Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Amṛtabindūpaniṣat
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Mātṛkābhedatantra
Rasādhyāyaṭīkā
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 42.3 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati //
BaudhDhS, 2, 7, 8.1 tribhiś ca prāṇāyāmais tānto brahmahṛdayena //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 4, 1, 3.1 vidhinā śāstradṛṣṭena prāṇāyāmān samācaret /
BaudhDhS, 4, 1, 4.1 api vā cakṣuḥśrotratvagghrāṇamanovyatikrameṣu tribhiḥ prāṇāyāmaiḥ śudhyati //
BaudhDhS, 4, 1, 5.1 śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 7.1 pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 8.1 pātakapatanīyavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśa dvādaśāhān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 9.1 pātakavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśārdhamāsān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 10.1 atha pātakeṣu saṃvatsaraṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 21.2 niyamātikrame tasya prāṇāyāmaśataṃ smṛtam //
BaudhDhS, 4, 1, 22.1 prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
BaudhDhS, 4, 1, 23.1 āvartayet sadā yuktaḥ prāṇāyāmān punaḥpunaḥ /
BaudhDhS, 4, 1, 28.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
BaudhDhS, 4, 1, 29.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
BaudhDhS, 4, 2, 7.1 prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 23.1 sapraṇavā vyāhṛtayaḥ prāṇāyāmāgnīndhanabhaikṣācaraṇasthānāsanaśayanopasparśanasumanasonivedanāni ca //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 1.1 aghamarṣaṇena trīn prāṇāyāmān dhārayanti //
BhārGS, 3, 20, 4.0 prāṇāyāmaś caikādaśīprabhṛty ā viṃśatirātrāt //
Gautamadharmasūtra
GautDhS, 1, 1, 52.0 prāṇāyāmās trayaḥ pañcadaśamātrāḥ //
GautDhS, 1, 1, 63.0 prāṇāyāmā ghṛtaprāśanaṃ cetareṣām //
GautDhS, 3, 5, 6.1 gandhāghrāṇe surāpasya prāṇāyāmā ghṛtaprāśanaṃ ca //
GautDhS, 3, 5, 22.1 aśuciṃ dṛṣṭvā ādityam īkṣeta prāṇāyāmaṃ kṛtvā //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
Gobhilagṛhyasūtra
GobhGS, 4, 5, 8.0 tapaś ca tejaś ceti japitvā prāṇāyāmam āyamyārthamanā vairūpākṣam ārabhyocchvaset //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 13, 3.0 uditeṣu nakṣatreṣu trīn prāṇāyāmān dhārayitvā sāvitrīṃ sahasrakṛtva āvartayet //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
Kauśikasūtra
KauśS, 7, 6, 19.0 pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 7.0 akāle dārān upetya trīn prāṇāyāmān āyamya kayānīyādvitīyam āvartayet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 6.0 prāṇāyāmamekāvaraṃ kṛtvāṣṭāvarāṃ sāvitrīmabhyasya mitrasyetyādibhir ṛgbhis tisṛbhis tiṣṭhansaṃdhyām upāsīta //
VaikhGS, 2, 4, 4.0 oṃ bhūrbhuvaḥ suvas tatsavituriti sāvitrī oṃ bhūrbhuvaḥ suvas tat savitur āpo jyotī rasa iti prāṇāyāma oṃ bhūrbhuvaḥ suvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 7.0 oṃ bhūrbhuvastatsavitustejo jyotī rasa iti prāṇāyāmaḥ //
VaikhGS, 2, 4, 11.0 oṃ bhūstatsavituragnirjyotī rasa iti prāṇāyāmaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 10, 5.1 ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /
VasDhS, 23, 31.2 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya tataḥ śucir iti //
VasDhS, 25, 3.1 prāṇāyāmaiḥ pavitraiś ca dānair homair japais tathā /
VasDhS, 25, 4.1 prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
VasDhS, 25, 5.1 āvartayan sadā yuktaḥ prāṇāyāmān punaḥ punaḥ /
VasDhS, 25, 13.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate /
VasDhS, 26, 1.1 prāṇāyāmān dhārayet trīn yo yathāvidhy atandritaḥ /
VasDhS, 26, 2.2 āsīnaḥ paścimāṃ sandhyāṃ prāṇāyāmair vyapohati //
VasDhS, 26, 3.2 uttiṣṭhan pūrvasandhyāṃ tu prāṇāyāmair vyapohati //
VasDhS, 26, 4.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
Ṛgvidhāna
ṚgVidh, 1, 11, 5.1 evaṃ trir āplutya śuciḥ prāṇāyāmānt samācaret /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 6.1 pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇā /
Amṛtabindūpaniṣat, 1, 8.1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
Mahābhārata
MBh, 3, 3, 14.3 gāṅgeyaṃ vāry upaspṛśya prāṇāyāmena tasthivān //
MBh, 3, 81, 51.2 prāṇāyāmair nirharanti śvalomāni dvijottamāḥ //
MBh, 6, BhaGī 4, 29.2 prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ //
MBh, 12, 294, 8.1 ekāgratā ca manasaḥ prāṇāyāmastathaiva ca /
MBh, 12, 294, 8.2 prāṇāyāmastu saguṇo nirguṇo manasastathā //
MBh, 12, 304, 9.1 dhāraṇā caiva manasaḥ prāṇāyāmaśca pārthiva /
MBh, 12, 304, 9.2 prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ //
MBh, 13, 16, 44.2 prāṇāyāmaparā nityaṃ yaṃ viśanti japanti ca //
MBh, 14, 48, 4.1 prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ /
Manusmṛti
ManuS, 2, 75.2 prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati //
ManuS, 2, 83.1 ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ /
ManuS, 6, 69.2 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
ManuS, 6, 70.1 prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ /
ManuS, 6, 72.1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
ManuS, 11, 142.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
ManuS, 11, 200.2 narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati //
ManuS, 11, 202.2 snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati //
ManuS, 11, 249.1 savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa /
Pāśupatasūtra
PāśupSūtra, 1, 16.0 prāṇāyāmaṃ kṛtvā //
Rāmāyaṇa
Rām, Ay, 4, 33.2 prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam //
Rām, Utt, 7, 6.2 nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam //
Yogasūtra
YS, 2, 29.1 yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni //
YS, 2, 49.1 tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 13.1 vyajed ā klamanāśācca prāṇāyāmaṃ ca kārayet /
AHS, Utt., 26, 19.2 prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 16.2 prāṇāyāmādiṣu ratān dūrāt pariharāmalān //
KūPur, 1, 44, 22.2 prāṇāyāmaparā martyāḥ sthānaṃ tad yānti śāśvatam //
KūPur, 2, 11, 11.1 prāṇāyāmastathā dhyānaṃ pratyāhāro 'tha dhāraṇā /
KūPur, 2, 11, 30.1 yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
KūPur, 2, 11, 34.2 etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam //
KūPur, 2, 11, 35.2 trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
KūPur, 2, 11, 36.1 recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ /
KūPur, 2, 14, 42.2 prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati //
KūPur, 2, 18, 25.2 prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ //
KūPur, 2, 23, 54.2 śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ //
KūPur, 2, 29, 26.2 prāṇāyāmasamāyuktaṃ kuryāt sāṃtapanaṃ śuciḥ //
KūPur, 2, 29, 29.1 ekarātropavāsaśca prāṇāyāmaśataṃ tathā /
KūPur, 2, 29, 35.2 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
KūPur, 2, 29, 35.3 divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā //
KūPur, 2, 32, 56.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
KūPur, 2, 33, 71.1 surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ /
Liṅgapurāṇa
LiPur, 1, 7, 3.1 prāṇāyāmādibhiścāṣṭasādhanaiḥ sahacāriṇaḥ //
LiPur, 1, 8, 8.2 tṛtīyamāsanaṃ proktaṃ prāṇāyāmastataḥ param //
LiPur, 1, 8, 44.2 samādhiḥ sarvahetuś ca prāṇāyāma iti smṛtaḥ //
LiPur, 1, 8, 46.1 prāṇāpānanirodhastu prāṇāyāmaḥ prakīrtitaḥ /
LiPur, 1, 8, 46.2 prāṇāyāmasya mānaṃ tu mātrādvādaśakaṃ smṛtam //
LiPur, 1, 8, 50.2 tadottamottamaḥ proktaḥ prāṇāyāmaḥ suśobhanaḥ //
LiPur, 1, 8, 56.2 saṃyuktasya tathā samyakprāṇāyāmena dhīmataḥ //
LiPur, 1, 8, 57.2 prāṇāyāmena sidhyanti divyāḥ śāntyādayaḥ kramāt //
LiPur, 1, 8, 67.1 iti yo daśavāyūnāṃ prāṇāyāmena sidhyati /
LiPur, 1, 8, 69.2 asyā buddheḥ prasādastu prāṇāyāmena sidhyati //
LiPur, 1, 8, 75.1 asyā buddheḥ prasādastu prāṇāyāmena sidhyati /
LiPur, 1, 8, 75.2 doṣānvinirdahetsarvān prāṇāyāmādasau yamī //
LiPur, 1, 11, 10.2 prāṇāyāmaparā bhūtvā brahmatatparamānasāḥ //
LiPur, 1, 14, 7.1 prāṇāyāmaparaḥ śrīmān hṛdi kṛtvā maheśvaram /
LiPur, 1, 26, 2.2 prāṇāyāmatrayaṃ kṛtvā samāsīnaḥ sthito 'pi vā //
LiPur, 1, 27, 2.2 prāṇāyāmatrayaṃ kṛtvā dhyāyeddevaṃ triyaṃbakam //
LiPur, 1, 65, 63.1 saṃvatsaraḥ kṛtīmantraḥ prāṇāyāmaḥ paraṃtapaḥ /
LiPur, 1, 73, 12.1 prāṇāyāmaiḥ samāyuktaiḥ pañcabhiḥ surapuṅgavāḥ /
LiPur, 1, 73, 12.2 caturbhiḥ praṇavaiścaiva prāṇāyāmaparāyaṇaiḥ //
LiPur, 1, 73, 13.1 tribhiś ca praṇavairdevāḥ prāṇāyāmaistathāvidhaiḥ /
LiPur, 1, 73, 13.2 dvidhā nyasya tathauṃkāraṃ prāṇāyāmaparāyaṇaḥ //
LiPur, 1, 85, 104.2 pañcākṣarasya mantrasya prāṇāyāma udāhṛtaḥ //
LiPur, 1, 85, 105.1 prāṇāyāmādbhavetkṣipraṃ sarvapāpaparikṣayaḥ /
LiPur, 1, 90, 8.1 prāṇāyāmasamāyuktaṃ caretsāṃtapanaṃ vratam /
LiPur, 1, 90, 10.2 ahorātropavāsaś ca prāṇāyāmaśataṃ tathā //
LiPur, 1, 90, 18.1 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
LiPur, 1, 90, 19.1 trirātramupavāsāś ca prāṇāyāmaśataṃ tathā /
LiPur, 1, 90, 20.1 prāṇāyāmena śuddhātmā virajā jāyate dvijāḥ /
LiPur, 2, 9, 25.1 kāyikaṃ bhajanaṃ sadbhiḥ prāṇāyāmādi kathyate /
LiPur, 2, 22, 33.2 baddhvā padmāsanaṃ yogī prāṇāyāmaṃ samabhyaset //
LiPur, 2, 23, 3.1 prāṇāyāmatrayaṃ kṛtvā dāhanāplāvanāni ca /
LiPur, 2, 25, 97.2 prāṇāyāmatrayaṃ kṛtvā sagarbhaṃ sarvasaṃmatam //
LiPur, 2, 25, 109.1 taṃ jñātvā homayedbhaktyā prāṇāyāmena nityaśaḥ /
LiPur, 2, 50, 26.2 ṣaṭtriṃśaduktamātrābhiḥ prāṇāyāmena suvratāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 1, 9, 261.0 tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 280.2 grāse grāse tu kartavyāḥ prāṇāyāmāstrayastrayaḥ //
PABh zu PāśupSūtra, 1, 15, 12.0 tad ucyate sākāṅkṣatvān niṣṭhāśabdasya prāṇāyāmaḥ kartavyaḥ //
PABh zu PāśupSūtra, 1, 16, 2.0 tasya āyāmo nigraho nirodhaḥ sa prāṇāyāmaḥ //
PABh zu PāśupSūtra, 1, 16, 5.0 jñānecchāprayatnapūrvakatvāt prāṇāyāmasya ca //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 17, 23.0 āha upasparśanaprāṇāyāmajapyādhikṛtasya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 5, 7, 15.0 tathā prāṇāyāmopadeśād ghrāṇaṃ pramukhe uccairubhayathā dvir adhiṣṭhāne saṃniviṣṭaṃ gandhagrahaṇasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 24, 11.0 muhūrtārdhaṃ muhūrtaṃ vā prāṇāyāmāntare'pi vā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 74.1 upasparśanenākṣapitakaluṣakṣāpaṇārthaṃ prāṇāyāmaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 75.1 koṣṭhasya vāyor gatinirodhaḥ prāṇāyāmaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 78.2 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 79.1 prāṇāyāmena yuktasya viprasya niyatātmanaḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 80.2 saṃvatsaraśataṃ sāgraṃ prāṇāyāmaikatatsamam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.1 prāṇāyāmaviśuddhātmā yasmāt paśyati tatparam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.2 tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 90.3 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
Suśrutasaṃhitā
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Utt., 50, 16.1 prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṃbhramaścātra śastaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
VaikhDhS, 1, 10.6 teṣv anirodhakā ahaṃ viṣṇur iti dhyātvā ye caranti teṣāṃ prāṇāyāmādayo na santi /
VaikhDhS, 1, 10.7 ye tu nirodhakās teṣāṃ prāṇāyāmapratyāhāradhāraṇādayaḥ ṣoḍaśa kalāḥ santi /
VaikhDhS, 1, 10.8 ye mārgagās teṣāṃ ṣaḍ eva prāṇāyāmādayaḥ /
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 2.0 yogāṅgaṃ prāṇāyāmakarma kiṃ noktam //
VaiSūVṛ zu VaiśSū, 5, 2, 18.1, 1.0 iha ātmaśabdena vāyuḥ yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmavāyusaṃyogāt prayatnācca prāṇāyāmakarma //
Viṣṇupurāṇa
ViPur, 1, 22, 43.1 yogino muktikāmasya prāṇāyāmādisādhanam /
ViPur, 2, 8, 110.1 tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ /
ViPur, 3, 5, 15.1 yājñavalkyo 'pi maitreya prāṇāyāmaparāyaṇaḥ /
ViPur, 5, 10, 15.1 prāṇāyāma ivāmbhobhiḥ sarasāṃ kṛtapūrakaiḥ /
ViPur, 6, 7, 40.2 prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca //
ViPur, 6, 7, 45.1 prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ /
Viṣṇusmṛti
ViSmṛ, 50, 47.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
ViSmṛ, 54, 12.1 śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt //
ViSmṛ, 54, 23.1 uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt //
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 55, 8.1 prāṇāyāmaṃ dvijaḥ kuryāt sarvapāpāpanuttaye /
ViSmṛ, 55, 8.2 dahyante sarvapāpāni prāṇāyāmair dvijasya tu //
ViSmṛ, 55, 9.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
ViSmṛ, 55, 17.1 ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /
ViSmṛ, 96, 24.1 prāṇāyāmadhāraṇādhyānanityaḥ syāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 34.1, 1.2 vidhāraṇaṃ prāṇāyāmaḥ /
YSBhā zu YS, 2, 49.1, 3.1 tayor gativiccheda ubhayābhāvaḥ prāṇāyāmaḥ //
YSBhā zu YS, 2, 51.1, 4.1 tatpūrvako bhūmijayāt krameṇobhayor gatyabhāvaścaturthaḥ prāṇāyāmaḥ //
YSBhā zu YS, 2, 51.1, 6.1 caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṃ viśeṣaḥ //
YSBhā zu YS, 2, 52.1, 1.1 prāṇāyāmān abhyasyato 'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṃ karma //
YSBhā zu YS, 2, 52.1, 4.1 tad asya prakāśāvaraṇaṃ karma saṃskāranibandhanaṃ prāṇāyāmābhyāsād durbalaṃ bhavati pratikṣaṇaṃ ca kṣīyate //
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
YSBhā zu YS, 2, 53.1, 1.1 prāṇāyāmābhyāsād eva pracchardanavidhāraṇābhyāṃ vā prāṇasya iti vacanāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 200.2 dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet //
YāSmṛ, 3, 275.2 kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike //
YāSmṛ, 3, 277.2 prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati //
YāSmṛ, 3, 306.1 prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye /
Abhidhānacintāmaṇi
AbhCint, 1, 83.1 prāṇāyāmaḥ prāṇayamaḥ śvāsapraśvāsarodhanam /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 11.1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān /
BhāgPur, 4, 1, 19.1 prāṇāyāmena saṃyamya mano varṣaśataṃ muniḥ /
BhāgPur, 4, 1, 21.1 tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā /
BhāgPur, 4, 8, 44.1 prāṇāyāmena trivṛtā prāṇendriyamanomalam /
BhāgPur, 4, 23, 8.2 prāṇāyāmaiḥ saṃniruddhaṣaḍvargaśchinnabandhanaḥ //
BhāgPur, 11, 19, 39.2 dakṣiṇā jñānasaṃdeśaḥ prāṇāyāmaḥ paraṃ balam //
Devīkālottarāgama
DevīĀgama, 1, 17.1 kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam /
Garuḍapurāṇa
GarPur, 1, 15, 152.2 sulabho durlabhaścaiva prāṇāyāmaparastathā //
GarPur, 1, 18, 13.1 pūjā cādhāraśaktyādeḥ prāṇāyāmaṃ tathāsane /
GarPur, 1, 36, 1.3 prāṇāyāmatrayaṃ kṛtvā sandhyāsnānamupakramet //
GarPur, 1, 36, 2.2 triḥ paṭhed āyatapraṇaḥ prāṇāyāmaḥ sa ucyate //
GarPur, 1, 36, 3.1 manovākkāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ /
GarPur, 1, 36, 3.2 tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet //
GarPur, 1, 36, 14.2 śivastasyāstu sarvāhne prāṇāyāmaparaṃ nyaset //
GarPur, 1, 44, 10.1 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
GarPur, 1, 49, 33.2 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ //
GarPur, 1, 50, 19.1 prāṇāyāmaṃ tataḥ kṛtvā dhyāyetsandhyāmiti śrutiḥ /
GarPur, 1, 105, 45.1 prāṇāyāmatrayaṃ kuryātkharayānoṣṭrayānagaḥ /
GarPur, 1, 105, 54.1 prāṇāyāmaśataṃ kuryāt sarvapāpāpanuttaye /
GarPur, 1, 107, 23.1 anāthapretavahanātprāṇāyāmena śudhyati /
Mātṛkābhedatantra
MBhT, 6, 46.1 prāṇāyāmaṃ tataḥ kṛtvā gurumantreṣṭadevatām /
MBhT, 6, 47.1 prāṇāyāmaṃ tataḥ kṛtvā kāraṇādīn samāharet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 11.0 prāṇāyāmasādhanābhāvāc ca //
Rasārṇava
RArṇ, 2, 84.2 pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake //
Tantrasāra
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
Tantrāloka
TĀ, 4, 88.2 prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam //
TĀ, 4, 90.2 mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ //
TĀ, 4, 91.1 prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /
TĀ, 4, 107.2 prāṇāyāmādikair aṅgair yogāḥ syuḥ kṛtrimā yataḥ //
TĀ, 21, 58.1 prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 49.2 hastaṃ prakṣālya cācamya prāṇāyāmapuraḥsaram //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 56.1 prāṇāyāmaṃ tataḥ kṛtvā cāṣṭottaraśataṃ japet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 61.2 pīṭhanyāsaṃ tataḥ kṛtvā prāṇāyāmaṃ samācaret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.2 balidānaṃ tato homaṃ prāṇāyāmaṃ tato japam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 68.1 japaṃ samarpayeddhīmān prāṇāyāmaṃ tataścaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 73.2 tālatrayaṃ ca digbandhaḥ prāṇāyāmastataḥ param //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.1 prāṇāyāmaṃ tataḥ kṛtvā pūjayet sādhakāgraṇīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 78.1 prāṇāyāmaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 22.2 prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 37.1 prāṇāyāmaṃ tataḥ kṛtvā mantradhyānaṃ samācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 38.1 prāṇāyāmaṃ punaḥ kṛtvā tattvasvīkāramācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 42.1 aṅganyāsaṃ maheśāni prāṇāyāmaṃ tataḥ param /
ToḍalT, Saptamaḥ paṭalaḥ, 21.1 prāṇāyāmena deveśi tathaiva yonimudrayā /
ToḍalT, Navamaḥ paṭalaḥ, 38.2 praṇavena ṣaḍaṅgaṃ ca prāṇāyāmaṃ ca sundari //
Ānandakanda
ĀK, 1, 2, 59.1 prāṇāyāmatrayaṃ kṛtvā mūlamantreṇa pārvati /
ĀK, 1, 2, 78.1 trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ /
ĀK, 1, 2, 262.1 nyāsaṃ mūlena saṃkalpya prāṇāyāmaṃ vidhāya ca /
ĀK, 1, 2, 268.2 prāṇāyāmaṃ tato nyāsaṃ kṛtvā ca hṛdi dhāraṇam /
ĀK, 1, 3, 18.2 nijāsanaṃ samāsādya prāṇāyāmatrayaṃ tathā //
ĀK, 1, 20, 120.1 prāṇāyāmavidhiḥ proktastrividho yogivandite /
ĀK, 1, 20, 121.2 uttamastriguṇaḥ proktaḥ prāṇāyāmo'yamīśvari //
ĀK, 1, 20, 127.2 prāṇāyāmādiṣaṭkena pratyāhāro bhavecchive //
ĀK, 1, 20, 142.1 uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā /
ĀK, 1, 20, 166.2 prāṇāyāmena bahudhā sādhite parameśvari //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 7.0 evam etat pradhānāṃś ca prāṇāyāmapuraḥsarān //
ŚSūtraV zu ŚSūtra, 3, 6.1, 9.0 prāṇāyāmaḥ sa uddiṣṭo yasmān na cyavate punaḥ //
ŚSūtraV zu ŚSūtra, 3, 21.1, 1.0 prāṇāyāmādikaṃ tyaktvā sthūlopāyaṃ vikalpakam //
Gheraṇḍasaṃhitā
GherS, 1, 12.1 prāṇāyāmāl lāghavaṃ ca dhyānāt pratyakṣam ātmani /
GherS, 4, 10.1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
GherS, 5, 1.2 athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim /
GherS, 5, 2.2 nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet //
GherS, 5, 7.2 evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset //
GherS, 5, 32.1 evaṃ vidhividhānena prāṇāyāmaṃ samācaret /
GherS, 5, 33.3 nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset //
GherS, 5, 35.3 prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet /
GherS, 5, 35.4 tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset //
GherS, 5, 38.3 nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye //
GherS, 5, 44.2 amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset //
GherS, 5, 46.2 dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret //
GherS, 5, 48.1 sahitau dvividhau proktau prāṇāyāmaṃ samācaret /
GherS, 5, 48.3 prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te //
GherS, 5, 55.1 prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate /
GherS, 5, 56.2 adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ //
GherS, 5, 58.1 prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam /
GherS, 5, 58.1 prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam /
GherS, 5, 58.2 prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī /
GherS, 5, 58.2 prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī /
GherS, 5, 98.1 prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit /
Gorakṣaśataka
GorŚ, 1, 92.1 ataḥ kālabhayād brahmā prāṇāyāmaparāyaṇaḥ /
GorŚ, 1, 98.2 dhyātvā nābhisthitaṃ yogī prāṇāyāme sukhī bhavet //
Haribhaktivilāsa
HBhVil, 3, 100.2 prāṇāyāmāṃś ca vidhivat kṛṣṇaṃ dhyāyet yathoditam //
HBhVil, 3, 115.3 prāṇāyāmaśatenaiva yat pāpaṃ naśyate nṝṇām //
HBhVil, 3, 116.1 prāṇāyāmasahasreṇa yat pāpaṃ naśyate nṝṇām /
HBhVil, 3, 267.1 darbhapāṇiḥ kṛtaprāṇāyāmaḥ kṛṣṇapadāmbujam /
HBhVil, 3, 306.3 prāṇāyāmatrayaṃ kṛtvā dhyāyet sandhyām iti śrutiḥ //
HBhVil, 5, 72.2 prāṇāyāmāṃs tataḥ kuryāt sampradāyānusarataḥ //
HBhVil, 5, 82.2 yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ /
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
HBhVil, 5, 84.2 gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 85.2 saṃvatsaraśataṃ sāgraṃ prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 86.2 prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ //
HBhVil, 5, 128.1 prāṇāyāmāṃs tataḥ kuryān mūlamantraṃ japan kramāt /
HBhVil, 5, 131.13 prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā /
HBhVil, 5, 131.14 tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā /
HBhVil, 5, 131.15 atra ca prāṇāyāmeṣv iti bhedaḥ /
HBhVil, 5, 132.2 japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ /
HBhVil, 5, 132.3 tat trayaṃ prāṇāyāmatrayam iti saṅkhyā /
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 1.2 gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset //
HYP, Dvitīya upadeśaḥ, 6.1 prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā /
HYP, Dvitīya upadeśaḥ, 16.1 prāṇāyāmena yuktena sarvarogakṣayo bhavet /
HYP, Dvitīya upadeśaḥ, 37.1 prāṇāyāmaṃ tataḥ kuryād anāyāsena sidhyati /
HYP, Dvitīya upadeśaḥ, 37.2 prāṇāyāmair eva sarve praśuṣyanti malā iti //
HYP, Dvitīya upadeśaḥ, 71.1 prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ /
HYP, Dvitīya upadeśaḥ, 73.1 prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 12.1 vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 42.2 vahitvā ca dahitvā ca prāṇāyāmena śudhyati //
ParDhSmṛti, 3, 45.2 kṛtvāśaucaṃ dvirātraṃ ca prāṇāyāmān ṣaḍ ācaret //
ParDhSmṛti, 3, 47.2 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 6, 4.2 antarjala ubhe saṃdhye prāṇāyāmena śudhyati //
ParDhSmṛti, 12, 63.1 kṛcchraṃ devy ayutaṃ caiva prāṇāyāmaśatadvayam /
ParDhSmṛti, 12, 65.1 sahasraṃ tu japed devyāḥ prāṇāyāmais tribhiḥ saha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 26.2 prāṇāyāmaparā bhūtvā māṃ viśadhvaṃ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 88.1 hṛdayāntarjale jāpyā prāṇāyāmo 'thavā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 97, 11.1 prāṇāyāmena saṃtasthau praviṣṭo jāhnavījale /
SkPur (Rkh), Revākhaṇḍa, 200, 12.1 prāṇāyāmair dahed doṣān saptajanmārjitānbahūn /