Occurrences

Nirukta
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Rājanighaṇṭu
Haribhaktivilāsa

Nirukta
N, 1, 3, 6.0 ā ityarvāgarthe pra parā ityetasya prātilomyam //
N, 1, 3, 7.0 abhīty ābhimukhyaṃ pratītyetasya prātilomyam //
N, 1, 3, 8.0 ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam //
N, 1, 3, 9.0 ni ava iti vinigrahārthīyau ud ityetayoḥ prātilomyam //
N, 1, 3, 10.0 sam ityekībhāvaṃ vi apa ityetasya prātilomyam //
Vasiṣṭhadharmasūtra
VasDhS, 18, 7.2 channotpannāś ca ye kecit prātilomyaguṇāśritāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 64.0 duḥkhāt prātilomye //
Mahābhārata
MBh, 5, 29, 33.1 duḥśāsanaḥ prātilomyānnināya sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām /
MBh, 12, 114, 8.2 tatastyajanti tat sthānaṃ prātilomyād acetasaḥ //
Manusmṛti
ManuS, 10, 13.2 kṣattṛvaidehakau tadvat prātilomye 'pi janmani //
ManuS, 10, 16.2 prātilomyena jāyante śūdrād apasadās trayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 13.2 aśakyaprātilomyatvād abhāvād auṣadhasya ca //
Kāmasūtra
KāSū, 3, 2, 22.1 nātyantam ānulomyena na cātiprātilomyataḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 433.2 prātilomyaprasūtānāṃ niścayo na tu rājani /
KātySmṛ, 1, 435.1 prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe /
KātySmṛ, 1, 786.1 vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ /
Nāradasmṛti
NāSmṛ, 2, 5, 37.1 varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate /
NāSmṛ, 2, 12, 5.2 śūdrāyāḥ prātilomyena tathānye patayas trayaḥ //
NāSmṛ, 2, 12, 103.2 prātilomyena yaj janma sa jñeyo varṇasaṃkaraḥ //
NāSmṛ, 2, 12, 108.2 prātilomyena yatraiko dvau jñeyau cānulomajau //
NāSmṛ, 2, 12, 113.2 prātilomyena varṇānāṃ tadvad ete 'py anantarāḥ //
NāSmṛ, 2, 12, 116.1 dvyantaraḥ prātilomyena pāpiṣṭhaḥ sati saṃkare /
Suśrutasaṃhitā
Su, Utt., 65, 21.1 yadyatrābhihitaṃ tasya prātilomyaṃ viparyayaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 207.1 prātilomyāpavādeṣu dviguṇatriguṇā damāḥ /
YāSmṛ, 2, 286.2 prātilomye vadhaḥ puṃso nāryāḥ karṇādikartanam //
YāSmṛ, 2, 287.2 daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ //
Rājanighaṇṭu
RājNigh, 2, 26.2 guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret //
RājNigh, 2, 27.2 śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit //
RājNigh, Manuṣyādivargaḥ, 17.2 eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa //
Haribhaktivilāsa
HBhVil, 1, 53.1 kṣatraviṭśūdrajātīyaḥ prātilomyaṃ na dīkṣayet //