Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.5 sāyaṃ prātarmunīnāṃ kusumacayasamācchannatīrasthavṛkṣaṃ pāyādvo narmadāmbhaḥ karimakarakarākrāntarahaṃstaraṃgam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 34.2 sāyaṃprātarbhujaścānye ekāhārāstathā pare //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 52.2 prātarutthāya nāmāni daśa pañca ca bhārata //
SkPur (Rkh), Revākhaṇḍa, 12, 18.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 34, 24.1 prātarutthāya yastatra smarate bhāskaraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 39, 33.2 prātar utthāya yastasyāḥ kurute tu pradakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 42, 13.1 prātar anveṣayāmāsa munirvastramitastataḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 30.2 prātarutthāya yo nityaṃ bhūmimākramya bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 13.1 prātaḥ śrāddhaṃ prakurvīta dvijān sampūjya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 40.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram /
SkPur (Rkh), Revākhaṇḍa, 125, 34.1 prātaḥ snātvā vidhānena dadātyarghaṃ divākare /
SkPur (Rkh), Revākhaṇḍa, 142, 82.1 prātarutthāya ye kecitpaśyanti balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 143, 12.1 prātarutthāya ye kecit paśyanti balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 191, 17.2 prātarutthāya yaḥ snātvā dvādaśādityasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 195, 18.1 dvādaśyāṃ prātarutthāya tathā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 195, 32.1 nīrājane tu devasya prātarmadhye dine tathā /