Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 19.2 prātardadyāttu sā nārī kākinīsadṛśā bhavet //
ĀK, 1, 6, 15.2 nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā //
ĀK, 1, 6, 19.1 saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt /
ĀK, 1, 6, 24.2 pibet prātastridivasaṃ bhavet tat krimipātanam //
ĀK, 1, 6, 26.1 ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit /
ĀK, 1, 7, 28.1 triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet /
ĀK, 1, 7, 119.2 punaḥ prātaḥ samādāya varākvāthena mardayet //
ĀK, 1, 7, 130.2 lihet prātar viśuddhātmā snānadānādikarmabhiḥ //
ĀK, 1, 7, 176.2 madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti //
ĀK, 1, 9, 43.1 triḥ saptadhā bhāvanīyaṃ prātarguñjādvayaṃ bhajet /
ĀK, 1, 9, 46.2 kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam //
ĀK, 1, 9, 54.1 madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 57.2 prātarmāṣatrayaṃ lehyaṃ madhvājyaiḥ krāmaṇaṃ lihet //
ĀK, 1, 9, 61.1 saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu /
ĀK, 1, 9, 65.2 māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam //
ĀK, 1, 9, 72.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ lihedanu //
ĀK, 1, 9, 88.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 92.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 95.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 103.2 māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha //
ĀK, 1, 9, 114.1 madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 120.1 madhvājyābhyāṃ lihedguñjāmātraṃ prātaratandritaḥ /
ĀK, 1, 9, 132.1 māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam /
ĀK, 1, 9, 150.1 triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
ĀK, 1, 9, 155.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 171.1 māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 175.2 māṣamātraṃ lihetprātastilājyamadhusaṃyutam //
ĀK, 1, 9, 185.1 varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ /
ĀK, 1, 9, 190.2 guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ //
ĀK, 1, 12, 171.2 prātaḥ kāñcanasaṅkāśā dṛśyate sā śilā tadā //
ĀK, 1, 15, 9.2 saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ //
ĀK, 1, 15, 17.2 prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam //
ĀK, 1, 15, 112.1 prātaḥ puṣyaravau grāhyā nirguṇḍīmūlasaṃbhavā /
ĀK, 1, 15, 126.2 palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ //
ĀK, 1, 15, 133.2 cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam //
ĀK, 1, 15, 154.2 prātaḥ śuddhavapurlehyaṃ jarāṃ mṛtyuṃ jayetsudhīḥ //
ĀK, 1, 15, 169.1 ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam /
ĀK, 1, 15, 171.1 sakṣaudraṃ tallihetprātarāyurārogyavardhanam /
ĀK, 1, 15, 175.2 palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam //
ĀK, 1, 15, 185.1 prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ /
ĀK, 1, 15, 195.1 prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret /
ĀK, 1, 15, 212.1 palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi /
ĀK, 1, 15, 220.2 prātaḥ pibecchuddhadeho māsādrogānvyapohati //
ĀK, 1, 15, 239.2 prātaḥ pratyahamāsvādya śuciragnibalaṃ yathā //
ĀK, 1, 15, 248.2 śuddhakoṣṭho lihetprātarbiḍālapadamātrakam //
ĀK, 1, 15, 255.2 karṣaṃ madhvājyalulitaṃ prātaḥ śuddhatanurlihet //
ĀK, 1, 15, 262.1 karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā /
ĀK, 1, 15, 262.1 karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā /
ĀK, 1, 15, 265.2 cūrṇitaṃ madhusarpirbhyāṃ karṣaṃ prātarlihecchuciḥ //
ĀK, 1, 15, 309.1 śuddhakoṣṭho lihetprātastailaṃ hyeraṇḍasaṃbhavam /
ĀK, 1, 15, 393.1 sevyā niṣkapramāṇena prātaḥ sāyantane'thavā /
ĀK, 1, 15, 447.1 ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ /
ĀK, 1, 15, 453.1 āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā /
ĀK, 1, 15, 464.1 karṣaṃ prātaḥ pratidinaṃ lihedāyuṣyapuṣṭikṛt /
ĀK, 1, 15, 468.1 vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān /
ĀK, 1, 15, 598.1 cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye /
ĀK, 1, 15, 610.1 ekaviṃśatidhā prātarmadhvājyābhyāṃ tu karṣakam /
ĀK, 1, 15, 614.1 palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret /
ĀK, 1, 15, 620.1 trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ /
ĀK, 1, 16, 60.1 samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
ĀK, 1, 16, 93.2 avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ //
ĀK, 1, 16, 109.1 prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam /
ĀK, 1, 16, 120.2 tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ //
ĀK, 1, 17, 10.2 pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ //
ĀK, 1, 17, 93.2 nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ //
ĀK, 1, 21, 90.1 sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet /
ĀK, 1, 22, 30.2 taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet //
ĀK, 1, 23, 208.1 cūrṇito bhakṣitaḥ prātaḥ sarvarogavināśakaḥ /
ĀK, 1, 23, 503.1 yaḥ pibetprātarutthāya śailāmbu culukaṃ payaḥ /
ĀK, 1, 23, 509.1 dine dine tadekaikaṃ bhakṣayetprātar utthitaḥ /
ĀK, 2, 5, 31.1 ruddhaṃ puṭetpacedrātrau prātar drāvaiśca bhāvayet /