Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 22.0 sa supraṇīte nṛtamaḥ svarāḍ asi maṃhiṣṭho vājasātaye //
Atharvaprāyaścittāni
AVPr, 6, 1, 5.2 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
Atharvaveda (Śaunaka)
AVŚ, 5, 11, 5.1 tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte /
AVŚ, 6, 23, 2.1 otā āpaḥ karmaṇyā muñcantv itaḥ praṇītaye /
AVŚ, 7, 6, 2.2 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
AVŚ, 7, 6, 3.1 sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
AVŚ, 7, 20, 4.1 yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu /
AVŚ, 7, 105, 1.2 praṇītīr abhyāvartasva viśvebhiḥ sakhibhiḥ saha //
AVŚ, 18, 3, 44.1 agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ /
Kauśikasūtra
KauśS, 7, 7, 16.1 praṇītīr abhyāvartasvety abhyātmam āvartayati //
KauśS, 13, 43, 9.14 yasmai hutaṃ devatā bhakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 2, 7, 5, 3.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
MS, 2, 9, 10, 2.1 yaḥ pathaḥ samanuyāti svargaṃ lokaṃ gām iva supraṇītau /
Taittirīyasaṃhitā
TS, 2, 1, 11, 4.5 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
VSM, 11, 49.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
Ṛgveda
ṚV, 1, 73, 1.1 rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ /
ṚV, 1, 91, 1.2 tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ //
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 2, 27, 5.2 yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām //
ṚV, 2, 27, 13.2 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau //
ṚV, 3, 1, 16.1 upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ /
ṚV, 3, 15, 1.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
ṚV, 3, 15, 4.2 yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte //
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 4, 2, 13.1 tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha /
ṚV, 4, 4, 14.1 tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān /
ṚV, 5, 42, 18.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 43, 17.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 76, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 77, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 6, 45, 3.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 6, 48, 20.1 vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā /
ṚV, 7, 28, 3.1 tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha /
ṚV, 7, 32, 15.2 tava praṇītī haryaśva sūribhir viśvā tarema duritā //
ṚV, 8, 6, 22.1 taved indra praṇītiṣūta praśastir adrivaḥ /
ṚV, 8, 12, 21.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 8, 27, 12.1 ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ /
ṚV, 8, 68, 11.1 yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ /
ṚV, 10, 15, 11.1 agniṣvāttāḥ pitara eha gacchata sadaḥ sadaḥ sadata supraṇītayaḥ /
ṚV, 10, 63, 10.1 sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
ṚV, 10, 69, 1.1 bhadrā agner vadhryaśvasya saṃdṛśo vāmī praṇītiḥ suraṇā upetayaḥ /
ṚV, 10, 104, 5.1 praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ /
ṚV, 10, 126, 4.2 yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 14.3 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //