Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Harivaṃśa
Kāmasūtra
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10, 1.0 vidarbhagauḍapañcāleṣu deśeṣu tatratyaiḥ kavibhirbahudhā svarūpamupalabdhatvāddeśasamākhyā //
Aitareyabrāhmaṇa
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 1.2 tatra ha kurupañcālānāṃ brāhmaṇā abhisametā babhūvuḥ /
BĀU, 3, 9, 19.2 yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti /
BĀU, 6, 2, 1.1 śvetaketur vā āruṇeyaḥ pañcālānāṃ pariṣadam ājagāma /
Chāndogyopaniṣad
ChU, 5, 3, 1.1 śvetaketur hāruṇeyaḥ pañcālānāṃ samitim eyāya /
Gopathabrāhmaṇa
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
JUB, 3, 8, 7.5 tad ime kurupañcālā avidur anūtthātaiva ta iti hocuḥ //
JUB, 3, 30, 6.2 sa ha sma kurupañcālānām brāhmaṇān upapṛcchamānaś carati //
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 7, 2.1 teṣāṃ ha kurupañcālānām bako dālbhyo 'nūcāna āsa //
Jaiminīyabrāhmaṇa
JB, 1, 118, 10.0 uttarakuravo hāhur avaṣaṭkṛtasyaiva somasya kurupañcālā bhakṣayantīti //
JB, 1, 245, 10.0 tasmai ha kurupañcālān ṛtvija ūhuḥ //
JB, 1, 256, 13.0 tasmāt kurupañcālā dviṣṭanāṃ na duhre //
JB, 1, 258, 31.0 kurupañcālā ha brahmodyam ūdire //
JB, 1, 258, 34.0 te ha pañcālāḥ kurūn papracchuḥ kim asya yajñasyeveti //
JB, 1, 262, 2.0 evaṃ hy etat kurupañcālā aviduḥ //
JB, 1, 262, 3.0 tasmāt kurupañcāleṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 6.0 kurupañcālā ha brahmodyam ūdire //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 264, 11.0 na vigeyā ity āhuḥ pañcālāḥ //
JB, 1, 329, 5.0 devatāgāyinaḥ kurupañcālā āyatanād acyavanteti ha smāha śāṭyāyaniḥ //
Kāṭhakasaṃhitā
KS, 10, 6, 2.0 ta utthāya saptaviṃśatiṃ kurupañcāleṣu vatsatarān avanvata //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 7.3 eṣa vaḥ pañcālā rājeti pāñcālam /
ĀpŚS, 18, 12, 7.4 eṣa vaḥ kurupañcālā rājeti vā kurupāñcālān /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 2, 5.1 taddha smaitatpurā kurupañcālā āhuḥ /
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 8.0 atha dvitīyayā sahasram āsannayutā śatā ca pañcaviṃśatiḥ diktodiktaḥ pañcālānāṃ brāhmaṇā yā vibhejira iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 1, 2.0 so 'vasad uśīnareṣu so 'vasan matsyeṣu kurupañcāleṣu kāśivideheṣviti //
Avadānaśataka
AvŚat, 8, 2.1 tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva /
AvŚat, 8, 2.1 tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva /
AvŚat, 8, 2.5 ayaṃ cottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhaḥ /
AvŚat, 8, 2.5 ayaṃ cottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhaḥ /
AvŚat, 8, 3.4 yāvad bhagavatā ṛddhibalena caturaṅgabalakāyaṃ nirmāyottarapañcālarājas trāsitaḥ /
AvŚat, 8, 4.1 dakṣiṇapañcālarājenāpi bhagavān saśrāvakasaṃghas traimāsyaṃ śatarasenāhāreṇopanimantritaḥ śatasahasreṇa ca vastreṇācchāditaḥ /
AvŚat, 8, 5.1 atha bhagavān dakṣiṇapañcālarājasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 8, 12.3 paśyasy ānanda dakṣiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
Carakasaṃhitā
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Mahābhārata
MBh, 1, 55, 21.26 tataste śuśruvuḥ kṛṣṇāṃ pañcāleṣu svayaṃvarām /
MBh, 5, 165, 21.2 pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva //
MBh, 5, 190, 14.3 kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm //
MBh, 6, 105, 31.1 pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ /
MBh, 6, 114, 107.3 somakāśca sapañcālāḥ prāhṛṣyanta janeśvara //
Manusmṛti
ManuS, 2, 19.1 kurukṣetraṃ ca matsyāś ca pañcālāḥ śūrasenakāḥ /
ManuS, 7, 193.1 kurukṣetrāṃś ca matsyāṃś ca pañcālān śūrasenajān /
Harivaṃśa
HV, 24, 29.2 cārudeṣṇaṃ sucāruṃ ca pañcālaṃ kṛtalakṣaṇam //
Kāmasūtra
KāSū, 2, 2, 3.4 pañcālasaṃbandhācca bahvṛcair eṣā pūjārthaṃ saṃjñā pravartitā ityeke //
Matsyapurāṇa
MPur, 20, 20.2 pañcālānvayasambhūtaṃ prabhūtabalavāhanam //
MPur, 20, 25.1 pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ /
MPur, 50, 4.1 pañcānāṃ caiva pañcālānetāñjanapadānviduḥ /
MPur, 50, 4.2 pañcālarakṣiṇo hy ete deśānāmiti naḥ śrutam //
MPur, 157, 18.1 pañcālo nāma yakṣo'yaṃ yakṣalakṣapadānugaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 50.2 rāṣṭraṃ dakṣiṇapañcālaṃ yāti śrutadharānvitaḥ //
BhāgPur, 4, 25, 51.2 rāṣṭramuttarapañcālaṃ yāti śrutadharānvitaḥ //
BhāgPur, 4, 27, 8.1 sa pañcālapatiḥ putrānpitṛvaṃśavivardhanān /
BhāgPur, 4, 27, 9.2 yairvai paurañjano vaṃśaḥ pañcāleṣu samedhitaḥ //
BhāgPur, 4, 27, 18.1 sa eva puryāṃ madhubhuk pañcāleṣu svapārṣadaiḥ /
BhāgPur, 10, 2, 3.1 te pīḍitā niviviśuḥ kurupañcālakekayān /
Bhāratamañjarī
BhāMañj, 1, 883.1 saiṣā pañcālanagare jātā drupadanandinī /