Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 2.0 sarvā hāsmin devatāḥ prātaranuvākam anubruvati pramodante //
AB, 2, 16, 3.0 sarvābhir hāsya devatābhiḥ prātaranuvākaḥ pratipanno bhavati ya evaṃ veda //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 18, 1.0 tad āhuḥ katham anūcyaḥ prātaranuvāka iti //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
AB, 2, 18, 3.0 paccho 'nūcyaḥ prātaranuvākaś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
Atharvaprāyaścittāni
AVPr, 3, 2, 24.0 sārasvataḥ prātaranuvāke //
AVPr, 6, 6, 4.0 nātirātryā prātaranuvākam upākuryāt //
AVPr, 6, 6, 5.0 abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti purastāt prātaranuvākasya juhuyāt //
AVPr, 6, 8, 8.0 prātaranuvākaṃ ced duritam upākuryāt pra vāṃ daṃsāṃsy aśvināv avocam iti pañcabhir juhuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 16.0 prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ //
BaudhŚS, 16, 3, 35.0 athāparaṃ prātaranuvāke nyūṅkhayanti haviṣkṛty ubhayeṣu prasthiteṣu māhendrasyāśrāvaṇe //
Chāndogyopaniṣad
ChU, 2, 24, 3.1 purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṃ sāmābhigāyati //
ChU, 4, 16, 2.3 sa yatropākṛte prātaranuvāke purā paridhānīyāyā brahmā vyavavadati //
ChU, 4, 16, 4.1 atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 27.0 viṣuvato divaike prātaranuvākam upākurvanti //
DrāhŚS, 15, 2, 12.0 adhvaryuṇokto vācaṃ yacched ā tṛtīyaṃ prātaranuvākasya //
Gopathabrāhmaṇa
GB, 1, 4, 7, 7.0 prātaryāvadbhyo devebhyaḥ prātaranuvākam //
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
GB, 2, 2, 11, 12.0 purastāt prātaranuvākasya juhuyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
Jaiminīyabrāhmaṇa
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 6.0 purā ha vā asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda //
JB, 1, 76, 1.0 tad āhur adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 76, 3.0 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti //
JB, 1, 76, 5.0 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 342, 1.0 yadi somau saṃsutau syātāṃ mahārātre prātaranuvākam upākuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 11, 1, 1.0 athātaḥ prātaranuvākaḥ //
KauṣB, 11, 1, 3.0 tat prātaranuvākasya prātaranuvākatvam //
KauṣB, 11, 1, 3.0 tat prātaranuvākasya prātaranuvākatvam //
KauṣB, 11, 1, 6.0 hiṃkṛtya prātaranuvākam anvāha //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 7, 9.0 prātaranuvāka iti brūyāt //
KauṣB, 11, 8, 3.0 sarvaṃ prātaranuvākaḥ //
KauṣB, 11, 8, 6.0 prajāpatir vai prātaranuvākaḥ //
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
KauṣB, 11, 8, 12.0 vāk prātaranuvākaḥ //
KauṣB, 11, 8, 18.0 yathā dhānyam evaṃ prātaranuvākaḥ //
KauṣB, 11, 9, 2.0 prātaranuvāka āśvinaṃ mahāvratam iti //
KauṣB, 11, 9, 6.0 na prātaranuvākaṃ copāṃśvantaryāmau cāntareṇa vācaṃ visṛjate //
KauṣB, 11, 9, 8.0 vāk prātaranuvākaḥ //
KauṣB, 12, 3, 1.0 anūktaḥ prātaranuvāka āsīt //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 10.2 aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ //
MS, 1, 9, 8, 16.0 caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasya //
Pañcaviṃśabrāhmaṇa
PB, 9, 4, 1.0 yadi somau saṃsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt //
Taittirīyabrāhmaṇa
TB, 2, 2, 3, 6.2 taṃ purā prātaranuvākād āgnīdhre 'juhavuḥ /
TB, 2, 2, 3, 6.5 sa pañcahotāraṃ purā prātaranuvākād āgnīdhre juhuyāt /
Taittirīyasaṃhitā
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 4, 3, 10.0 purā vācaḥ pravaditoḥ prātaranuvākam upākaroti //
Vaitānasūtra
VaitS, 3, 6, 5.2 viṣpardhāyāṃ caturbhiścaturbhiḥ purastāt prātaranuvākasya //
VaitS, 3, 6, 8.1 pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 28.1 aṅgiraso māsya yajñasya prātaranuvākair avantu /
VārŚS, 1, 1, 6, 2.1 āsanneṣv agnīṣomīya ājyeṣu dakṣiṇata āhavanīyasyāntarvedi mantropaveśanaṃ prātaranuvākakāle ca //
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 3, 2, 3, 19.1 udite prātaranuvākam upākaroti //
VārŚS, 3, 2, 5, 2.1 udite prātaranuvākam upākaroti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
ĀśvŚS, 4, 13, 6.1 prapadyāntareṇa yugadharā upaviśya preṣitaḥ prātaranuvākam anubrūyān mandreṇa //
ĀśvŚS, 4, 15, 2.12 ity eteṣāṃ chandasāṃ pṛthak sūktāni prātaranuvākaḥ //
ĀśvŚS, 7, 1, 4.0 prātaranuvākādyudavasānīyāntāny antyāni //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 7.2 prātaranuvākam anvāha /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 10.1 brahmaśrī nāmaitat sāma yat subrahmaṇyā tasmāt prātaranuvāka upākṛte visaṃsthite ca yajñe subrahmaṇyaḥ subrahmaṇyām āhvayati //
ṢB, 1, 4, 1.1 adhvaryav ity āhodgātā mā sma me 'nivedya hotre prātaranuvākam upākaror iti //
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 25.0 prātaranuvākaprabhṛtyādipradiṣṭāni śastrānuvacanayoḥ sūktāni //
ŚāṅkhŚS, 6, 2, 1.0 mahārātre prātaranuvākāyāmantrito 'greṇāgnīdhrīyaṃ dhiṣṇyaṃ tiṣṭhan prapado japati //
ŚāṅkhŚS, 6, 3, 9.0 devebhyaḥ prātaryāvabhya ity ukto hiṃkṛtya madhyamayā vācā prātaranuvākam anvāha //
ŚāṅkhŚS, 16, 18, 16.0 prātaranuvākavelāyāṃ pratyavarohanti //