Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Muṇḍakopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Amarakośa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 7.1 ubhayataḥpraṇavāṃ sasaptavyāhṛtikāṃ manasā vā daśakṛtvaḥ //
BaudhDhS, 2, 8, 15.2 praṇavo vyāhṛtayaḥ sāvitrī cety ete pañca brahmayajñā aharahar brāhmaṇaṃ kilbiṣāt pāvayanti //
BaudhDhS, 2, 9, 14.24 oṃ praṇavaṃ tarpayāmi /
BaudhDhS, 2, 11, 6.1 aharahaḥ svādhyāyaṃ kuryād ā praṇavāt /
BaudhDhS, 2, 18, 25.2 tasya mūlaṃ praṇavaḥ /
BaudhDhS, 2, 18, 25.3 praṇavātmako vedaḥ //
BaudhDhS, 2, 18, 26.1 praṇavaṃ dhyāyan sapraṇavo brahmabhūyāya kalpata iti hovāca prajāpatiḥ //
BaudhDhS, 2, 18, 26.1 praṇavaṃ dhyāyan sapraṇavo brahmabhūyāya kalpata iti hovāca prajāpatiḥ //
BaudhDhS, 4, 1, 22.1 prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
BaudhDhS, 4, 1, 26.1 praṇavādyās trayo vedāḥ praṇave paryavasthitāḥ /
BaudhDhS, 4, 1, 26.1 praṇavādyās trayo vedāḥ praṇave paryavasthitāḥ /
BaudhDhS, 4, 1, 26.2 praṇavo vyāhṛtayaś caiva nityaṃ brahma sanātanam //
BaudhDhS, 4, 1, 27.1 praṇave nityayuktasya vyāhṛtīṣu ca saptasu /
BaudhDhS, 4, 1, 28.1 savyāhṛtikāṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
BaudhDhS, 4, 1, 29.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
BaudhDhS, 4, 2, 7.1 prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
BaudhDhS, 4, 4, 8.1 api vā praṇavam eva trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 6, 1.1 samādhucchandasā rudrā gāyatrī praṇavānvitā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 17.1 teṣāmevodakaṃ ninīya sapraṇavena kṣaṇaṃ grāhayati //
BaudhGS, 3, 3, 23.1 sapraṇavā vyāhṛtayaḥ prāṇāyāmāgnīndhanabhaikṣācaraṇasthānāsanaśayanopasparśanasumanasonivedanāni ca //
BaudhGS, 4, 9, 12.0 saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ vā yadi nopavinded yājñikaṃ vā prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 3.0 praṇave praṇave 'bhyādadhāti //
BaudhŚS, 1, 15, 3.0 praṇave praṇave 'bhyādadhāti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 8.0 yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya praṇavenāharati //
BhārGS, 3, 1, 9.0 brahmā praṇavena prasauti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
Chāndogyopaniṣad
ChU, 1, 5, 1.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 1.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 1.2 asau vā āditya udgītha eṣa praṇavaḥ /
ChU, 1, 5, 5.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 5.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 24.0 prokte nakṣatre pūrvayā dvāropaniṣkramya subrahmaṇyāpraṇavair vācaṃ visṛjeranniti dhānaṃjayyaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 23, 26.0 praṇave praṇava iti brāhmaṇam //
GB, 1, 1, 23, 26.0 praṇave praṇava iti brāhmaṇam //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
Kauṣītakibrāhmaṇa
KauṣB, 3, 2, 31.0 uttamāyai tṛtīye vacane praṇavena nigadam upasaṃdadhāti //
KauṣB, 11, 2, 2.0 praṇavottarayos tṛtīyaḥ //
KauṣB, 11, 4, 11.0 praṇavena saṃkrāmati //
KauṣB, 11, 4, 12.0 brahma vai praṇavaḥ //
KauṣB, 11, 5, 1.0 śuddhaḥ praṇavaḥ syāt prajākāmānāṃ makārāntaḥ pratiṣṭhākāmānām //
KauṣB, 11, 5, 2.0 makārāntaḥ praṇavaḥ syād iti haika āhuḥ //
KauṣB, 11, 5, 4.0 mīmāṃsitaḥ praṇavaḥ //
KauṣB, 11, 5, 6.0 śuddha eva praṇavaḥ syācchastrānuvacanayor madhya iti ha smāha kauṣītakiḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 4.1 praṇavo dhanuḥ śaro hyātmā brahma tallakṣyam ucyate /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
Vaitānasūtra
VaitS, 3, 10, 20.2 omothāmo daiveti praṇave /
VaitS, 3, 11, 4.1 ardharcaśasya ṛgantaṃ praṇavenopasaṃtanoti svarādim apanīya /
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
Vasiṣṭhadharmasūtra
VasDhS, 25, 4.1 prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
VasDhS, 25, 9.1 praṇave nityayuktaḥ syād vyāhṛtīṣu ca saptasu /
VasDhS, 25, 10.1 praṇavādyās tathā vedāḥ praṇave paryavasthitāḥ /
VasDhS, 25, 10.1 praṇavādyās tathā vedāḥ praṇave paryavasthitāḥ /
VasDhS, 25, 10.2 vāṅmayaṃ praṇavaḥ sarvaṃ tasmāt praṇavam abhyaset //
VasDhS, 25, 10.2 vāṅmayaṃ praṇavaḥ sarvaṃ tasmāt praṇavam abhyaset //
VasDhS, 25, 13.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
VasDhS, 26, 4.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 48.1 anuvākyānte praṇavaṃ dadhāti hotā /
VārŚS, 1, 1, 1, 48.2 tam adhvaryuḥ praṇavenopasaṃdadhāti //
VārŚS, 1, 1, 2, 14.1 āmantrite praṇavam uktvā yathārtham anujñānam //
VārŚS, 1, 1, 5, 13.1 vyāhṛtīḥ purastāt praṇavaṃ copariṣṭāt //
VārŚS, 1, 3, 4, 1.1 praṇave praṇave samidham ādadhāty anuyājasamidham avaśiṣya //
VārŚS, 1, 3, 4, 1.1 praṇave praṇave samidham ādadhāty anuyājasamidham avaśiṣya //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 7, 4, 51.1 yojā nv indra te harom iti praṇavena tāmyante //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 8, 6.1 tāsām uttamena praṇavenāgniṃ somaṃ viṣṇum ity āvāhyopaviśet //
ĀśvŚS, 4, 8, 20.1 paścāt padamātre 'vasthāyābhihiṅkṛtya purīṣyāso agnaya iti trir upāṃśu sapraṇavām //
ĀśvŚS, 4, 10, 3.2 āgnīdhrīye nihite 'bhihūyamāne 'gne juṣasva pratiharya tad vaca iti samāpya praṇavenoparamet //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena vā sarvam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 89.0 praṇavaṣ ṭeḥ //
Mahābhārata
MBh, 6, BhaGī 7, 8.2 praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu //
Manusmṛti
ManuS, 2, 74.1 brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā /
ManuS, 6, 70.2 vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 23.1 vyāhṛtībhiś caturvāraṃ triḥ pibet praṇavena vā /
Yogasūtra
YS, 1, 27.1 tasya vācakaḥ praṇavaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 45.2 praṇavānām ayutaṃ japtaṃ bhavati /
Śvetāśvataropaniṣad
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
ŚvetU, 1, 14.1 svadeham araṇiṃ kṛtvā praṇavaṃ cottarāraṇiṃ /
Amarakośa
AKośa, 1, 179.2 śikṣetyādi śruter aṅgam oṃkārapraṇavau samau //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kumārasaṃbhava
KumSaṃ, 2, 12.1 udghātaḥ praṇavo yāsāṃ nyāyais tribhir udīraṇam /
Kūrmapurāṇa
KūPur, 1, 2, 17.1 praṇavāsaktamanaso rudrajapyaparāyaṇān /
KūPur, 1, 11, 238.2 ānandamātraṃ praṇavābhidhānaṃ tadeva rūpaṃ śaraṇaṃ prapadye //
KūPur, 1, 15, 193.1 tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam /
KūPur, 1, 24, 53.2 samudgirantaṃ praṇavaṃ bṛhantaṃ sahasrasūryapratimaṃ dadarśa //
KūPur, 1, 31, 17.3 jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam //
KūPur, 1, 31, 46.2 papāta daṇḍavad bhūmau proccaran praṇavaṃ param //
KūPur, 2, 7, 13.1 sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham /
KūPur, 2, 10, 15.2 tamomiti praṇaveneśitāraṃ dhyāyanti vedārthaviniścitārthāḥ //
KūPur, 2, 11, 22.1 vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ /
KūPur, 2, 11, 35.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
KūPur, 2, 11, 64.2 viśodhya sarvatattvāni praṇavenāthavā punaḥ //
KūPur, 2, 11, 99.2 yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ //
KūPur, 2, 14, 43.1 brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ /
KūPur, 2, 18, 66.1 drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām /
KūPur, 2, 18, 69.2 āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim //
KūPur, 2, 18, 92.1 dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
KūPur, 2, 18, 97.1 mantreṇa rudrāgāyatryā praṇavenāthavā punaḥ /
KūPur, 2, 19, 6.1 svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ /
KūPur, 2, 28, 22.1 abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
KūPur, 2, 31, 19.1 itīrite 'tha bhagavān praṇavātmā sanātanaḥ /
KūPur, 2, 31, 20.1 praṇava uvāca /
Liṅgapurāṇa
LiPur, 1, 8, 39.1 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ /
LiPur, 1, 20, 55.2 sa tvaṃ ca no mahāyogī tvamīḍyaḥ praṇavātmakaḥ //
LiPur, 1, 20, 96.1 praṇavenātha sāmnā tu namaskṛtya jagadgurum /
LiPur, 1, 21, 57.1 praṇavapraṇaveśāya bhaganetrāntakāya ca /
LiPur, 1, 21, 57.1 praṇavapraṇaveśāya bhaganetrāntakāya ca /
LiPur, 1, 26, 3.2 gāyatrīṃ praṇavenaiva trividheṣvekamācaret //
LiPur, 1, 26, 35.1 śodhya bhasma yathānyāyaṃ praṇavenāgnihotrajam /
LiPur, 1, 26, 38.2 sadyena pādau sarvāṅgaṃ praṇavenābhiṣecayet //
LiPur, 1, 27, 5.2 sarvatra praṇavenaiva brahmāṇi ca yathākramam //
LiPur, 1, 27, 9.1 kṣālanaṃ prokṣaṇaṃ caiva praṇavena vidhīyate /
LiPur, 1, 27, 12.1 praṇavena kṣipetteṣu dravyāṇyālokya buddhimān /
LiPur, 1, 27, 16.2 dāpayetprokṣaṇīpātre bhasitaṃ praṇavena ca //
LiPur, 1, 27, 17.2 kevalaṃ praṇavaṃ vāpi vedasāramanuttamam //
LiPur, 1, 27, 18.1 atha saṃprokṣayetpaścāddravyāṇi praṇavena tu /
LiPur, 1, 27, 24.1 japtvā sarvāṇi mantrāṇi praṇavādinamo'ntakam /
LiPur, 1, 27, 24.2 kalpayedāsanaṃ paścātpadmākhyaṃ praṇavena tat //
LiPur, 1, 27, 33.1 praṇavenaiva gavyaistu snāpayecca yathāvidhi /
LiPur, 1, 27, 34.1 puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet /
LiPur, 1, 27, 45.2 pañcabrahmaiś ca sūtreṇa kevalapraṇavena ca //
LiPur, 1, 27, 48.2 dāpayetpraṇavenaiva mukhavāsādikāni ca //
LiPur, 1, 27, 52.1 praṇavenaiva mantreṇa pūjayelliṅgamūrdhani /
LiPur, 1, 62, 20.1 brūhi mantramimaṃ divyaṃ praṇavena samanvitam /
LiPur, 1, 62, 37.2 vāsudeveti yo nityaṃ praṇavena samanvitam //
LiPur, 1, 72, 20.1 pratodo brahmaṇastasya praṇavo brahmadaivatam /
LiPur, 1, 73, 11.2 viśodhya caiva bhūtāni pañcabhiḥ praṇavaiḥ samam //
LiPur, 1, 73, 12.2 caturbhiḥ praṇavaiścaiva prāṇāyāmaparāyaṇaiḥ //
LiPur, 1, 73, 13.1 tribhiś ca praṇavairdevāḥ prāṇāyāmaistathāvidhaiḥ /
LiPur, 1, 73, 14.2 jñānāmṛtena sarvāṅgānyāpūrya praṇavena ca //
LiPur, 1, 74, 20.1 rudropari mahādevaḥ praṇavākhyaḥ sadāśivaḥ /
LiPur, 1, 75, 2.2 paramārthavidaḥ kecidūcuḥ praṇavarūpiṇam /
LiPur, 1, 77, 89.1 praṇavādinamo'ntāni sarvavarṇāni suvratāḥ /
LiPur, 1, 79, 8.2 brāhmaṃ hi praṇavenaiva vaiṣṇavaṃ cābhinandya ca //
LiPur, 1, 79, 33.1 samproktaṃ rudragāyatryā āsanaṃ praṇavena vai /
LiPur, 1, 79, 34.2 brahmāṇaṃ dakṣiṇe tasya praṇavena samarcayet //
LiPur, 1, 79, 35.2 vahnau hutvā yathānyāyaṃ pañcabhiḥ praṇavena ca //
LiPur, 1, 85, 39.2 pañcākṣaraiḥ sapraṇavo mantro'yaṃ hṛdayaṃ mama //
LiPur, 1, 85, 43.1 ātmānaṃ praṇavaṃ viddhi sarvavyāpinamavyayam /
LiPur, 1, 85, 44.1 tvadīyaṃ praṇavaṃ kiṃcin madīyaṃ praṇavaṃ tathā /
LiPur, 1, 85, 44.1 tvadīyaṃ praṇavaṃ kiṃcin madīyaṃ praṇavaṃ tathā /
LiPur, 1, 85, 45.1 akārokāramakārā madīye praṇave sthitāḥ /
LiPur, 1, 85, 46.1 tvadīyaṃ praṇavaṃ viddhi trimātraṃ plutamuttamam /
LiPur, 1, 85, 67.2 mantreṇa pāṇī saṃmṛjya talayoḥ praṇavaṃ nyaset //
LiPur, 1, 85, 70.1 mantreṇa saṃspṛśeddehaṃ praṇavenaiva saṃpuṭam /
LiPur, 1, 85, 71.2 kaṇṭhe ca mukhamadhye ca mūrdhni ca praṇavādikam //
LiPur, 1, 85, 72.2 kaṇṭhe caiva nyasedeva praṇavāditribhedataḥ //
LiPur, 1, 85, 75.1 praṇavaṃ hṛdayaṃ vidyān nakāraḥ śira ucyate /
LiPur, 1, 89, 41.2 kṛtvā pramādato viprāḥ praṇavasyāyutaṃ japet //
LiPur, 1, 91, 49.2 praṇavo dhanuḥ śaro hyātmā brahmalakṣaṇamucyate //
LiPur, 1, 98, 24.2 pūjayāmāsa ca śivaṃ praṇavādyaṃ namo'ntakam //
LiPur, 1, 98, 35.2 kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ //
LiPur, 1, 98, 87.2 praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ //
LiPur, 1, 103, 10.1 huṅkāraḥ praṇavaścaiva pratihārāḥ sahasraśaḥ /
LiPur, 2, 9, 24.2 vācikaṃ bhajanaṃ dhīrāḥ praṇavādijapaṃ viduḥ //
LiPur, 2, 9, 50.1 praṇavo vācakastasya śivasya paramātmanaḥ /
LiPur, 2, 9, 50.2 śivarudrādiśabdānāṃ praṇavo'pi paraḥ smṛtaḥ //
LiPur, 2, 9, 51.1 śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi /
LiPur, 2, 18, 13.1 oṅkāro yaḥ sa eveha praṇavo vyāpya tiṣṭhati /
LiPur, 2, 18, 15.2 prāṇānavati yastasmāt praṇavaḥ parikīrtitaḥ //
LiPur, 2, 21, 9.1 sūryasomāgnisaṃbandhātpraṇavākhyaṃ śivātmakam /
LiPur, 2, 21, 42.1 kevalaṃ praṇavenātha śivadhyānaparāyaṇaḥ /
LiPur, 2, 21, 53.1 dravyāṇi sapta hotavyaṃ svāhāntaṃ praṇavādikam /
LiPur, 2, 21, 54.1 sahaṃsena yathānyāyaṃ praṇavādyena suvrata /
LiPur, 2, 21, 57.1 ṣaṣṭhena bhedayedātmapraṇavāntaṃ kulākulam /
LiPur, 2, 22, 8.4 satyam akṣaram ityuktaṃ praṇavādinamo'ntakam //
LiPur, 2, 22, 11.2 vedādibhiḥ prabhūtādyaṃ praṇavena ca madhyamam //
LiPur, 2, 22, 52.1 netrāntaṃ vidhinābhyarcya praṇavādinamo'ntakam /
LiPur, 2, 22, 61.1 svaiḥ svair bhāvaiḥ svanāmnā ca praṇavādinamo'ntakam /
LiPur, 2, 23, 20.3 satyam akṣaram ity uktaṃ praṇavādinamo'ntakam //
LiPur, 2, 23, 23.2 vedādibhiḥ prabhūtādyaṃ praṇavena tu madhyamam //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 26, 4.1 devaṃ ca tena mantreṇa pūjayetpraṇavena ca /
LiPur, 2, 27, 21.2 āgneyādiṣu koṇeṣu sthāpayetpraṇavena tu //
LiPur, 2, 27, 27.2 vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset //
LiPur, 2, 27, 38.2 athāṃbhasā samabhyukṣya kamalaṃ praṇavena tu //
LiPur, 2, 27, 39.1 teṣu sarveṣu vidhinā praṇavaṃ vinyasetkramāt /
LiPur, 2, 27, 41.1 tāmrajāni yathānyāyaṃ praṇavenārghyavāriṇā /
LiPur, 2, 27, 45.1 pūrvavatpraṇavenaiva pūrayedgandhavāriṇā /
LiPur, 2, 27, 47.2 śivakuṃbhe śivaṃ sthāpya gāyatryā praṇaveṇa ca //
LiPur, 2, 28, 55.1 svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam /
LiPur, 2, 28, 90.1 gāyatryā caiva gomūtraṃ gomayaṃ praṇavena vā /
LiPur, 2, 44, 3.1 mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
LiPur, 2, 47, 30.2 kevalaṃ praṇavenāpi sthāpayecchivamavyayam //
LiPur, 2, 47, 32.1 sūtre tattvatrayopete praṇavena pravinyaset /
LiPur, 2, 47, 40.1 ananteśādidevāṃśca praṇavādinamo'ntakam /
LiPur, 2, 48, 27.2 pūjayet sthāpayetteṣāmāsanaṃ praṇavaṃ smṛtam //
LiPur, 2, 48, 35.2 harer aṣṭākṣarāṇīha praṇavena samāsataḥ //
LiPur, 2, 48, 49.2 sthāpayetpraṇavenaiva guhyāṅgādīni paṅkaje //
Matsyapurāṇa
MPur, 47, 157.1 praṇave ṛgyajuḥsāmne svāhāya ca svadhāya ca /
MPur, 85, 6.1 praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā /
MPur, 164, 23.1 praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 24, 4.2 praṇave nityayuktasya vyāhṛtiṣu ca saptasu /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 1, 9, 54.2 paśyanti praṇave cintyaṃ tad viṣṇoḥ paramaṃ padam //
ViPur, 3, 3, 23.1 praṇavāvasthitaṃ nityaṃ bhūrbhuvaḥ svaritīryate /
Viṣṇusmṛti
ViSmṛ, 30, 33.1 praṇavaś ca vyāhartavyaḥ //
ViSmṛ, 55, 9.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.1 vācya īśvaraḥ praṇavasya /
YSBhā zu YS, 1, 28.1, 1.1 praṇavasya japaḥ praṇavābhidheyasya ceśvarasya bhāvanam /
YSBhā zu YS, 1, 28.1, 1.1 praṇavasya japaḥ praṇavābhidheyasya ceśvarasya bhāvanam /
YSBhā zu YS, 1, 28.1, 1.2 tad asya yoginaḥ praṇavaṃ japataḥ praṇavārthaṃ ca bhāvayataścittam ekāgraṃ saṃpadyate /
YSBhā zu YS, 1, 28.1, 1.2 tad asya yoginaḥ praṇavaṃ japataḥ praṇavārthaṃ ca bhāvayataścittam ekāgraṃ saṃpadyate /
YSBhā zu YS, 2, 1.1, 4.1 svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā //
YSBhā zu YS, 2, 32.1, 7.1 svādhyāyo mokṣaśāstrāṇām adhyayanaṃ praṇavajapo vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 23.2 pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 164.1 vedāntaḥ syādupaniṣadoṅkārapraṇavau samau /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 44.2 evaṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ //
BhāgPur, 11, 14, 35.1 evaṃ praṇavasaṃyuktaṃ prāṇam eva samabhyaset /
BhāgPur, 11, 16, 12.1 hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavas trivṛt /
BhāgPur, 11, 17, 11.1 vedaḥ praṇava evāgre dharmo 'haṃ vṛṣarūpadhṛk /
Bhāratamañjarī
BhāMañj, 13, 1749.1 sahasraśiraso viṣṇorvyāpinaḥ praṇavātmanaḥ /
Garuḍapurāṇa
GarPur, 1, 12, 7.2 pūrvamullikhya cābhyukṣya praṇavena tu mantravit //
GarPur, 1, 15, 125.2 praṇavaḥ praṇaveśaśca praṇavena pravanditaḥ //
GarPur, 1, 15, 125.2 praṇavaḥ praṇaveśaśca praṇavena pravanditaḥ //
GarPur, 1, 15, 125.2 praṇavaḥ praṇaveśaśca praṇavena pravanditaḥ //
GarPur, 1, 15, 126.1 praṇavena ca lakṣyo vai gāyatrī ca gadādharaḥ /
GarPur, 1, 19, 15.2 vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset //
GarPur, 1, 20, 21.2 praṇavenāpyāyitāste manavastadudīritāḥ /
GarPur, 1, 23, 1.3 tribhirmantrairācāmettu svāhāntaiḥ praṇavādikaiḥ //
GarPur, 1, 31, 12.1 aṇḍamutpādya ca tataḥ praṇavenaiva bhedayet /
GarPur, 1, 33, 3.2 sahasrāraṃ huṃ phaṭ namo mantraḥ praṇavapūrvakaḥ //
GarPur, 1, 34, 4.1 oṃ saiṃ kṣaiṃ śirase namaḥ iti praṇavasaṃyutaḥ /
GarPur, 1, 34, 25.1 praṇavādyair namo'ntaiśca caturthyantaiśca nāmabhiḥ /
GarPur, 1, 34, 47.2 ebhirmantrair namo'ntaiśca praṇavādyairvṛṣadhvaja //
GarPur, 1, 34, 50.1 stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja /
GarPur, 1, 36, 2.1 sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha /
GarPur, 1, 36, 5.2 praṇavena tu saṃyuktaṃ kṣipedvāri pade pade //
GarPur, 1, 36, 9.2 mahāvyāhṛtisaṃyuktāṃ gāyattrīṃ praṇavānvitām //
GarPur, 1, 48, 2.2 svaśākhoktavidhānena athavā praṇavena tu //
GarPur, 1, 48, 24.2 hṛdayādīni cāṅgāni vyāhṛtipraṇavena ca //
GarPur, 1, 48, 30.2 āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ //
GarPur, 1, 48, 58.1 atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam /
GarPur, 1, 48, 75.1 svaśāstravihitairmantraiḥ praṇavenātha homayet /
GarPur, 1, 48, 85.2 gāyattryā vāthavācāryo vyāhṛtipraṇavena tu //
GarPur, 1, 50, 46.2 drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām //
GarPur, 1, 50, 50.1 āvartayedvā praṇavaṃ devadevaṃ smareddharim /
GarPur, 1, 50, 65.2 dhyātvā praṇavapūrvaṃ vai devaṃ vārisamāhitaḥ //
GarPur, 1, 94, 10.2 pratipraṇavasaṃyuktāṃ trirayaṃ prāṇasaṃyamaḥ //
GarPur, 1, 129, 12.2 gaḥ svāhā mūlamantro 'yaṃ praṇavena samanvitaḥ //
Kālikāpurāṇa
KālPur, 53, 37.1 oṃ kṣauṃ caite sapraṇavāṃ raktavarṇāṃ manoharām /
Mātṛkābhedatantra
MBhT, 6, 40.1 praṇavaṃ ca samuddhṛtya māyābījaṃ tataḥ param /
MBhT, 6, 45.1 praṇavādinamo'ntena pūjayet sādhakottamaḥ /
MBhT, 6, 63.1 praṇavena maheśāni ṣaḍaṅganyāsam ācaret /
MBhT, 13, 12.2 mūlena grathitaṃ kuryāt praṇavenāthavā priye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 35.1 kāmikaṃ praṇavākhyasya śivākhyasya tu yogajam /
Rasaratnasamuccaya
RRS, 6, 25.3 pūjayen nāmamantraiś ca praṇavādinamo'ntakaiḥ //
Rasaratnākara
RRĀ, V.kh., 1, 38.1 pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /
Rasārṇava
RArṇ, 2, 86.1 praṇavādinamo'ntastu tarpaṇānte japaḥ paraḥ /
RArṇ, 3, 5.1 praṇavaṃ pūrvam uccārya bījaṃ śabdamanuttaram /
RArṇ, 3, 30.2 aprakāśaṃ ca nārīṇāṃ rakṣayetpraṇavaṃ tathā /
RArṇ, 14, 21.0 praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param //
Tantrāloka
TĀ, 8, 326.1 pāśāḥ puroktāḥ praṇavāḥ pañca mānāṣṭakaṃ muneḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 14.2 praṇavādyā mahāvidyā devatā siddhikālikā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 27.1 praṇavādyā yadā vidyā sogratārā prakīrtitā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 42.1 vahnijāyānvitā mantrā vijñeyāḥ praṇavādikāḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 51.1 praṇavaṃ ca samuddhṛtya kālikāyai tato vadet /
ToḍalT, Pañcamaḥ paṭalaḥ, 5.2 praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram //
ToḍalT, Pañcamaḥ paṭalaḥ, 26.1 praṇavādinamo'ntena vāmāvartena pūjayet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 19.1 vāgbhavaṃ praṇavaṃ devi etadrūpaṃ na saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive /
ToḍalT, Navamaḥ paṭalaḥ, 38.2 praṇavena ṣaḍaṅgaṃ ca prāṇāyāmaṃ ca sundari //
Ānandakanda
ĀK, 1, 2, 80.2 praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ //
ĀK, 1, 2, 131.1 praṇavādinamo'ntaiśca tattannāmapuraḥsaram /
ĀK, 1, 2, 176.2 sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ //
ĀK, 1, 2, 194.2 praṇavaṃ māyāṃ kamalāṃ devīṃ putrapradaṃ tataḥ //
ĀK, 1, 3, 23.1 svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ /
ĀK, 1, 7, 112.2 svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ //
ĀK, 1, 7, 114.1 oṃ amṛtodbhavāya phaṭ praṇavordhvaṃ namaścaṇḍavajrapāṇaya ityapi /
ĀK, 1, 20, 109.1 ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet /
ĀK, 1, 21, 63.1 praṇavaṃ kamalāṃ māyāṃ kāmarājaṃ vasuṃdharām /
ĀK, 2, 5, 24.2 svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ //
ĀK, 2, 5, 26.1 praṇavordhvaṃ namaścaṇḍaṃ vajrapāṣāṇa ityapi /
Gheraṇḍasaṃhitā
GherS, 6, 11.2 halakṣakoṇasaṃyuktaṃ praṇavaṃ tatra vartate //
GherS, 6, 18.1 bhruvor madhye manordhve ca yat tejaḥ praṇavātmakam /
Gorakṣaśataka
GorŚ, 1, 88.1 śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā /
Haribhaktivilāsa
HBhVil, 1, 96.1 praṇavaḥ śrīs tato nāma viṣṇuśabdād anantaram /
HBhVil, 1, 213.2 nṛsiṃhārkavarāhāṇāṃ prāsādapraṇavasya ca /
HBhVil, 1, 230.2 praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ //
HBhVil, 3, 232.2 smṛtvā praṇavagāyatryau nibadhnīyācchikhāṃ dvijaḥ //
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 15.2 praṇavādicaturthyantaṃ devanāma namo'ntakam /
HBhVil, 5, 71.2 tatas tasmāt samākṛṣya praṇavena tu mantravit /
HBhVil, 5, 75.1 tatra praṇavam abhyasyan bījaṃ vā mantram ūrdhvagam /
HBhVil, 5, 136.2 maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ //
HBhVil, 5, 145.2 tāraḥ praṇavaḥ /
HBhVil, 5, 158.2 vārāṃs trīn vyāpakatvena nyasec ca praṇavaṃ sakṛt //
HBhVil, 5, 455.1 praṇavoccāraṇārcaiva śālagrāmaśilārcanāt /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 36.2 āloḍya praṇavenaiva nirmanthya praṇavena tu //
ParDhSmṛti, 11, 36.2 āloḍya praṇavenaiva nirmanthya praṇavena tu //
ParDhSmṛti, 11, 37.1 uddhṛtya praṇavenaiva pibecca praṇavena tu /
ParDhSmṛti, 11, 37.1 uddhṛtya praṇavenaiva pibecca praṇavena tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 12.2 atra praṇavarūpo vai sthāne tiṣṭhatyumāpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 31.3 sthitaḥ praṇavarūpo 'sau jagadādiḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 62.2 yasmādanakṣaraṃ rūpaṃ praṇavasyeha bhārata //
SkPur (Rkh), Revākhaṇḍa, 43, 18.1 athavā praṇavāśakto dvijebhyo gurave tathā /
SkPur (Rkh), Revākhaṇḍa, 227, 45.1 praṇavākhye mahārāja tathā revorisaṃgame /
Sātvatatantra
SātT, 5, 13.1 praṇavenaiva mantreṇa pūrakumbhakarecakaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 21.0 taṃ praṇava ity ācakṣate //
ŚāṅkhŚS, 1, 1, 32.0 uccaistarāṃ praṇavaḥ puronuvākyāyāḥ //
ŚāṅkhŚS, 1, 1, 33.0 praṇavād yājyā uccaistarām //
ŚāṅkhŚS, 1, 1, 36.0 praṇavo ye yajāmahe vaṣaṭkāraḥ saṃpraiṣāḥ praiṣāś ca uccair upāṃśu haviḥṣu //
ŚāṅkhŚS, 1, 4, 14.0 agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya //
ŚāṅkhŚS, 5, 9, 4.5 anavānam ekaikāṃ sapraṇavām abhiṣṭauti //
ŚāṅkhŚS, 5, 9, 16.1 vi yat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ŚāṅkhŚS, 5, 11, 1.0 upasadyāyeti pūrvāhṇe tisraḥ sāmidhenīr anavānam ekaikāṃ sapraṇavāṃ tris trir āha //
ŚāṅkhŚS, 5, 11, 4.0 agnim āvaha somam āvaha viṣṇum āvaheti praṇavena saṃdhāya //
ŚāṅkhŚS, 16, 3, 20.0 agreṇa yūpaṃ tiṣṭhantaṃ yad akranda ity ekādaśabhir apraṇavābhiḥ //
ŚāṅkhŚS, 16, 12, 17.0 alaṃkṛtaṃ puruṣam āstavam avaghrāpya udīratām avara ity ekādaśabhir apraṇavābhiḥ //