Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 3, 100.2 prāṇāyāmāṃś ca vidhivat kṛṣṇaṃ dhyāyet yathoditam //
HBhVil, 3, 115.3 prāṇāyāmaśatenaiva yat pāpaṃ naśyate nṝṇām //
HBhVil, 3, 116.1 prāṇāyāmasahasreṇa yat pāpaṃ naśyate nṝṇām /
HBhVil, 3, 267.1 darbhapāṇiḥ kṛtaprāṇāyāmaḥ kṛṣṇapadāmbujam /
HBhVil, 3, 306.3 prāṇāyāmatrayaṃ kṛtvā dhyāyet sandhyām iti śrutiḥ //
HBhVil, 5, 72.2 prāṇāyāmāṃs tataḥ kuryāt sampradāyānusarataḥ //
HBhVil, 5, 82.2 yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ /
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
HBhVil, 5, 84.2 gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 85.2 saṃvatsaraśataṃ sāgraṃ prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 86.2 prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ //
HBhVil, 5, 128.1 prāṇāyāmāṃs tataḥ kuryān mūlamantraṃ japan kramāt /
HBhVil, 5, 131.13 prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā /
HBhVil, 5, 131.14 tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā /
HBhVil, 5, 131.15 atra ca prāṇāyāmeṣv iti bhedaḥ /
HBhVil, 5, 132.2 japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ /
HBhVil, 5, 132.3 tat trayaṃ prāṇāyāmatrayam iti saṅkhyā /
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /