Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Hitopadeśa
Gūḍhārthadīpikā

Mahābhārata
MBh, 3, 29, 28.1 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet /
MBh, 13, 1, 43.2 vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ //
MBh, 13, 133, 9.1 ete devi mahābhogāḥ prāṇino dānaśīlinaḥ /
Rāmāyaṇa
Rām, Utt, 3, 22.2 na ca pīḍā bhaved yatra prāṇino yasya kasyacit //
Rām, Utt, 21, 2.2 vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 7.2 pradāya prāṇinaḥ prāṇān dharmaḥ prāpto mahān iti //
Divyāvadāna
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Liṅgapurāṇa
LiPur, 2, 13, 30.2 prāṇino yasya kasyāpi kriyate yadyanugrahaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 132.1 sarvasya prāṇino dehe madhyo gururudāhṛtaḥ /
Su, Ka., 1, 16.2 āhārasthitayaścāpi bhavanti prāṇino yataḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
Hitopadeśa
Hitop, 2, 80.14 śabdānurūpeṇāsya prāṇino mahatā balena bhavitavyam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //