirna syāt yātrārthaṃ tu samāharet /
KūPur, 2, 27, 8.2 sarvabhūtānukampī syāt pratigrahavivarjitaḥ //
Liṅgapurāṇa
LiPur, 1, 85, 141.1 rājapratigrahair dagdhān brāhmaṇān brahmavādinaḥ /
LiPur, 1, 85, 142.1 rājapratigraho ghoro buddhvā cādau viṣopamaḥ /
LiPur, 2, 6, 12.2 tapo mahadvane ghore yāti kanyā pratigraham //
Matsyapurāṇa
MPur, 42, 3.3 krīṇīṣvaināṃs tṛṇakenāpi rājanpratigrahaste yadi samyakpraduṣṭaḥ //
MPur, 112, 10.1 pratigrahādupāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 48.2 pratigraheṇa yallabdhaṃ yājyataḥ śiṣyatas tathā //
NāSmṛ, 2, 1, 85.2 pratigrahādhikrīteṣu pūrvā pūrvā garīyasī //
NāSmṛ, 2, 18, 3.2 pratigrahavilopaś ca kopa āśramiṇām api //
NāSmṛ, 2, 18, 39.2 śreyān pratigraho rājñāṃ anyeṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 18, 47.2 yājanādhyāpane vṛttis tṛtīyas tu pratigrahaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 161.0 tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti //
PABh zu PāśupSūtra, 1, 9, 165.0 anadhikārapratigraho nāma iha śāstre anabhyanujñātānām arthānāṃ gobhūhiraṇyadvipadacatuṣpadādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 1, 9, 265.2 pratigrahe tathārambhe indriyāṇāṃ ca gocare //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 2, 15, 17.0 saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt //
PABh zu PāśupSūtra, 4, 7.1, 16.0 sūnādidoṣaparihārārthatvānnasteyapratigrahādidoṣāt //
PABh zu PāśupSūtra, 5, 34, 21.0 arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ //
Suśrutasaṃhitā
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.19 vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.6 tasmād brāhmaṇasyādhyayanādhyāpanayajanayājanadānapratigrahāṇi ṣaṭ karmāṇi bhavanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 2.0 ihātmāpekṣayā hīnādivyavahāraḥ pratigrahe pratigrahītṝṇām anyonyāpekṣayā //
Viṣṇupurāṇa
ViPur, 3, 8, 23.2 kuryātpratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ //
ViPur, 3, 13, 18.2 dānaṃ pratigraho yajñaḥ svādhyāyaśca nivartate //
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
Viṣṇusmṛti
ViSmṛ, 2, 11.1 brāhmaṇasya yājanapratigrahau //
ViSmṛ, 22, 6.1 āśauce homadānapratigrahasvādhyāyā nivartante //
ViSmṛ, 37, 12.1 asatpratigrahaśca //
ViSmṛ, 54, 24.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
ViSmṛ, 57, 6.1 apratigrāhyebhyaśca pratigrahaprasaṅgaṃ varjayet //
ViSmṛ, 57, 7.1 pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati //
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
ViSmṛ, 57, 14.1 eteṣv api ca kāryeṣu samarthas tatpratigrahe /
Yājñavalkyasmṛti
YāSmṛ, 1, 118.2 pratigraho 'dhiko vipre yājanādhyāpane tathā //
YāSmṛ, 1, 141.1 pratigrahe sūnicakridhvajiveśyānarādhipāḥ /
YāSmṛ, 1, 202.1 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
YāSmṛ, 1, 213.1 pratigrahasamartho 'pi nādatte yaḥ pratigraham /
YāSmṛ, 1, 213.1 pratigrahasamartho 'pi nādatte yaḥ pratigraham /
YāSmṛ, 1, 321.1 pratigrahaparīmāṇaṃ dānacchedopavarṇanam /
YāSmṛ, 2, 23.2 ādhau pratigrahe krīte pūrvā tu balavattarā //
YāSmṛ, 2, 176.1 pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ /
YāSmṛ, 3, 48.1 dāntas triṣavaṇasnāyī nivṛttaś ca pratigrahāt /
YāSmṛ, 3, 290.2 gāyatrījapyanirataḥ śudhyate 'satpratigrahāt //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 40.2 pratigraho 'dhyāpanaṃ ca brāhmaṇasyaiva yājanam //
BhāgPur, 11, 17, 41.1 pratigrahaṃ manyamānas tapastejoyaśonudam /
Bhāratamañjarī
BhāMañj, 1, 456.1 tatpratigrahalābhāya jitvā bhūpānsvayaṃvare /
BhāMañj, 13, 804.2 pravṛttadharmaniratā viprāḥ pātraṃ pratigrahe //
BhāMañj, 13, 1543.1 tathāpyeko na tatyāja gāṃ pratigrahapālanāt /
BhāMañj, 13, 1589.2 tapaḥkṣayakaro rājanghoro rājapratigrahaḥ //
BhāMañj, 13, 1590.1 pratigrahāgnidagdhānāṃ sakṛdbrāhmaṇaśākhinām /
BhāMañj, 13, 1591.2 prāṇapīḍāpaṇenāpi pratigrahaparāṅmukhāḥ //
BhāMañj, 13, 1615.1 pratigrahanivṛttānāmevamujjvalacetasām /
Garuḍapurāṇa
GarPur, 1, 49, 2.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ /
GarPur, 1, 51, 3.1 adhyāpanaṃ yājanaṃ ca vṛttamāhuḥ pratigraham /
GarPur, 1, 84, 2.2 kṛtvā pradakṣiṇaṃ gacchetpratigrahavivarjitaḥ //
GarPur, 1, 96, 27.1 pratigraho 'dhiko vipre yājanādhyāpane tathā /
GarPur, 1, 98, 3.1 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
GarPur, 1, 102, 3.2 dāntastriṣavaṇasnāyī nivṛttaśca pratigrahāt //
GarPur, 1, 105, 43.2 gāyattrījapyanirato mucyate 'satpratigrahāt //
Kathāsaritsāgara
KSS, 1, 6, 51.1 kvacitpratigrahaprāptahemamāṣāṣṭako dvijaḥ /
KSS, 5, 1, 156.1 yacca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt /
KSS, 5, 1, 162.1 kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam /
KSS, 5, 1, 187.2 anenaiva tad abhyarthya grāhito 'haṃ pratigraham //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 32.0 vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
Haribhaktivilāsa
HBhVil, 1, 59.2 bahupratigrahāsakta ācāryaḥ śrīkṣayāvahaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 11.1 pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet /
SkPur (Rkh), Revākhaṇḍa, 50, 43.1 āhitāgniśca gṛhṇāti yaḥ śūdrāṇāṃ pratigraham /
SkPur (Rkh), Revākhaṇḍa, 50, 44.2 asatpratigrahaṃ kurvanguptaṃ nīcasya garhitam //
SkPur (Rkh), Revākhaṇḍa, 56, 103.3 krītaṃ pratigrahe labdhaṃ puṣpamevaṃ caturvidham //
SkPur (Rkh), Revākhaṇḍa, 56, 104.3 pratigraheṇa yallabdhaṃ niṣphalaṃ tadvidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 5.1 pratigrahasamarthāṃśca vidyāsiddhāntavādinaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 11.2 pratigrahadhano bhūtvā dambhalobhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 10.2 pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 27.2 varjanaṃ ca parānnasya pratigrahavivarjanam //