Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 15, 1.0 devebhyaḥ prātaryāvabhyo hotar anubrūhīty āhādhvaryuḥ //
AB, 2, 15, 2.0 ete vāva devāḥ prātaryāvāṇo yad agnir uṣā aśvinau ta ete saptabhiḥ saptabhiś chandobhir āgacchanti //
AB, 2, 15, 3.0 āsya devāḥ prātaryāvāṇo havaṃ gacchanti ya evaṃ veda //
AB, 6, 10, 6.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya //
Gopathabrāhmaṇa
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
GB, 1, 4, 8, 23.0 prātaryāvāṇo devā devatā bhavanti //
GB, 1, 4, 8, 24.0 prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 2, 2, 20, 24.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
Jaiminīyabrāhmaṇa
JB, 1, 39, 12.0 sajūr devebhyaḥ prātaryāvabhya iti prātaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 10.3 sāyaṃyāvānaś ca vai devāḥ prātaryāvāṇaś cāgnihotriṇo gṛham āgacchanti /
TB, 2, 1, 5, 10.9 sajūr devaiḥ prātaryāvabhir iti prātaḥ /
TB, 2, 1, 5, 10.10 ye caiva devāḥ sāyaṃyāvāno ye ca prātaryāvāṇaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 12.0 sajūr devaiḥ sāyaṃyāvabhir ity unnītaṃ sthālīṃ ca sāyaṃ saṃmṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 27.1 daśahotrābhimṛśya sajūr devaiḥ sāyaṃyāvabhir iti sāyam unnītam abhimṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 4.2 sajūr devaiḥ prātaryāvabhiḥ prātaryāvāṇo devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti prātaḥ //
ĀpŚS, 6, 8, 4.2 sajūr devaiḥ prātaryāvabhiḥ prātaryāvāṇo devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti prātaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Ṛgveda
ṚV, 5, 51, 3.1 viprebhir vipra santya prātaryāvabhir ā gahi /
ṚV, 8, 38, 7.1 prātaryāvabhir ā gataṃ devebhir jenyāvasū /
ṚV, 10, 40, 1.2 prātaryāvāṇaṃ vibhvaṃ viśe viśe vastor vastor vahamānaṃ dhiyā śami //
ṚV, 10, 63, 14.2 prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye //
Ṛgvedakhilāni
ṚVKh, 1, 3, 2.1 sukhaṃ rathaṃ śatayāvānam āśuṃ prātaryāvāṇaṃ suṣadaṃ hiraṇyayam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 21.0 sajūr devebhyaḥ prātaryāvabhya iti prātaḥ //
ŚāṅkhŚS, 5, 9, 22.0 prātaryāvāṇā iti pūrvāhṇe sūktam //
ŚāṅkhŚS, 6, 3, 9.0 devebhyaḥ prātaryāvabhya ity ukto hiṃkṛtya madhyamayā vācā prātaranuvākam anvāha //