Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendratantra
Mṛgendraṭīkā
Āyurvedadīpikā
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
Atharvaveda (Paippalāda)
AVP, 4, 31, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 16, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
Ṛgveda
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 3, 30, 18.1 svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ /
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 8, 19, 37.2 tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ //
ṚV, 8, 24, 7.2 ugra praṇetar adhi ṣū vaso gahi //
ṚV, 8, 46, 1.1 tvāvataḥ purūvaso vayam indra praṇetaḥ /
Buddhacarita
BCar, 3, 29.1 ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya /
BCar, 3, 44.1 tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ /
BCar, 3, 58.1 iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃciduvāca cainam /
BCar, 3, 59.1 tataḥ praṇetā vadati sma tasmai sarvaprajānāmidamantakarma /
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Mahābhārata
MBh, 1, 102, 15.12 praṇetā sarvadharmāṇāṃ bhīṣmeṇa viduraḥ kṛtaḥ /
MBh, 1, 189, 3.2 praṇetāraṃ bhuvanasya prajāpatiṃ samājagmustatra devāstathānye //
MBh, 2, 58, 23.2 yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ /
MBh, 4, 29, 4.2 praṇetā kīcakaścāsya balavān abhavat purā //
MBh, 5, 8, 4.2 tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ //
MBh, 5, 8, 12.3 sarvasenāpraṇetā me bhavān bhavitum arhati //
MBh, 5, 20, 2.2 sarvasenāpraṇetṝṇāṃ madhye vākyam uvāca ha //
MBh, 5, 23, 19.2 kaccid dṛṣṭvā dasyusaṃghān sametān smaranti pārthasya yudhāṃ praṇetuḥ //
MBh, 5, 24, 5.1 smaranti tubhyaṃ naradeva saṃgame yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ /
MBh, 5, 30, 14.1 prajñācakṣur yaḥ praṇetā kurūṇāṃ bahuśruto vṛddhasevī manīṣī /
MBh, 5, 47, 1.3 dhanaṃjayastāta yudhāṃ praṇetā durātmanāṃ jīvitacchinmahātmā //
MBh, 5, 69, 3.1 samudyantaṃ sātvatam ekavīraṃ praṇetāram ṛṣabhaṃ yādavānām /
MBh, 5, 149, 5.2 ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ //
MBh, 5, 150, 12.2 tau ca senāpraṇetārau vāsudevavaśānugau //
MBh, 5, 152, 27.1 pṛthag akṣauhiṇīnāṃ ca praṇetṝnnarasattamān /
MBh, 5, 153, 2.1 ṛte senāpraṇetāraṃ pṛtanā sumahatyapi /
MBh, 5, 154, 7.3 tasmāt saptasu senāsu praṇetṝnmama paśyata //
MBh, 5, 154, 11.2 senāpraṇetṝn vidhivad abhyaṣiñcad yudhiṣṭhiraḥ //
MBh, 5, 163, 15.2 yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ //
MBh, 7, 5, 5.2 bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca /
MBh, 7, 5, 7.2 kaṃ nu senāpraṇetāraṃ manyase tadanantaram //
MBh, 7, 5, 11.1 yaṃ hi senāpraṇetāraṃ bhavān vakṣyati saṃyuge /
MBh, 7, 5, 19.1 eṣa senāpraṇetṝṇām eṣa śastrabhṛtām api /
MBh, 7, 5, 27.2 śreṣṭhaḥ senāpraṇetṝṇāṃ sa naḥ senāpatir bhava //
MBh, 9, 2, 27.1 yaśca teṣāṃ praṇetā vai vāsudevo mahābalaḥ /
MBh, 9, 2, 51.2 senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ //
MBh, 9, 2, 52.1 yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ /
MBh, 9, 5, 6.1 kṛtvā senāpraṇetāraṃ parāṃstvaṃ yoddhum arhasi /
MBh, 9, 5, 24.1 sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe /
MBh, 9, 6, 4.1 ahaṃ senāpraṇetā te bhaviṣyāmi na saṃśayaḥ /
MBh, 12, 58, 3.2 rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ //
MBh, 12, 194, 13.1 svenātmanā cakṣur iva praṇetā niśātyaye tamasā saṃvṛtātmā /
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 13, 136, 5.2 praṇetāraśca lokānāṃ śāstrāṇāṃ ca yaśasvinaḥ //
MBh, 14, 90, 37.2 sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu //
MBh, 15, 10, 12.1 senāpraṇetā ca bhavet tava tāta dṛḍhavrataḥ /
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Kāmasūtra
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Kātyāyanasmṛti
KātySmṛ, 1, 963.1 samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api /
Matsyapurāṇa
MPur, 21, 30.1 kāmaśāstrapraṇetā ca bābhravyastu subālakaḥ /
MPur, 47, 29.1 viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
Viṣṇupurāṇa
ViPur, 3, 2, 47.1 kṛte kṛte smṛtervipra praṇetā jāyate manuḥ /
ViPur, 3, 3, 31.2 śākhāpraṇetā sa samastaśākhājñānasvarūpo bhagavānanantaḥ //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 5, 30, 7.1 praṇetā manaso buddherindriyāṇāṃ guṇātmaka /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 2.2 vṛṣatīrthapraṇetāram bhettāraṃ karmavidviṣām //
Bhāgavatapurāṇa
BhāgPur, 11, 2, 19.2 karmatantrapraṇetāra ekāśītir dvijātayaḥ //
Bhāratamañjarī
BhāMañj, 1, 328.2 kāvyaḥ praṇetā dharmāṇāṃ pramāṇaṃ tadvaco mama //
BhāMañj, 5, 565.2 droṇaśca rathayūthānāṃ praṇetā triguṇo rathaḥ //
BhāMañj, 7, 10.1 praṇetā sarvavīrāṇāṃ sadṛśaḥ prājyatejasā /
BhāMañj, 8, 91.2 tasminpraṇetā viṣaye naivaṃ me vaktumarhasi //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 11.1 praṇetrasarvadarśitvān na sphuṭo vastusaṃgrahaḥ /
MṛgT, Vidyāpāda, 4, 11.1 praṇetṝn paśuśāstrāṇāṃ paśūṃs tadanuvartakān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.4 paśuśāstrapraṇetṝn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 2.0 tattu paśubhiḥ paśuśāstrapraṇetṛbhiḥ kadācidapi na buddham //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 12, 8.5, 8.0 niyantā anīpsite viṣaye pravartamānasya manasaḥ praṇetā ca manasa evepsite 'rthe //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 8.0 adhvaryur evāsya sarvasya praṇetā //