Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 2.0 sarvā hāsmin devatāḥ prātaranuvākam anubruvati pramodante //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
Atharvaprāyaścittāni
AVPr, 6, 6, 4.0 nātirātryā prātaranuvākam upākuryāt //
AVPr, 6, 8, 8.0 prātaranuvākaṃ ced duritam upākuryāt pra vāṃ daṃsāṃsy aśvināv avocam iti pañcabhir juhuyāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 27.0 viṣuvato divaike prātaranuvākam upākurvanti //
Gopathabrāhmaṇa
GB, 1, 4, 7, 7.0 prātaryāvadbhyo devebhyaḥ prātaranuvākam //
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
Jaiminīyabrāhmaṇa
JB, 1, 342, 1.0 yadi somau saṃsutau syātāṃ mahārātre prātaranuvākam upākuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 11, 1, 6.0 hiṃkṛtya prātaranuvākam anvāha //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
KauṣB, 11, 9, 6.0 na prātaranuvākaṃ copāṃśvantaryāmau cāntareṇa vācaṃ visṛjate //
Pañcaviṃśabrāhmaṇa
PB, 9, 4, 1.0 yadi somau saṃsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt //
Taittirīyasaṃhitā
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 4, 3, 10.0 purā vācaḥ pravaditoḥ prātaranuvākam upākaroti //
Vaitānasūtra
VaitS, 3, 6, 8.1 pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 19.1 udite prātaranuvākam upākaroti //
VārŚS, 3, 2, 5, 2.1 udite prātaranuvākam upākaroti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 6.1 prapadyāntareṇa yugadharā upaviśya preṣitaḥ prātaranuvākam anubrūyān mandreṇa //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 7.2 prātaranuvākam anvāha /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 1.1 adhvaryav ity āhodgātā mā sma me 'nivedya hotre prātaranuvākam upākaror iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 3, 9.0 devebhyaḥ prātaryāvabhya ity ukto hiṃkṛtya madhyamayā vācā prātaranuvākam anvāha //